श्री गुरु ग्रन्थ साहिबः

पुटः - 149


ਸਚਾ ਸਬਦੁ ਬੀਚਾਰਿ ਕਾਲੁ ਵਿਧਉਸਿਆ ॥
सचा सबदु बीचारि कालु विधउसिआ ॥

शाबादस्य सत्यं वचनं चिन्तयन् मृत्युः अभिभूतः भवति।

ਢਾਢੀ ਕਥੇ ਅਕਥੁ ਸਬਦਿ ਸਵਾਰਿਆ ॥
ढाढी कथे अकथु सबदि सवारिआ ॥

भगवतः अवाच्यवाक्यं वदन् तस्य शब्दवचनेन अलङ्कृतः भवति।

ਨਾਨਕ ਗੁਣ ਗਹਿ ਰਾਸਿ ਹਰਿ ਜੀਉ ਮਿਲੇ ਪਿਆਰਿਆ ॥੨੩॥
नानक गुण गहि रासि हरि जीउ मिले पिआरिआ ॥२३॥

नानकः गुणनिधिं दृढतया धारयति, प्रियेन प्रियेन भगवता सह मिलति। ||२३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਖਤਿਅਹੁ ਜੰਮੇ ਖਤੇ ਕਰਨਿ ਤ ਖਤਿਆ ਵਿਚਿ ਪਾਹਿ ॥
खतिअहु जंमे खते करनि त खतिआ विचि पाहि ॥

पूर्वदोषाणां कर्मणा जाताः अधिकानि दोषाणि कुर्वन्ति, दोषेषु च पतन्ति।

ਧੋਤੇ ਮੂਲਿ ਨ ਉਤਰਹਿ ਜੇ ਸਉ ਧੋਵਣ ਪਾਹਿ ॥
धोते मूलि न उतरहि जे सउ धोवण पाहि ॥

प्रक्षालनेन तेषां प्रदूषणं न निष्कासितम्, यद्यपि ते शतशः प्रक्षालिताः भवन्ति ।

ਨਾਨਕ ਬਖਸੇ ਬਖਸੀਅਹਿ ਨਾਹਿ ਤ ਪਾਹੀ ਪਾਹਿ ॥੧॥
नानक बखसे बखसीअहि नाहि त पाही पाहि ॥१॥

हे नानक यदि ईश्वरः क्षमति तर्हि ते क्षमिताः भवन्ति; अन्यथा पादप्रहाराः ताडिताः च भवन्ति । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਬੋਲਣੁ ਝਖਣਾ ਦੁਖ ਛਡਿ ਮੰਗੀਅਹਿ ਸੁਖ ॥
नानक बोलणु झखणा दुख छडि मंगीअहि सुख ॥

हे नानक सान्त्वयाचनाया वेदनामुक्तं याचयितुम् अमूर्तम् ।

ਸੁਖੁ ਦੁਖੁ ਦੁਇ ਦਰਿ ਕਪੜੇ ਪਹਿਰਹਿ ਜਾਇ ਮਨੁਖ ॥
सुखु दुखु दुइ दरि कपड़े पहिरहि जाइ मनुख ॥

सुखदुःखौ दत्तौ वस्त्रौ भगवतः प्राङ्गणे धारणीयौ।

ਜਿਥੈ ਬੋਲਣਿ ਹਾਰੀਐ ਤਿਥੈ ਚੰਗੀ ਚੁਪ ॥੨॥
जिथै बोलणि हारीऐ तिथै चंगी चुप ॥२॥

यत्र त्वं भाषमाणः हानिः बाध्यः, तत्र त्वं मौनं भवितव्यम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਾਰੇ ਕੁੰਡਾ ਦੇਖਿ ਅੰਦਰੁ ਭਾਲਿਆ ॥
चारे कुंडा देखि अंदरु भालिआ ॥

चतुर्दिशं परितः पश्यन् अहं स्वस्य अन्तः अवलोकितवान् ।

ਸਚੈ ਪੁਰਖਿ ਅਲਖਿ ਸਿਰਜਿ ਨਿਹਾਲਿਆ ॥
सचै पुरखि अलखि सिरजि निहालिआ ॥

तत्र अहं सत्यं अदृश्यं भगवन्तं प्रजापतिं दृष्टवान्।

ਉਝੜਿ ਭੁਲੇ ਰਾਹ ਗੁਰਿ ਵੇਖਾਲਿਆ ॥
उझड़ि भुले राह गुरि वेखालिआ ॥

अहं प्रान्तरे भ्रमन् आसीत्, परन्तु अधुना गुरुः मार्गं दर्शितवान्।

ਸਤਿਗੁਰ ਸਚੇ ਵਾਹੁ ਸਚੁ ਸਮਾਲਿਆ ॥
सतिगुर सचे वाहु सचु समालिआ ॥

सच्चे सच्चे गुरुं जय, येन वयं सत्ये विलीनाः भवेम।

ਪਾਇਆ ਰਤਨੁ ਘਰਾਹੁ ਦੀਵਾ ਬਾਲਿਆ ॥
पाइआ रतनु घराहु दीवा बालिआ ॥

मया स्वस्य आत्मनः गृहस्य अन्तः मणिः लब्धः; अन्तः दीपः प्रज्वलितः अस्ति।

ਸਚੈ ਸਬਦਿ ਸਲਾਹਿ ਸੁਖੀਏ ਸਚ ਵਾਲਿਆ ॥
सचै सबदि सलाहि सुखीए सच वालिआ ॥

शबदस्य सत्यं वचनं स्तुवन्ति ते सत्यस्य शान्तिं तिष्ठन्ति।

ਨਿਡਰਿਆ ਡਰੁ ਲਗਿ ਗਰਬਿ ਸਿ ਗਾਲਿਆ ॥
निडरिआ डरु लगि गरबि सि गालिआ ॥

येषां तु ईश्वरभयं नास्ति, ते भयेन आक्रान्ताः भवन्ति। स्वाभिमानेन नश्यन्ति ।

ਨਾਵਹੁ ਭੁਲਾ ਜਗੁ ਫਿਰੈ ਬੇਤਾਲਿਆ ॥੨੪॥
नावहु भुला जगु फिरै बेतालिआ ॥२४॥

नाम विस्मृत्य जगत् वन्यदानव इव परिभ्रमति । ||२४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਭੈ ਵਿਚਿ ਜੰਮੈ ਭੈ ਮਰੈ ਭੀ ਭਉ ਮਨ ਮਹਿ ਹੋਇ ॥
भै विचि जंमै भै मरै भी भउ मन महि होइ ॥

भये वयं जायन्ते, भयेन वयं म्रियमाणाः स्मः। भयं मनसि सर्वदा वर्तते।

ਨਾਨਕ ਭੈ ਵਿਚਿ ਜੇ ਮਰੈ ਸਹਿਲਾ ਆਇਆ ਸੋਇ ॥੧॥
नानक भै विचि जे मरै सहिला आइआ सोइ ॥१॥

हे नानक यदि ईश्वरभयेन म्रियते तर्हि तस्य जगति आगमनं धन्यं अनुमोदितं च भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਭੈ ਵਿਣੁ ਜੀਵੈ ਬਹੁਤੁ ਬਹੁਤੁ ਖੁਸੀਆ ਖੁਸੀ ਕਮਾਇ ॥
भै विणु जीवै बहुतु बहुतु खुसीआ खुसी कमाइ ॥

ईश्वरभयं विना भवन्तः अतीव अतीव दीर्घकालं जीवन्ति, अत्यन्तं आनन्ददायकान् सुखान् आस्वादयन्ति च।

ਨਾਨਕ ਭੈ ਵਿਣੁ ਜੇ ਮਰੈ ਮੁਹਿ ਕਾਲੈ ਉਠਿ ਜਾਇ ॥੨॥
नानक भै विणु जे मरै मुहि कालै उठि जाइ ॥२॥

हे नानक, यदि त्वं ईश्वरभयं विना म्रियसे, तर्हि त्वं कृष्णमुखेन उत्थाय प्रस्थास्यसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤ ਸਰਧਾ ਪੂਰੀਐ ॥
सतिगुरु होइ दइआलु त सरधा पूरीऐ ॥

यदा सच्चः गुरुः दयालुः भवति तदा ते कामाः सिद्धाः भविष्यन्ति।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਨ ਕਬਹੂੰ ਝੂਰੀਐ ॥
सतिगुरु होइ दइआलु न कबहूं झूरीऐ ॥

यदा सत्यगुरुः दयालुः भवति तदा त्वं कदापि शोकं न करिष्यसि।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤਾ ਦੁਖੁ ਨ ਜਾਣੀਐ ॥
सतिगुरु होइ दइआलु ता दुखु न जाणीऐ ॥

यदा सत्यगुरुः दयालुः भविष्यति तदा त्वं न दुःखं ज्ञास्यसि।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤਾ ਹਰਿ ਰੰਗੁ ਮਾਣੀਐ ॥
सतिगुरु होइ दइआलु ता हरि रंगु माणीऐ ॥

यदा सच्चः गुरुः दयालुः भविष्यति तदा भवन्तः भगवतः प्रेम्णः आनन्दं लप्स्यन्ते।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤਾ ਜਮ ਕਾ ਡਰੁ ਕੇਹਾ ॥
सतिगुरु होइ दइआलु ता जम का डरु केहा ॥

यदा सत्यगुरुः दयालुः तदा किमर्थं मृत्युभयम् ।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤਾ ਸਦ ਹੀ ਸੁਖੁ ਦੇਹਾ ॥
सतिगुरु होइ दइआलु ता सद ही सुखु देहा ॥

यदा सत्यगुरुः दयालुः भवति तदा शरीरस्य शान्तिः सदा भवति।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤਾ ਨਵ ਨਿਧਿ ਪਾਈਐ ॥
सतिगुरु होइ दइआलु ता नव निधि पाईऐ ॥

यदा सत्यगुरुः दयालुः भवति तदा नव निधिः प्राप्यते।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤ ਸਚਿ ਸਮਾਈਐ ॥੨੫॥
सतिगुरु होइ दइआलु त सचि समाईऐ ॥२५॥

यदा सत्यगुरुः दयालुः भवति तदा त्वं सच्चे भगवते लीनः भविष्यसि। ||२५||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਿਰੁ ਖੋਹਾਇ ਪੀਅਹਿ ਮਲਵਾਣੀ ਜੂਠਾ ਮੰਗਿ ਮੰਗਿ ਖਾਹੀ ॥
सिरु खोहाइ पीअहि मलवाणी जूठा मंगि मंगि खाही ॥

ते शिरसि केशान् उद्धृत्य मलिनजलेन पिबन्ति; अनन्तं याचन्ते, अन्यैः क्षिप्तं कचरान् खादन्ति च।

ਫੋਲਿ ਫਦੀਹਤਿ ਮੁਹਿ ਲੈਨਿ ਭੜਾਸਾ ਪਾਣੀ ਦੇਖਿ ਸਗਾਹੀ ॥
फोलि फदीहति मुहि लैनि भड़ासा पाणी देखि सगाही ॥

गोबरं प्रसारयन्ति, सड़्गगन्धं चूषयन्ति, शुद्धोदकभीताः च।

ਭੇਡਾ ਵਾਗੀ ਸਿਰੁ ਖੋਹਾਇਨਿ ਭਰੀਅਨਿ ਹਥ ਸੁਆਹੀ ॥
भेडा वागी सिरु खोहाइनि भरीअनि हथ सुआही ॥

तेषां हस्ताः भस्मलिप्ताः, तेषां शिरसि केशाः च उद्धृताः-ते मेषाः इव सन्ति!

ਮਾਊ ਪੀਊ ਕਿਰਤੁ ਗਵਾਇਨਿ ਟਬਰ ਰੋਵਨਿ ਧਾਹੀ ॥
माऊ पीऊ किरतु गवाइनि टबर रोवनि धाही ॥

मातृपितृजीवनं त्यक्त्वा कुटुम्बबान्धवः दुःखिताः क्रन्दन्ति ।

ਓਨਾ ਪਿੰਡੁ ਨ ਪਤਲਿ ਕਿਰਿਆ ਨ ਦੀਵਾ ਮੁਏ ਕਿਥਾਊ ਪਾਹੀ ॥
ओना पिंडु न पतलि किरिआ न दीवा मुए किथाऊ पाही ॥

न कश्चित् अन्तिमेषु संस्कारेषु तण्डुलान् अर्पयति, न च तेषां कृते दीपान् प्रज्वालयति । तेषां मृत्योः अनन्तरं ते कुत्र प्रेषिताः भविष्यन्ति ?

ਅਠਸਠਿ ਤੀਰਥ ਦੇਨਿ ਨ ਢੋਈ ਬ੍ਰਹਮਣ ਅੰਨੁ ਨ ਖਾਹੀ ॥
अठसठि तीरथ देनि न ढोई ब्रहमण अंनु न खाही ॥

अष्टषष्टिः तीर्थाः तीर्थाः तेषां रक्षणस्थानं न ददति, न च तेषां भोजनं ब्राह्मणः खादिष्यति।

ਸਦਾ ਕੁਚੀਲ ਰਹਹਿ ਦਿਨੁ ਰਾਤੀ ਮਥੈ ਟਿਕੇ ਨਾਹੀ ॥
सदा कुचील रहहि दिनु राती मथै टिके नाही ॥

ते नित्यं दिवारात्रौ दूषिताः तिष्ठन्ति; न ललाटेषु अनुष्ठानं तिलकचिह्नं प्रयोजयन्ति।

ਝੁੰਡੀ ਪਾਇ ਬਹਨਿ ਨਿਤਿ ਮਰਣੈ ਦੜਿ ਦੀਬਾਣਿ ਨ ਜਾਹੀ ॥
झुंडी पाइ बहनि निति मरणै दड़ि दीबाणि न जाही ॥

ते एकत्र मौने उपविशन्ति, शोकवत्; ते भगवतः न्यायालयं न गच्छन्ति।

ਲਕੀ ਕਾਸੇ ਹਥੀ ਫੁੰਮਣ ਅਗੋ ਪਿਛੀ ਜਾਹੀ ॥
लकी कासे हथी फुंमण अगो पिछी जाही ॥

कटिलम्बितभिक्षाकटोराणि, हस्तेषु मक्षिकामूषकाणि च एकसञ्चिकायां गच्छन्ति ।

ਨਾ ਓਇ ਜੋਗੀ ਨਾ ਓਇ ਜੰਗਮ ਨਾ ਓਇ ਕਾਜੀ ਮੁੰਲਾ ॥
ना ओइ जोगी ना ओइ जंगम ना ओइ काजी मुंला ॥

न ते योगिनः, न च जङ्गमाः शिवानुयायिनः | ते न काजी न मुल्लाः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430