श्री गुरु ग्रन्थ साहिबः

पुटः - 903


ਆਖੁ ਗੁਣਾ ਕਲਿ ਆਈਐ ॥
आखु गुणा कलि आईऐ ॥

भगवतः स्तुतिं जपत; कलियुगः आगतः।

ਤਿਹੁ ਜੁਗ ਕੇਰਾ ਰਹਿਆ ਤਪਾਵਸੁ ਜੇ ਗੁਣ ਦੇਹਿ ਤ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
तिहु जुग केरा रहिआ तपावसु जे गुण देहि त पाईऐ ॥१॥ रहाउ ॥

पूर्वत्रियुगस्य न्यायः गतः। लभते गुणं भगवता दत्तमात्रम्। ||१||विराम||

ਕਲਿ ਕਲਵਾਲੀ ਸਰਾ ਨਿਬੇੜੀ ਕਾਜੀ ਕ੍ਰਿਸਨਾ ਹੋਆ ॥
कलि कलवाली सरा निबेड़ी काजी क्रिसना होआ ॥

अस्मिन् कलियुगस्य अशांतयुगे मुस्लिमन्यायः प्रकरणानाम् निर्णयं करोति, नीलवस्त्रधारी काजी न्यायाधीशः च भवति ।

ਬਾਣੀ ਬ੍ਰਹਮਾ ਬੇਦੁ ਅਥਰਬਣੁ ਕਰਣੀ ਕੀਰਤਿ ਲਹਿਆ ॥੫॥
बाणी ब्रहमा बेदु अथरबणु करणी कीरति लहिआ ॥५॥

गुरुबाणी ब्रह्मवेदस्य स्थानं गृहीतवती, भगवतः स्तुतिगायनं च सुकर्म। ||५||

ਪਤਿ ਵਿਣੁ ਪੂਜਾ ਸਤ ਵਿਣੁ ਸੰਜਮੁ ਜਤ ਵਿਣੁ ਕਾਹੇ ਜਨੇਊ ॥
पति विणु पूजा सत विणु संजमु जत विणु काहे जनेऊ ॥

श्रद्धाहीनं पूजां कुरुत; सत्यं विना आत्म-अनुशासनम्; पवित्रसूत्रसंस्कारः पतिव्रताहीनः - किं हितं एते ?

ਨਾਵਹੁ ਧੋਵਹੁ ਤਿਲਕੁ ਚੜਾਵਹੁ ਸੁਚ ਵਿਣੁ ਸੋਚ ਨ ਹੋਈ ॥੬॥
नावहु धोवहु तिलकु चड़ावहु सुच विणु सोच न होई ॥६॥

स्नानं प्रक्षाल्य च ललाटे संस्कारात्मकं तिलकचिह्नं प्रयोजयन्तु, परन्तु अन्तः शुद्धिं विना अवगमनं नास्ति। ||६||

ਕਲਿ ਪਰਵਾਣੁ ਕਤੇਬ ਕੁਰਾਣੁ ॥
कलि परवाणु कतेब कुराणु ॥

कलियुगे कुरान्, बाइबिलं च प्रसिद्धं जातम् ।

ਪੋਥੀ ਪੰਡਿਤ ਰਹੇ ਪੁਰਾਣ ॥
पोथी पंडित रहे पुराण ॥

पण्डितस्य शास्त्रपुराणानां च न आदरः।

ਨਾਨਕ ਨਾਉ ਭਇਆ ਰਹਮਾਣੁ ॥
नानक नाउ भइआ रहमाणु ॥

हे नानक भगवतः नाम अधुना रेहमान दयालुः।

ਕਰਿ ਕਰਤਾ ਤੂ ਏਕੋ ਜਾਣੁ ॥੭॥
करि करता तू एको जाणु ॥७॥

सृष्टेः एकः एव प्रजापतिः इति विद्धि। ||७||

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਏਦੂ ਉਪਰਿ ਕਰਮੁ ਨਹੀ ॥
नानक नामु मिलै वडिआई एदू उपरि करमु नही ॥

नानकः लब्धः गौरवमहात्म्यं नाम भगवतः । अस्मात् उच्चतरं कर्म न विद्यते।

ਜੇ ਘਰਿ ਹੋਦੈ ਮੰਗਣਿ ਜਾਈਐ ਫਿਰਿ ਓਲਾਮਾ ਮਿਲੈ ਤਹੀ ॥੮॥੧॥
जे घरि होदै मंगणि जाईऐ फिरि ओलामा मिलै तही ॥८॥१॥

यदि कश्चित् स्वगृहे विद्यमानं याचयितुम् निर्गच्छति तर्हि तस्य दण्डः कर्तव्यः । ||८||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਜਗੁ ਪਰਬੋਧਹਿ ਮੜੀ ਬਧਾਵਹਿ ॥
जगु परबोधहि मड़ी बधावहि ॥

त्वं लोकं प्रचारयसि, स्वगृहं च स्थापयसि।

ਆਸਣੁ ਤਿਆਗਿ ਕਾਹੇ ਸਚੁ ਪਾਵਹਿ ॥
आसणु तिआगि काहे सचु पावहि ॥

योगमुद्रां परित्यज्य कथं सत्येश्वरं लभेष्यसि।

ਮਮਤਾ ਮੋਹੁ ਕਾਮਣਿ ਹਿਤਕਾਰੀ ॥
ममता मोहु कामणि हितकारी ॥

स्वामित्वे च मैथुनप्रीते च सक्तोऽसि ।

ਨਾ ਅਉਧੂਤੀ ਨਾ ਸੰਸਾਰੀ ॥੧॥
ना अउधूती ना संसारी ॥१॥

न त्वं संन्यासी, न च जगतः पुरुषः। ||१||

ਜੋਗੀ ਬੈਸਿ ਰਹਹੁ ਦੁਬਿਧਾ ਦੁਖੁ ਭਾਗੈ ॥
जोगी बैसि रहहु दुबिधा दुखु भागै ॥

योगी आसनस्थितः द्वन्द्वदुःखं ते पलायिष्यति।

ਘਰਿ ਘਰਿ ਮਾਗਤ ਲਾਜ ਨ ਲਾਗੈ ॥੧॥ ਰਹਾਉ ॥
घरि घरि मागत लाज न लागै ॥१॥ रहाउ ॥

द्वारे द्वारे याचसे, लज्जा न भवति । ||१||विराम||

ਗਾਵਹਿ ਗੀਤ ਨ ਚੀਨਹਿ ਆਪੁ ॥
गावहि गीत न चीनहि आपु ॥

गीतानि गासि त्वं तु स्वात्मानं न अवगच्छसि ।

ਕਿਉ ਲਾਗੀ ਨਿਵਰੈ ਪਰਤਾਪੁ ॥
किउ लागी निवरै परतापु ॥

अन्तः प्रज्वलितवेदना कथं निवृत्ता भविष्यति।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਚੈ ਮਨ ਭਾਇ ॥
गुर कै सबदि रचै मन भाइ ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन भवतः मनः भगवतः प्रेम्णि लीनः भवतु,

ਭਿਖਿਆ ਸਹਜ ਵੀਚਾਰੀ ਖਾਇ ॥੨॥
भिखिआ सहज वीचारी खाइ ॥२॥

तथा च भवन्तः सहजतया चिन्तनस्य दानं अनुभविष्यन्ति। ||२||

ਭਸਮ ਚੜਾਇ ਕਰਹਿ ਪਾਖੰਡੁ ॥
भसम चड़ाइ करहि पाखंडु ॥

भस्मं शरीरे प्रयोजसि, पाखण्डं कुर्वन् ।

ਮਾਇਆ ਮੋਹਿ ਸਹਹਿ ਜਮ ਡੰਡੁ ॥
माइआ मोहि सहहि जम डंडु ॥

मायासक्तः त्वं मृत्युस्य गुरुगदया ताडितः भविष्यसि।

ਫੂਟੈ ਖਾਪਰੁ ਭੀਖ ਨ ਭਾਇ ॥
फूटै खापरु भीख न भाइ ॥

तव भिक्षाकटोरा भग्नः अस्ति; भगवतः प्रेमस्य दानं न धारयिष्यति।

ਬੰਧਨਿ ਬਾਧਿਆ ਆਵੈ ਜਾਇ ॥੩॥
बंधनि बाधिआ आवै जाइ ॥३॥

बन्धने बद्धः, आगच्छ गच्छसि च। ||३||

ਬਿੰਦੁ ਨ ਰਾਖਹਿ ਜਤੀ ਕਹਾਵਹਿ ॥
बिंदु न राखहि जती कहावहि ॥

बीजं वीर्यं न नियन्त्रयसि तथापि संयमं वदसि ।

ਮਾਈ ਮਾਗਤ ਤ੍ਰੈ ਲੋਭਾਵਹਿ ॥
माई मागत त्रै लोभावहि ॥

त्वं याचसे मायाद्गुणत्रयैः प्रलोभितः |

ਨਿਰਦਇਆ ਨਹੀ ਜੋਤਿ ਉਜਾਲਾ ॥
निरदइआ नही जोति उजाला ॥

भवतः करुणा नास्ति; भगवतः प्रकाशः भवतः अन्तः न प्रकाशते।

ਬੂਡਤ ਬੂਡੇ ਸਰਬ ਜੰਜਾਲਾ ॥੪॥
बूडत बूडे सरब जंजाला ॥४॥

लौकिकसंलग्नेषु मग्नोऽसि मज्जितः | ||४||

ਭੇਖ ਕਰਹਿ ਖਿੰਥਾ ਬਹੁ ਥਟੂਆ ॥
भेख करहि खिंथा बहु थटूआ ॥

धर्मवस्त्रं धारयसि, तव पट्टिकायुक्तः कोटः बहुवेषं धारयति ।

ਝੂਠੋ ਖੇਲੁ ਖੇਲੈ ਬਹੁ ਨਟੂਆ ॥
झूठो खेलु खेलै बहु नटूआ ॥

त्वं सर्वविधं मिथ्यायुक्तिं क्रीडसि, जुगलबन्दी इव।

ਅੰਤਰਿ ਅਗਨਿ ਚਿੰਤਾ ਬਹੁ ਜਾਰੇ ॥
अंतरि अगनि चिंता बहु जारे ॥

चिन्ताग्निः तव अन्तः दीप्तः प्रज्वलितः।

ਵਿਣੁ ਕਰਮਾ ਕੈਸੇ ਉਤਰਸਿ ਪਾਰੇ ॥੫॥
विणु करमा कैसे उतरसि पारे ॥५॥

सत्कर्मणां कर्म विना कथं तरिष्यसि । ||५||

ਮੁੰਦ੍ਰਾ ਫਟਕ ਬਨਾਈ ਕਾਨਿ ॥
मुंद्रा फटक बनाई कानि ॥

त्वं कर्णेषु धारयितुं काचस्य कुण्डलानि करोषि।

ਮੁਕਤਿ ਨਹੀ ਬਿਦਿਆ ਬਿਗਿਆਨਿ ॥
मुकति नही बिदिआ बिगिआनि ॥

अबोधेन तु न मुक्तिर्भवति।

ਜਿਹਵਾ ਇੰਦ੍ਰੀ ਸਾਦਿ ਲੁੋਭਾਨਾ ॥
जिहवा इंद्री सादि लुोभाना ॥

जिह्वा-लिङ्ग-रसैः प्रलोभ्यते ।

ਪਸੂ ਭਏ ਨਹੀ ਮਿਟੈ ਨੀਸਾਨਾ ॥੬॥
पसू भए नही मिटै नीसाना ॥६॥

त्वं पशुः असि; एतत् चिह्नं मेटयितुं न शक्यते। ||६||

ਤ੍ਰਿਬਿਧਿ ਲੋਗਾ ਤ੍ਰਿਬਿਧਿ ਜੋਗਾ ॥
त्रिबिधि लोगा त्रिबिधि जोगा ॥

त्रिगुणेषु संसारजनाः संलग्नाः सन्ति; योगिनः गुणत्रयेषु संलग्नाः भवन्ति।

ਸਬਦੁ ਵੀਚਾਰੈ ਚੂਕਸਿ ਸੋਗਾ ॥
सबदु वीचारै चूकसि सोगा ॥

शाबादस्य वचनं चिन्तयन् दुःखानि निवर्तन्ते।

ਊਜਲੁ ਸਾਚੁ ਸੁ ਸਬਦੁ ਹੋਇ ॥
ऊजलु साचु सु सबदु होइ ॥

शाबादद्वारा दीप्तिमान् निर्मलं सत्यं च भवति ।

ਜੋਗੀ ਜੁਗਤਿ ਵੀਚਾਰੇ ਸੋਇ ॥੭॥
जोगी जुगति वीचारे सोइ ॥७॥

यथार्थजीवनशैलीं चिन्तयति योगी । ||७||

ਤੁਝ ਪਹਿ ਨਉ ਨਿਧਿ ਤੂ ਕਰਣੈ ਜੋਗੁ ॥
तुझ पहि नउ निधि तू करणै जोगु ॥

नव निधयः त्वया सह सन्ति भगवन्; त्वं वीर्यवान्, कारणानां कारणम्।

ਥਾਪਿ ਉਥਾਪੇ ਕਰੇ ਸੁ ਹੋਗੁ ॥
थापि उथापे करे सु होगु ॥

त्वं स्थापयसि विस्थापयसि च; यत् त्वं करोषि, तत् भवति।

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਸਚੁ ਸੁਚੀਤੁ ॥
जतु सतु संजमु सचु सुचीतु ॥

ब्रह्मचर्यं पतिव्रतां च संयमं सत्यं शुद्धं चैतन्यम्

ਨਾਨਕ ਜੋਗੀ ਤ੍ਰਿਭਵਣ ਮੀਤੁ ॥੮॥੨॥
नानक जोगी त्रिभवण मीतु ॥८॥२॥

- हे नानक, स योगी त्रैलोक्यस्य मित्रम्। ||८||२||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਖਟੁ ਮਟੁ ਦੇਹੀ ਮਨੁ ਬੈਰਾਗੀ ॥
खटु मटु देही मनु बैरागी ॥

शरीरस्य षट्चक्राणां उपरि विरक्तं मनः वसति।

ਸੁਰਤਿ ਸਬਦੁ ਧੁਨਿ ਅੰਤਰਿ ਜਾਗੀ ॥
सुरति सबदु धुनि अंतरि जागी ॥

शब्दवचनस्य स्पन्दनस्य विषये जागरूकता अन्तः गहने जागृता अस्ति।

ਵਾਜੈ ਅਨਹਦੁ ਮੇਰਾ ਮਨੁ ਲੀਣਾ ॥
वाजै अनहदु मेरा मनु लीणा ॥

ध्वनिप्रवाहस्य अप्रहृतः रागः अन्तः प्रतिध्वनितुं प्रतिध्वनितुं च शक्नोति; मम मनः तस्य अनुकूलम् अस्ति।

ਗੁਰ ਬਚਨੀ ਸਚਿ ਨਾਮਿ ਪਤੀਣਾ ॥੧॥
गुर बचनी सचि नामि पतीणा ॥१॥

गुरुशिक्षाद्वारा मम विश्वासः सत्यनाम्नि पुष्टः भवति। ||१||

ਪ੍ਰਾਣੀ ਰਾਮ ਭਗਤਿ ਸੁਖੁ ਪਾਈਐ ॥
प्राणी राम भगति सुखु पाईऐ ॥

भगवन्भक्त्या मर्त्य शान्तिर्भवति |

ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਮੀਠਾ ਲਾਗੈ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਈਐ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि हरि हरि मीठा लागै हरि हरि नामि समाईऐ ॥१॥ रहाउ ॥

हर, हर, भगवान् हर, हर, भगवान् नाम्ना विलीयते गुरमुख मधुर प्रतीयते। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430