पूर्वकर्मणा मया लब्धः प्रभुः परमं कान्तम् । तावद् विरक्तोऽहं पुनः तेन सह संयुज्यते ।
अन्तः बहिश्च सर्वत्र व्याप्तः अस्ति। तस्मिन् विश्वासः मम मनसि प्रवहति।
नानकः एतत् उपदेशं ददाति- हे प्रिय मनः, सन्तसमाजः भवतः निवासः भवतु। ||४||
प्रिये मनः सखि ते मनः भगवद्भक्तिप्रणयमग्नं तिष्ठतु।
हे प्रिये मनः सख्य, भगवतः जले निमग्नः एव मनसः मत्स्यः जीवति।
भगवतः अम्ब्रोसियल बानि पिबन् मनः तृप्तः भवति, सर्वे भोगाः अन्तः स्थातुं आगच्छन्ति।
उत्कृष्टेश्वरं प्राप्य आनन्दगीतानि गायामि । सत्यगुरुः दयालुः भूत्वा मम कामान् पूर्णं कृतवान्।
स मां वस्त्रपरिधिं कृत्वा नव निधयः प्राप्ताः । मम सर्वं नाम दत्तं भगवता गुरुः ।
नानकः सन्तानाम् उपदेशं कर्तुं निर्देशयति, यत् मनः भगवतः प्रेमभक्त्या ओतप्रोतम् अस्ति। ||५||१||२||
Chhants Of Siree Raag, पञ्चम मेहल: 1999।
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
दखाना : १.
मम प्रियः पतिः प्रभुः मम हृदयस्य गहनः अस्ति। कथं तं पश्यामि ?
अभयारण्ये नानक प्राणाश्वासस्य आश्रयः लभ्यते। ||१||
छन्त: १.
भगवतः पादकमलप्रेमार्थं-एषः जीवनपद्धतिः तस्य सन्तानाम् मनसि आगता अस्ति।
द्वन्द्वप्रेम इदम् दुष्टाभ्यासः इयं दुराचारः भगवतः दासानां न रोचते।
भगवतः दासानाम् प्रियं न भवति; भगवतः दर्शनस्य भगवद्दर्शनं विना कथं शान्तिं प्राप्नुयुः, क्षणमपि।
नाम विना भगवतः नाम, शरीरं मनः च शून्यं भवति; जलात् बहिः मत्स्याः इव ते म्रियन्ते।
मिलतु मम प्रिये-त्वमेव मम प्राणाश्वासस्य आश्रयः। पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः अहं भवतः गौरवपूर्णं स्तुतिं गायामि।
प्रसादं प्रयच्छ नानकगुरो मम शरीरं मनः भूतं च व्याप्य । ||१||
दखाना : १.
सः सर्वत्र सुन्दरः अस्ति; अन्यं किमपि न पश्यामि सर्वथा।
सच्चे गुरुणा सह मिलित्वा नानक द्वाराणि विवृतानि। ||१||
छन्त: १.
भवतः वचनं अतुलं अनन्तं च अस्ति। अहं तव बनिवचनं सन्तानाम् आश्रयं चिन्तयामि।
तं स्मरामि ध्यानेन प्रत्येकं निःश्वासेन, अन्नस्य च, सम्यक् श्रद्धया। कथं तं विस्मरिष्यामि स्म मनसा ।
कथं तं विस्मरामि स्म मनसा क्षणमपि । सः परमयोग्यः अस्ति; सः मम एव जीवनम् अस्ति!
मनःकामफलप्रदो मम प्रभुः गुरुः। सर्वान् व्यर्थानि व्यर्थानि च वेदात्मनः।
नष्टात्मनः संरक्षकं सर्वसहचरं ध्यात्वा द्यूते न तव प्राणाः नष्टाः भविष्यन्ति।
नानकः ईश्वरं प्रति एतां प्रार्थनां करोति- कृपया मां स्वस्य दयावृष्टिं कुरु, मां च भयानकं जगत्-समुद्रं पारं कुरु। ||२||
दखाना : १.
जनाः सन्तपादरजसा स्नानं कुर्वन्ति, यदा भगवतः दयालुः भवति।
सर्वं मया लब्धं नानक; प्रभुः मम धनं सम्पत्तिः च अस्ति। ||१||
छन्त: १.
मम भगवतः स्वामिनः गृहं सुन्दरम् अस्ति। तस्य भक्तानां विश्रामस्थानं भवति, ये तत्प्राप्तेः आशाभिः वसन्ति ।
तेषां मनः शरीरं च ईश्वरस्य नामध्याने लीनम् अस्ति; ते भगवतः अम्ब्रोसियलामृते पिबन्ति।