श्री गुरु ग्रन्थ साहिबः

पुटः - 80


ਪੁਰਬੇ ਕਮਾਏ ਸ੍ਰੀਰੰਗ ਪਾਏ ਹਰਿ ਮਿਲੇ ਚਿਰੀ ਵਿਛੁੰਨਿਆ ॥
पुरबे कमाए स्रीरंग पाए हरि मिले चिरी विछुंनिआ ॥

पूर्वकर्मणा मया लब्धः प्रभुः परमं कान्तम् । तावद् विरक्तोऽहं पुनः तेन सह संयुज्यते ।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਰਬਤਿ ਰਵਿਆ ਮਨਿ ਉਪਜਿਆ ਬਿਸੁਆਸੋ ॥
अंतरि बाहरि सरबति रविआ मनि उपजिआ बिसुआसो ॥

अन्तः बहिश्च सर्वत्र व्याप्तः अस्ति। तस्मिन् विश्वासः मम मनसि प्रवहति।

ਨਾਨਕੁ ਸਿਖ ਦੇਇ ਮਨ ਪ੍ਰੀਤਮ ਕਰਿ ਸੰਤਾ ਸੰਗਿ ਨਿਵਾਸੋ ॥੪॥
नानकु सिख देइ मन प्रीतम करि संता संगि निवासो ॥४॥

नानकः एतत् उपदेशं ददाति- हे प्रिय मनः, सन्तसमाजः भवतः निवासः भवतु। ||४||

ਮਨ ਪਿਆਰਿਆ ਜੀਉ ਮਿਤ੍ਰਾ ਹਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਮਨੁ ਲੀਨਾ ॥
मन पिआरिआ जीउ मित्रा हरि प्रेम भगति मनु लीना ॥

प्रिये मनः सखि ते मनः भगवद्भक्तिप्रणयमग्नं तिष्ठतु।

ਮਨ ਪਿਆਰਿਆ ਜੀਉ ਮਿਤ੍ਰਾ ਹਰਿ ਜਲ ਮਿਲਿ ਜੀਵੇ ਮੀਨਾ ॥
मन पिआरिआ जीउ मित्रा हरि जल मिलि जीवे मीना ॥

हे प्रिये मनः सख्य, भगवतः जले निमग्नः एव मनसः मत्स्यः जीवति।

ਹਰਿ ਪੀ ਆਘਾਨੇ ਅੰਮ੍ਰਿਤ ਬਾਨੇ ਸ੍ਰਬ ਸੁਖਾ ਮਨ ਵੁਠੇ ॥
हरि पी आघाने अंम्रित बाने स्रब सुखा मन वुठे ॥

भगवतः अम्ब्रोसियल बानि पिबन् मनः तृप्तः भवति, सर्वे भोगाः अन्तः स्थातुं आगच्छन्ति।

ਸ੍ਰੀਧਰ ਪਾਏ ਮੰਗਲ ਗਾਏ ਇਛ ਪੁੰਨੀ ਸਤਿਗੁਰ ਤੁਠੇ ॥
स्रीधर पाए मंगल गाए इछ पुंनी सतिगुर तुठे ॥

उत्कृष्टेश्वरं प्राप्य आनन्दगीतानि गायामि । सत्यगुरुः दयालुः भूत्वा मम कामान् पूर्णं कृतवान्।

ਲੜਿ ਲੀਨੇ ਲਾਏ ਨਉ ਨਿਧਿ ਪਾਏ ਨਾਉ ਸਰਬਸੁ ਠਾਕੁਰਿ ਦੀਨਾ ॥
लड़ि लीने लाए नउ निधि पाए नाउ सरबसु ठाकुरि दीना ॥

स मां वस्त्रपरिधिं कृत्वा नव निधयः प्राप्ताः । मम सर्वं नाम दत्तं भगवता गुरुः ।

ਨਾਨਕ ਸਿਖ ਸੰਤ ਸਮਝਾਈ ਹਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਮਨੁ ਲੀਨਾ ॥੫॥੧॥੨॥
नानक सिख संत समझाई हरि प्रेम भगति मनु लीना ॥५॥१॥२॥

नानकः सन्तानाम् उपदेशं कर्तुं निर्देशयति, यत् मनः भगवतः प्रेमभक्त्या ओतप्रोतम् अस्ति। ||५||१||२||

ਸਿਰੀਰਾਗ ਕੇ ਛੰਤ ਮਹਲਾ ੫ ॥
सिरीराग के छंत महला ५ ॥

Chhants Of Siree Raag, पञ्चम मेहल: 1999।

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਡਖਣਾ ॥
डखणा ॥

दखाना : १.

ਹਠ ਮਝਾਹੂ ਮਾ ਪਿਰੀ ਪਸੇ ਕਿਉ ਦੀਦਾਰ ॥
हठ मझाहू मा पिरी पसे किउ दीदार ॥

मम प्रियः पतिः प्रभुः मम हृदयस्य गहनः अस्ति। कथं तं पश्यामि ?

ਸੰਤ ਸਰਣਾਈ ਲਭਣੇ ਨਾਨਕ ਪ੍ਰਾਣ ਅਧਾਰ ॥੧॥
संत सरणाई लभणे नानक प्राण अधार ॥१॥

अभयारण्ये नानक प्राणाश्वासस्य आश्रयः लभ्यते। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਚਰਨ ਕਮਲ ਸਿਉ ਪ੍ਰੀਤਿ ਰੀਤਿ ਸੰਤਨ ਮਨਿ ਆਵਏ ਜੀਉ ॥
चरन कमल सिउ प्रीति रीति संतन मनि आवए जीउ ॥

भगवतः पादकमलप्रेमार्थं-एषः जीवनपद्धतिः तस्य सन्तानाम् मनसि आगता अस्ति।

ਦੁਤੀਆ ਭਾਉ ਬਿਪਰੀਤਿ ਅਨੀਤਿ ਦਾਸਾ ਨਹ ਭਾਵਏ ਜੀਉ ॥
दुतीआ भाउ बिपरीति अनीति दासा नह भावए जीउ ॥

द्वन्द्वप्रेम इदम् दुष्टाभ्यासः इयं दुराचारः भगवतः दासानां न रोचते।

ਦਾਸਾ ਨਹ ਭਾਵਏ ਬਿਨੁ ਦਰਸਾਵਏ ਇਕ ਖਿਨੁ ਧੀਰਜੁ ਕਿਉ ਕਰੈ ॥
दासा नह भावए बिनु दरसावए इक खिनु धीरजु किउ करै ॥

भगवतः दासानाम् प्रियं न भवति; भगवतः दर्शनस्य भगवद्दर्शनं विना कथं शान्तिं प्राप्नुयुः, क्षणमपि।

ਨਾਮ ਬਿਹੂਨਾ ਤਨੁ ਮਨੁ ਹੀਨਾ ਜਲ ਬਿਨੁ ਮਛੁਲੀ ਜਿਉ ਮਰੈ ॥
नाम बिहूना तनु मनु हीना जल बिनु मछुली जिउ मरै ॥

नाम विना भगवतः नाम, शरीरं मनः च शून्यं भवति; जलात् बहिः मत्स्याः इव ते म्रियन्ते।

ਮਿਲੁ ਮੇਰੇ ਪਿਆਰੇ ਪ੍ਰਾਨ ਅਧਾਰੇ ਗੁਣ ਸਾਧਸੰਗਿ ਮਿਲਿ ਗਾਵਏ ॥
मिलु मेरे पिआरे प्रान अधारे गुण साधसंगि मिलि गावए ॥

मिलतु मम प्रिये-त्वमेव मम प्राणाश्वासस्य आश्रयः। पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः अहं भवतः गौरवपूर्णं स्तुतिं गायामि।

ਨਾਨਕ ਕੇ ਸੁਆਮੀ ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਮਨਿ ਤਨਿ ਅੰਕਿ ਸਮਾਵਏ ॥੧॥
नानक के सुआमी धारि अनुग्रहु मनि तनि अंकि समावए ॥१॥

प्रसादं प्रयच्छ नानकगुरो मम शरीरं मनः भूतं च व्याप्य । ||१||

ਡਖਣਾ ॥
डखणा ॥

दखाना : १.

ਸੋਹੰਦੜੋ ਹਭ ਠਾਇ ਕੋਇ ਨ ਦਿਸੈ ਡੂਜੜੋ ॥
सोहंदड़ो हभ ठाइ कोइ न दिसै डूजड़ो ॥

सः सर्वत्र सुन्दरः अस्ति; अन्यं किमपि न पश्यामि सर्वथा।

ਖੁਲੑੜੇ ਕਪਾਟ ਨਾਨਕ ਸਤਿਗੁਰ ਭੇਟਤੇ ॥੧॥
खुलड़े कपाट नानक सतिगुर भेटते ॥१॥

सच्चे गुरुणा सह मिलित्वा नानक द्वाराणि विवृतानि। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਤੇਰੇ ਬਚਨ ਅਨੂਪ ਅਪਾਰ ਸੰਤਨ ਆਧਾਰ ਬਾਣੀ ਬੀਚਾਰੀਐ ਜੀਉ ॥
तेरे बचन अनूप अपार संतन आधार बाणी बीचारीऐ जीउ ॥

भवतः वचनं अतुलं अनन्तं च अस्ति। अहं तव बनिवचनं सन्तानाम् आश्रयं चिन्तयामि।

ਸਿਮਰਤ ਸਾਸ ਗਿਰਾਸ ਪੂਰਨ ਬਿਸੁਆਸ ਕਿਉ ਮਨਹੁ ਬਿਸਾਰੀਐ ਜੀਉ ॥
सिमरत सास गिरास पूरन बिसुआस किउ मनहु बिसारीऐ जीउ ॥

तं स्मरामि ध्यानेन प्रत्येकं निःश्वासेन, अन्नस्य च, सम्यक् श्रद्धया। कथं तं विस्मरिष्यामि स्म मनसा ।

ਕਿਉ ਮਨਹੁ ਬੇਸਾਰੀਐ ਨਿਮਖ ਨਹੀ ਟਾਰੀਐ ਗੁਣਵੰਤ ਪ੍ਰਾਨ ਹਮਾਰੇ ॥
किउ मनहु बेसारीऐ निमख नही टारीऐ गुणवंत प्रान हमारे ॥

कथं तं विस्मरामि स्म मनसा क्षणमपि । सः परमयोग्यः अस्ति; सः मम एव जीवनम् अस्ति!

ਮਨ ਬਾਂਛਤ ਫਲ ਦੇਤ ਹੈ ਸੁਆਮੀ ਜੀਅ ਕੀ ਬਿਰਥਾ ਸਾਰੇ ॥
मन बांछत फल देत है सुआमी जीअ की बिरथा सारे ॥

मनःकामफलप्रदो मम प्रभुः गुरुः। सर्वान् व्यर्थानि व्यर्थानि च वेदात्मनः।

ਅਨਾਥ ਕੇ ਨਾਥੇ ਸ੍ਰਬ ਕੈ ਸਾਥੇ ਜਪਿ ਜੂਐ ਜਨਮੁ ਨ ਹਾਰੀਐ ॥
अनाथ के नाथे स्रब कै साथे जपि जूऐ जनमु न हारीऐ ॥

नष्टात्मनः संरक्षकं सर्वसहचरं ध्यात्वा द्यूते न तव प्राणाः नष्टाः भविष्यन्ति।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਪ੍ਰਭ ਪਹਿ ਕ੍ਰਿਪਾ ਕਰਿ ਭਵਜਲੁ ਤਾਰੀਐ ॥੨॥
नानक की बेनंती प्रभ पहि क्रिपा करि भवजलु तारीऐ ॥२॥

नानकः ईश्वरं प्रति एतां प्रार्थनां करोति- कृपया मां स्वस्य दयावृष्टिं कुरु, मां च भयानकं जगत्-समुद्रं पारं कुरु। ||२||

ਡਖਣਾ ॥
डखणा ॥

दखाना : १.

ਧੂੜੀ ਮਜਨੁ ਸਾਧ ਖੇ ਸਾਈ ਥੀਏ ਕ੍ਰਿਪਾਲ ॥
धूड़ी मजनु साध खे साई थीए क्रिपाल ॥

जनाः सन्तपादरजसा स्नानं कुर्वन्ति, यदा भगवतः दयालुः भवति।

ਲਧੇ ਹਭੇ ਥੋਕੜੇ ਨਾਨਕ ਹਰਿ ਧਨੁ ਮਾਲ ॥੧॥
लधे हभे थोकड़े नानक हरि धनु माल ॥१॥

सर्वं मया लब्धं नानक; प्रभुः मम धनं सम्पत्तिः च अस्ति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਸੁੰਦਰ ਸੁਆਮੀ ਧਾਮ ਭਗਤਹ ਬਿਸ੍ਰਾਮ ਆਸਾ ਲਗਿ ਜੀਵਤੇ ਜੀਉ ॥
सुंदर सुआमी धाम भगतह बिस्राम आसा लगि जीवते जीउ ॥

मम भगवतः स्वामिनः गृहं सुन्दरम् अस्ति। तस्य भक्तानां विश्रामस्थानं भवति, ये तत्प्राप्तेः आशाभिः वसन्ति ।

ਮਨਿ ਤਨੇ ਗਲਤਾਨ ਸਿਮਰਤ ਪ੍ਰਭ ਨਾਮ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਤੇ ਜੀਉ ॥
मनि तने गलतान सिमरत प्रभ नाम हरि अंम्रितु पीवते जीउ ॥

तेषां मनः शरीरं च ईश्वरस्य नामध्याने लीनम् अस्ति; ते भगवतः अम्ब्रोसियलामृते पिबन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430