शाबादस्य सत्यं वचनं चिन्तयन् मृत्युः अभिभूतः भवति।
भगवतः अवाच्यवाक्यं वदन् तस्य शब्दवचनेन अलङ्कृतः भवति।
नानकः गुणनिधिं दृढतया धारयति, प्रियेन प्रियेन भगवता सह मिलति। ||२३||
सलोक, प्रथम मेहल : १.
पूर्वदोषाणां कर्मणा जाताः अधिकानि दोषाणि कुर्वन्ति, दोषेषु च पतन्ति।
प्रक्षालनेन तेषां प्रदूषणं न निष्कासितम्, यद्यपि ते शतशः प्रक्षालिताः भवन्ति ।
हे नानक यदि ईश्वरः क्षमति तर्हि ते क्षमिताः भवन्ति; अन्यथा पादप्रहाराः ताडिताः च भवन्ति । ||१||
प्रथमः मेहलः : १.
हे नानक सान्त्वयाचनाया वेदनामुक्तं याचयितुम् अमूर्तम् ।
सुखदुःखौ दत्तौ वस्त्रौ भगवतः प्राङ्गणे धारणीयौ।
यत्र त्वं भाषमाणः हानिः बाध्यः, तत्र त्वं मौनं भवितव्यम्। ||२||
पौरी : १.
चतुर्दिशं परितः पश्यन् अहं स्वस्य अन्तः अवलोकितवान् ।
तत्र अहं सत्यं अदृश्यं भगवन्तं प्रजापतिं दृष्टवान्।
अहं प्रान्तरे भ्रमन् आसीत्, परन्तु अधुना गुरुः मार्गं दर्शितवान्।
सच्चे सच्चे गुरुं जय, येन वयं सत्ये विलीनाः भवेम।
मया स्वस्य आत्मनः गृहस्य अन्तः मणिः लब्धः; अन्तः दीपः प्रज्वलितः अस्ति।
शबदस्य सत्यं वचनं स्तुवन्ति ते सत्यस्य शान्तिं तिष्ठन्ति।
येषां तु ईश्वरभयं नास्ति, ते भयेन आक्रान्ताः भवन्ति। स्वाभिमानेन नश्यन्ति ।
नाम विस्मृत्य जगत् वन्यदानव इव परिभ्रमति । ||२४||
सलोक, तृतीय मेहल : १.
भये वयं जायन्ते, भयेन वयं म्रियमाणाः स्मः। भयं मनसि सर्वदा वर्तते।
हे नानक यदि ईश्वरभयेन म्रियते तर्हि तस्य जगति आगमनं धन्यं अनुमोदितं च भवति। ||१||
तृतीय मेहलः १.
ईश्वरभयं विना भवन्तः अतीव अतीव दीर्घकालं जीवन्ति, अत्यन्तं आनन्ददायकान् सुखान् आस्वादयन्ति च।
हे नानक, यदि त्वं ईश्वरभयं विना म्रियसे, तर्हि त्वं कृष्णमुखेन उत्थाय प्रस्थास्यसि। ||२||
पौरी : १.
यदा सच्चः गुरुः दयालुः भवति तदा ते कामाः सिद्धाः भविष्यन्ति।
यदा सत्यगुरुः दयालुः भवति तदा त्वं कदापि शोकं न करिष्यसि।
यदा सत्यगुरुः दयालुः भविष्यति तदा त्वं न दुःखं ज्ञास्यसि।
यदा सच्चः गुरुः दयालुः भविष्यति तदा भवन्तः भगवतः प्रेम्णः आनन्दं लप्स्यन्ते।
यदा सत्यगुरुः दयालुः तदा किमर्थं मृत्युभयम् ।
यदा सत्यगुरुः दयालुः भवति तदा शरीरस्य शान्तिः सदा भवति।
यदा सत्यगुरुः दयालुः भवति तदा नव निधिः प्राप्यते।
यदा सत्यगुरुः दयालुः भवति तदा त्वं सच्चे भगवते लीनः भविष्यसि। ||२५||
सलोक, प्रथम मेहल : १.
ते शिरसि केशान् उद्धृत्य मलिनजलेन पिबन्ति; अनन्तं याचन्ते, अन्यैः क्षिप्तं कचरान् खादन्ति च।
गोबरं प्रसारयन्ति, सड़्गगन्धं चूषयन्ति, शुद्धोदकभीताः च।
तेषां हस्ताः भस्मलिप्ताः, तेषां शिरसि केशाः च उद्धृताः-ते मेषाः इव सन्ति!
मातृपितृजीवनं त्यक्त्वा कुटुम्बबान्धवः दुःखिताः क्रन्दन्ति ।
न कश्चित् अन्तिमेषु संस्कारेषु तण्डुलान् अर्पयति, न च तेषां कृते दीपान् प्रज्वालयति । तेषां मृत्योः अनन्तरं ते कुत्र प्रेषिताः भविष्यन्ति ?
अष्टषष्टिः तीर्थाः तीर्थाः तेषां रक्षणस्थानं न ददति, न च तेषां भोजनं ब्राह्मणः खादिष्यति।
ते नित्यं दिवारात्रौ दूषिताः तिष्ठन्ति; न ललाटेषु अनुष्ठानं तिलकचिह्नं प्रयोजयन्ति।
ते एकत्र मौने उपविशन्ति, शोकवत्; ते भगवतः न्यायालयं न गच्छन्ति।
कटिलम्बितभिक्षाकटोराणि, हस्तेषु मक्षिकामूषकाणि च एकसञ्चिकायां गच्छन्ति ।
न ते योगिनः, न च जङ्गमाः शिवानुयायिनः | ते न काजी न मुल्लाः।