श्री गुरु ग्रन्थ साहिबः

पुटः - 1044


ਆਪੇ ਮੇਲੇ ਦੇ ਵਡਿਆਈ ॥
आपे मेले दे वडिआई ॥

आत्मनः सह मिलित्वा सः गौरवपूर्णं महत्त्वं ददाति।

ਗੁਰਪਰਸਾਦੀ ਕੀਮਤਿ ਪਾਈ ॥
गुरपरसादी कीमति पाई ॥

गुरुप्रसादेन भगवतः मूल्यं ज्ञायते।

ਮਨਮੁਖਿ ਬਹੁਤੁ ਫਿਰੈ ਬਿਲਲਾਦੀ ਦੂਜੈ ਭਾਇ ਖੁਆਈ ਹੇ ॥੩॥
मनमुखि बहुतु फिरै बिललादी दूजै भाइ खुआई हे ॥३॥

स्वेच्छा मनमुखः सर्वत्र रुदन् विलपन् भ्रमति; सः द्वैतप्रेमेण सर्वथा नष्टः भवति। ||३||

ਹਉਮੈ ਮਾਇਆ ਵਿਚੇ ਪਾਈ ॥
हउमै माइआ विचे पाई ॥

अहङ्कारः मायायाः भ्रमे प्रवर्तितः आसीत् ।

ਮਨਮੁਖ ਭੂਲੇ ਪਤਿ ਗਵਾਈ ॥
मनमुख भूले पति गवाई ॥

स्वेच्छा मनमुखः मोहितः, गौरवं नष्टं करोति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਨਾਇ ਰਾਚੈ ਸਾਚੈ ਰਹਿਆ ਸਮਾਈ ਹੇ ॥੪॥
गुरमुखि होवै सो नाइ राचै साचै रहिआ समाई हे ॥४॥

यः तु गुरमुखः भवति सः नाम्नि लीनः भवति; स सत्येश्वरे निमग्नः तिष्ठति। ||४||

ਗੁਰ ਤੇ ਗਿਆਨੁ ਨਾਮ ਰਤਨੁ ਪਾਇਆ ॥
गुर ते गिआनु नाम रतनु पाइआ ॥

आध्यात्मिकं प्रज्ञा गुरुतः लभ्यते, नाम रत्नेन सह भगवतः नाम।

ਮਨਸਾ ਮਾਰਿ ਮਨ ਮਾਹਿ ਸਮਾਇਆ ॥
मनसा मारि मन माहि समाइआ ॥

कामाः वश्यन्ते, मनसि निमग्नः तिष्ठति ।

ਆਪੇ ਖੇਲ ਕਰੇ ਸਭਿ ਕਰਤਾ ਆਪੇ ਦੇਇ ਬੁਝਾਈ ਹੇ ॥੫॥
आपे खेल करे सभि करता आपे देइ बुझाई हे ॥५॥

प्रजापतिः एव स्वस्य सर्वाणि नाटकानि मञ्चयति; स एव अवगमनं प्रयच्छति। ||५||

ਸਤਿਗੁਰੁ ਸੇਵੇ ਆਪੁ ਗਵਾਏ ॥
सतिगुरु सेवे आपु गवाए ॥

सच्चिगुरुं सेवते स्वाभिमानं निर्मूलयति।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸਬਦਿ ਸੁਖੁ ਪਾਏ ॥
मिलि प्रीतम सबदि सुखु पाए ॥

प्रियेन सह मिलित्वा सः शाबादस्य वचनस्य माध्यमेन शान्तिं प्राप्नोति।

ਅੰਤਰਿ ਪਿਆਰੁ ਭਗਤੀ ਰਾਤਾ ਸਹਜਿ ਮਤੇ ਬਣਿ ਆਈ ਹੇ ॥੬॥
अंतरि पिआरु भगती राता सहजि मते बणि आई हे ॥६॥

अन्तः गहने सः प्रेमभक्त्या ओतप्रोतः अस्ति; सहजतया सः भगवता सह एकः भवति। ||६||

ਦੂਖ ਨਿਵਾਰਣੁ ਗੁਰ ਤੇ ਜਾਤਾ ॥
दूख निवारणु गुर ते जाता ॥

वेदनानाशकः गुरुद्वारा ज्ञायते।

ਆਪਿ ਮਿਲਿਆ ਜਗਜੀਵਨੁ ਦਾਤਾ ॥
आपि मिलिआ जगजीवनु दाता ॥

महादाता जगतः जीवनं स्वयं मां मिलितवान्।

ਜਿਸ ਨੋ ਲਾਏ ਸੋਈ ਬੂਝੈ ਭਉ ਭਰਮੁ ਸਰੀਰਹੁ ਜਾਈ ਹੇ ॥੭॥
जिस नो लाए सोई बूझै भउ भरमु सरीरहु जाई हे ॥७॥

स एव अवगच्छति, यं भगवता स्वेन सह संयोजयति। तस्य शरीरात् भयं संशयं च अपहृतं भवति। ||७||

ਆਪੇ ਗੁਰਮੁਖਿ ਆਪੇ ਦੇਵੈ ॥
आपे गुरमुखि आपे देवै ॥

स्वयं गुरमुखः स्वयम् आशीर्वादं ददाति।

ਸਚੈ ਸਬਦਿ ਸਤਿਗੁਰੁ ਸੇਵੈ ॥
सचै सबदि सतिगुरु सेवै ॥

शाबादस्य सच्चे वचनेन सच्चे गुरुं सेवां कुरुत।

ਜਰਾ ਜਮੁ ਤਿਸੁ ਜੋਹਿ ਨ ਸਾਕੈ ਸਾਚੇ ਸਿਉ ਬਣਿ ਆਈ ਹੇ ॥੮॥
जरा जमु तिसु जोहि न साकै साचे सिउ बणि आई हे ॥८॥

जरा मरणं च सत्येश्वरसङ्गतिं स्पृशितुं अपि न शक्नोति । ||८||

ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਜਲੈ ਸੰਸਾਰਾ ॥
त्रिसना अगनि जलै संसारा ॥

कामाग्नौ जगत् दहति।

ਜਲਿ ਜਲਿ ਖਪੈ ਬਹੁਤੁ ਵਿਕਾਰਾ ॥
जलि जलि खपै बहुतु विकारा ॥

दहति च दहति च सर्वभ्रष्टेषु नश्यति।

ਮਨਮੁਖੁ ਠਉਰ ਨ ਪਾਏ ਕਬਹੂ ਸਤਿਗੁਰ ਬੂਝ ਬੁਝਾਈ ਹੇ ॥੯॥
मनमुखु ठउर न पाए कबहू सतिगुर बूझ बुझाई हे ॥९॥

स्वेच्छा मनमुखः कुत्रापि विश्रामस्थानं न विन्दति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्। ||९||

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸੇ ਵਡਭਾਗੀ ॥
सतिगुरु सेवनि से वडभागी ॥

ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।

ਸਾਚੈ ਨਾਮਿ ਸਦਾ ਲਿਵ ਲਾਗੀ ॥
साचै नामि सदा लिव लागी ॥

ते सदा सदा सच्चिदानन्दं प्रति प्रेम्णा केन्द्रीकृताः तिष्ठन्ति।

ਅੰਤਰਿ ਨਾਮੁ ਰਵਿਆ ਨਿਹਕੇਵਲੁ ਤ੍ਰਿਸਨਾ ਸਬਦਿ ਬੁਝਾਈ ਹੇ ॥੧੦॥
अंतरि नामु रविआ निहकेवलु त्रिसना सबदि बुझाई हे ॥१०॥

अमलं नाम भगवतः नाम तेषां अन्तःकरणस्य नाभिकं व्याप्नोति; शाबादद्वारा तेषां कामनाः शान्ताः भवन्ति। ||१०||

ਸਚਾ ਸਬਦੁ ਸਚੀ ਹੈ ਬਾਣੀ ॥
सचा सबदु सची है बाणी ॥

सत्यं शबदस्य वचनं सत्यं तस्य वचनस्य बनिः।

ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਕਿਨੈ ਪਛਾਣੀ ॥
गुरमुखि विरलै किनै पछाणी ॥

कथं दुर्लभः स गुरमुखः यः एतत् साक्षात्करोति।

ਸਚੈ ਸਬਦਿ ਰਤੇ ਬੈਰਾਗੀ ਆਵਣੁ ਜਾਣੁ ਰਹਾਈ ਹੇ ॥੧੧॥
सचै सबदि रते बैरागी आवणु जाणु रहाई हे ॥११॥

सच्चाबादसंयुक्ता ये विरक्ताः। पुनर्जन्मनि तेषां आगमनं गमनं च समाप्तं भवति। ||११||

ਸਬਦੁ ਬੁਝੈ ਸੋ ਮੈਲੁ ਚੁਕਾਏ ॥
सबदु बुझै सो मैलु चुकाए ॥

शबदं साक्षात्करो मलैः शुचिः भवति।

ਨਿਰਮਲ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਏ ॥
निरमल नामु वसै मनि आए ॥

अमलं नाम तस्य मनसि तिष्ठति।

ਸਤਿਗੁਰੁ ਅਪਣਾ ਸਦ ਹੀ ਸੇਵਹਿ ਹਉਮੈ ਵਿਚਹੁ ਜਾਈ ਹੇ ॥੧੨॥
सतिगुरु अपणा सद ही सेवहि हउमै विचहु जाई हे ॥१२॥

सः स्वस्य सत्यगुरुं सदा सेवते, अहङ्कारः च अन्तःतः निर्मूलितः भवति। ||१२||

ਗੁਰ ਤੇ ਬੂਝੈ ਤਾ ਦਰੁ ਸੂਝੈ ॥
गुर ते बूझै ता दरु सूझै ॥

यदि कश्चित् अवगन्तुं आगच्छति, गुरुद्वारा, तर्हि सः भगवतः द्वारं ज्ञातुं आगच्छति।

ਨਾਮ ਵਿਹੂਣਾ ਕਥਿ ਕਥਿ ਲੂਝੈ ॥
नाम विहूणा कथि कथि लूझै ॥

नाम विना तु वृथा वृथा वितर्कं करोति।

ਸਤਿਗੁਰ ਸੇਵੇ ਕੀ ਵਡਿਆਈ ਤ੍ਰਿਸਨਾ ਭੂਖ ਗਵਾਈ ਹੇ ॥੧੩॥
सतिगुर सेवे की वडिआई त्रिसना भूख गवाई हे ॥१३॥

सत्यगुरुसेवायाः महिमा क्षुधापिपासां निर्मूलयति। ||१३||

ਆਪੇ ਆਪਿ ਮਿਲੈ ਤਾ ਬੂਝੈ ॥
आपे आपि मिलै ता बूझै ॥

यदा भगवता तान् स्वेन सह संयोजयति तदा ते अवगन्तुं आगच्छन्ति।

ਗਿਆਨ ਵਿਹੂਣਾ ਕਿਛੂ ਨ ਸੂਝੈ ॥
गिआन विहूणा किछू न सूझै ॥

आध्यात्मिकप्रज्ञां विना ते किमपि न अवगच्छन्ति।

ਗੁਰ ਕੀ ਦਾਤਿ ਸਦਾ ਮਨ ਅੰਤਰਿ ਬਾਣੀ ਸਬਦਿ ਵਜਾਈ ਹੇ ॥੧੪॥
गुर की दाति सदा मन अंतरि बाणी सबदि वजाई हे ॥१४॥

यस्य मनः गुरुदानेन सदा पूर्णं भवति - तस्य अन्तःकरणं शब्देन सह प्रतिध्वन्यते, गुरुबनिवचनेन च। ||१४||

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਕਰਮ ਕਮਾਇਆ ॥
जो धुरि लिखिआ सु करम कमाइआ ॥

पूर्वनिर्दिष्टं दैवं यथा वर्तते।

ਕੋਇ ਨ ਮੇਟੈ ਧੁਰਿ ਫੁਰਮਾਇਆ ॥
कोइ न मेटै धुरि फुरमाइआ ॥

न कश्चित् प्राथमिकेश्वरस्य आज्ञां मेटयितुं शक्नोति।

ਸਤਸੰਗਤਿ ਮਹਿ ਤਿਨ ਹੀ ਵਾਸਾ ਜਿਨ ਕਉ ਧੁਰਿ ਲਿਖਿ ਪਾਈ ਹੇ ॥੧੫॥
सतसंगति महि तिन ही वासा जिन कउ धुरि लिखि पाई हे ॥१५॥

ते एव सत्संगते सत्यसङ्घे निवसन्ति येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१५||

ਅਪਣੀ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ॥
अपणी नदरि करे सो पाए ॥

स एव भगवन्तं विन्दति, यस्मै सः प्रसादं प्रयच्छति।

ਸਚੈ ਸਬਦਿ ਤਾੜੀ ਚਿਤੁ ਲਾਏ ॥
सचै सबदि ताड़ी चितु लाए ॥

सः स्वस्य चैतन्यं सच्चिदानन्दस्य गहनध्यानस्थित्या सह सम्बध्दयति।

ਨਾਨਕ ਦਾਸੁ ਕਹੈ ਬੇਨੰਤੀ ਭੀਖਿਆ ਨਾਮੁ ਦਰਿ ਪਾਈ ਹੇ ॥੧੬॥੧॥
नानक दासु कहै बेनंती भीखिआ नामु दरि पाई हे ॥१६॥१॥

नानकः तव दासः एतां विनम्रं प्रार्थनां करोति; तव द्वारे तिष्ठामि तव नाम याचन् । ||१६||१||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਏਕੋ ਏਕੁ ਵਰਤੈ ਸਭੁ ਸੋਈ ॥
एको एकु वरतै सभु सोई ॥

एकः एव भगवान् सर्वत्र व्याप्तः व्याप्तः।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥
गुरमुखि विरला बूझै कोई ॥

कथं दुर्लभः स व्यक्तिः, यः गुरमुखत्वेन, एतत् अवगच्छति।

ਏਕੋ ਰਵਿ ਰਹਿਆ ਸਭ ਅੰਤਰਿ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਹੇ ॥੧॥
एको रवि रहिआ सभ अंतरि तिसु बिनु अवरु न कोई हे ॥१॥

एकः प्रभुः व्याप्तः व्याप्तः, सर्वेषां नाभिकगहनम्। तया विना अन्यः सर्वथा नास्ति । ||१||

ਲਖ ਚਉਰਾਸੀਹ ਜੀਅ ਉਪਾਏ ॥
लख चउरासीह जीअ उपाए ॥

सः ८४ लक्षं भूतजातीयान् सृष्टवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430