आत्मनः सह मिलित्वा सः गौरवपूर्णं महत्त्वं ददाति।
गुरुप्रसादेन भगवतः मूल्यं ज्ञायते।
स्वेच्छा मनमुखः सर्वत्र रुदन् विलपन् भ्रमति; सः द्वैतप्रेमेण सर्वथा नष्टः भवति। ||३||
अहङ्कारः मायायाः भ्रमे प्रवर्तितः आसीत् ।
स्वेच्छा मनमुखः मोहितः, गौरवं नष्टं करोति।
यः तु गुरमुखः भवति सः नाम्नि लीनः भवति; स सत्येश्वरे निमग्नः तिष्ठति। ||४||
आध्यात्मिकं प्रज्ञा गुरुतः लभ्यते, नाम रत्नेन सह भगवतः नाम।
कामाः वश्यन्ते, मनसि निमग्नः तिष्ठति ।
प्रजापतिः एव स्वस्य सर्वाणि नाटकानि मञ्चयति; स एव अवगमनं प्रयच्छति। ||५||
सच्चिगुरुं सेवते स्वाभिमानं निर्मूलयति।
प्रियेन सह मिलित्वा सः शाबादस्य वचनस्य माध्यमेन शान्तिं प्राप्नोति।
अन्तः गहने सः प्रेमभक्त्या ओतप्रोतः अस्ति; सहजतया सः भगवता सह एकः भवति। ||६||
वेदनानाशकः गुरुद्वारा ज्ञायते।
महादाता जगतः जीवनं स्वयं मां मिलितवान्।
स एव अवगच्छति, यं भगवता स्वेन सह संयोजयति। तस्य शरीरात् भयं संशयं च अपहृतं भवति। ||७||
स्वयं गुरमुखः स्वयम् आशीर्वादं ददाति।
शाबादस्य सच्चे वचनेन सच्चे गुरुं सेवां कुरुत।
जरा मरणं च सत्येश्वरसङ्गतिं स्पृशितुं अपि न शक्नोति । ||८||
कामाग्नौ जगत् दहति।
दहति च दहति च सर्वभ्रष्टेषु नश्यति।
स्वेच्छा मनमुखः कुत्रापि विश्रामस्थानं न विन्दति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्। ||९||
ये सत्यगुरुं सेवन्ते ते अतीव भाग्यवन्तः।
ते सदा सदा सच्चिदानन्दं प्रति प्रेम्णा केन्द्रीकृताः तिष्ठन्ति।
अमलं नाम भगवतः नाम तेषां अन्तःकरणस्य नाभिकं व्याप्नोति; शाबादद्वारा तेषां कामनाः शान्ताः भवन्ति। ||१०||
सत्यं शबदस्य वचनं सत्यं तस्य वचनस्य बनिः।
कथं दुर्लभः स गुरमुखः यः एतत् साक्षात्करोति।
सच्चाबादसंयुक्ता ये विरक्ताः। पुनर्जन्मनि तेषां आगमनं गमनं च समाप्तं भवति। ||११||
शबदं साक्षात्करो मलैः शुचिः भवति।
अमलं नाम तस्य मनसि तिष्ठति।
सः स्वस्य सत्यगुरुं सदा सेवते, अहङ्कारः च अन्तःतः निर्मूलितः भवति। ||१२||
यदि कश्चित् अवगन्तुं आगच्छति, गुरुद्वारा, तर्हि सः भगवतः द्वारं ज्ञातुं आगच्छति।
नाम विना तु वृथा वृथा वितर्कं करोति।
सत्यगुरुसेवायाः महिमा क्षुधापिपासां निर्मूलयति। ||१३||
यदा भगवता तान् स्वेन सह संयोजयति तदा ते अवगन्तुं आगच्छन्ति।
आध्यात्मिकप्रज्ञां विना ते किमपि न अवगच्छन्ति।
यस्य मनः गुरुदानेन सदा पूर्णं भवति - तस्य अन्तःकरणं शब्देन सह प्रतिध्वन्यते, गुरुबनिवचनेन च। ||१४||
पूर्वनिर्दिष्टं दैवं यथा वर्तते।
न कश्चित् प्राथमिकेश्वरस्य आज्ञां मेटयितुं शक्नोति।
ते एव सत्संगते सत्यसङ्घे निवसन्ति येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१५||
स एव भगवन्तं विन्दति, यस्मै सः प्रसादं प्रयच्छति।
सः स्वस्य चैतन्यं सच्चिदानन्दस्य गहनध्यानस्थित्या सह सम्बध्दयति।
नानकः तव दासः एतां विनम्रं प्रार्थनां करोति; तव द्वारे तिष्ठामि तव नाम याचन् । ||१६||१||
मारू, तृतीय मेहलः १.
एकः एव भगवान् सर्वत्र व्याप्तः व्याप्तः।
कथं दुर्लभः स व्यक्तिः, यः गुरमुखत्वेन, एतत् अवगच्छति।
एकः प्रभुः व्याप्तः व्याप्तः, सर्वेषां नाभिकगहनम्। तया विना अन्यः सर्वथा नास्ति । ||१||
सः ८४ लक्षं भूतजातीयान् सृष्टवान् ।