भगवतः स्तुतिं जपत; कलियुगः आगतः।
पूर्वत्रियुगस्य न्यायः गतः। लभते गुणं भगवता दत्तमात्रम्। ||१||विराम||
अस्मिन् कलियुगस्य अशांतयुगे मुस्लिमन्यायः प्रकरणानाम् निर्णयं करोति, नीलवस्त्रधारी काजी न्यायाधीशः च भवति ।
गुरुबाणी ब्रह्मवेदस्य स्थानं गृहीतवती, भगवतः स्तुतिगायनं च सुकर्म। ||५||
श्रद्धाहीनं पूजां कुरुत; सत्यं विना आत्म-अनुशासनम्; पवित्रसूत्रसंस्कारः पतिव्रताहीनः - किं हितं एते ?
स्नानं प्रक्षाल्य च ललाटे संस्कारात्मकं तिलकचिह्नं प्रयोजयन्तु, परन्तु अन्तः शुद्धिं विना अवगमनं नास्ति। ||६||
कलियुगे कुरान्, बाइबिलं च प्रसिद्धं जातम् ।
पण्डितस्य शास्त्रपुराणानां च न आदरः।
हे नानक भगवतः नाम अधुना रेहमान दयालुः।
सृष्टेः एकः एव प्रजापतिः इति विद्धि। ||७||
नानकः लब्धः गौरवमहात्म्यं नाम भगवतः । अस्मात् उच्चतरं कर्म न विद्यते।
यदि कश्चित् स्वगृहे विद्यमानं याचयितुम् निर्गच्छति तर्हि तस्य दण्डः कर्तव्यः । ||८||१||
रामकली, प्रथम मेहल : १.
त्वं लोकं प्रचारयसि, स्वगृहं च स्थापयसि।
योगमुद्रां परित्यज्य कथं सत्येश्वरं लभेष्यसि।
स्वामित्वे च मैथुनप्रीते च सक्तोऽसि ।
न त्वं संन्यासी, न च जगतः पुरुषः। ||१||
योगी आसनस्थितः द्वन्द्वदुःखं ते पलायिष्यति।
द्वारे द्वारे याचसे, लज्जा न भवति । ||१||विराम||
गीतानि गासि त्वं तु स्वात्मानं न अवगच्छसि ।
अन्तः प्रज्वलितवेदना कथं निवृत्ता भविष्यति।
गुरुस्य शबादस्य वचनस्य माध्यमेन भवतः मनः भगवतः प्रेम्णि लीनः भवतु,
तथा च भवन्तः सहजतया चिन्तनस्य दानं अनुभविष्यन्ति। ||२||
भस्मं शरीरे प्रयोजसि, पाखण्डं कुर्वन् ।
मायासक्तः त्वं मृत्युस्य गुरुगदया ताडितः भविष्यसि।
तव भिक्षाकटोरा भग्नः अस्ति; भगवतः प्रेमस्य दानं न धारयिष्यति।
बन्धने बद्धः, आगच्छ गच्छसि च। ||३||
बीजं वीर्यं न नियन्त्रयसि तथापि संयमं वदसि ।
त्वं याचसे मायाद्गुणत्रयैः प्रलोभितः |
भवतः करुणा नास्ति; भगवतः प्रकाशः भवतः अन्तः न प्रकाशते।
लौकिकसंलग्नेषु मग्नोऽसि मज्जितः | ||४||
धर्मवस्त्रं धारयसि, तव पट्टिकायुक्तः कोटः बहुवेषं धारयति ।
त्वं सर्वविधं मिथ्यायुक्तिं क्रीडसि, जुगलबन्दी इव।
चिन्ताग्निः तव अन्तः दीप्तः प्रज्वलितः।
सत्कर्मणां कर्म विना कथं तरिष्यसि । ||५||
त्वं कर्णेषु धारयितुं काचस्य कुण्डलानि करोषि।
अबोधेन तु न मुक्तिर्भवति।
जिह्वा-लिङ्ग-रसैः प्रलोभ्यते ।
त्वं पशुः असि; एतत् चिह्नं मेटयितुं न शक्यते। ||६||
त्रिगुणेषु संसारजनाः संलग्नाः सन्ति; योगिनः गुणत्रयेषु संलग्नाः भवन्ति।
शाबादस्य वचनं चिन्तयन् दुःखानि निवर्तन्ते।
शाबादद्वारा दीप्तिमान् निर्मलं सत्यं च भवति ।
यथार्थजीवनशैलीं चिन्तयति योगी । ||७||
नव निधयः त्वया सह सन्ति भगवन्; त्वं वीर्यवान्, कारणानां कारणम्।
त्वं स्थापयसि विस्थापयसि च; यत् त्वं करोषि, तत् भवति।
ब्रह्मचर्यं पतिव्रतां च संयमं सत्यं शुद्धं चैतन्यम्
- हे नानक, स योगी त्रैलोक्यस्य मित्रम्। ||८||२||
रामकली, प्रथम मेहल : १.
शरीरस्य षट्चक्राणां उपरि विरक्तं मनः वसति।
शब्दवचनस्य स्पन्दनस्य विषये जागरूकता अन्तः गहने जागृता अस्ति।
ध्वनिप्रवाहस्य अप्रहृतः रागः अन्तः प्रतिध्वनितुं प्रतिध्वनितुं च शक्नोति; मम मनः तस्य अनुकूलम् अस्ति।
गुरुशिक्षाद्वारा मम विश्वासः सत्यनाम्नि पुष्टः भवति। ||१||
भगवन्भक्त्या मर्त्य शान्तिर्भवति |
हर, हर, भगवान् हर, हर, भगवान् नाम्ना विलीयते गुरमुख मधुर प्रतीयते। ||१||विराम||