श्री गुरु ग्रन्थ साहिबः

पुटः - 1072


ਥਾਨ ਥਨੰਤਰਿ ਅੰਤਰਜਾਮੀ ॥
थान थनंतरि अंतरजामी ॥

अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वेषु स्थानान्तरेषु च अस्ति।

ਸਿਮਰਿ ਸਿਮਰਿ ਪੂਰਨ ਪਰਮੇਸੁਰ ਚਿੰਤਾ ਗਣਤ ਮਿਟਾਈ ਹੇ ॥੮॥
सिमरि सिमरि पूरन परमेसुर चिंता गणत मिटाई हे ॥८॥

ध्यात्वा ध्यायन् सिद्धं परमेश्वरं स्मरणं कृत्वा अहं सर्वचिन्तागणनाभ्यां मुक्तः अस्मि। ||८||

ਹਰਿ ਕਾ ਨਾਮੁ ਕੋਟਿ ਲਖ ਬਾਹਾ ॥
हरि का नामु कोटि लख बाहा ॥

यस्य नाम्ना भगवतः शतसहस्राणि कोटिबाहुः ।

ਹਰਿ ਜਸੁ ਕੀਰਤਨੁ ਸੰਗਿ ਧਨੁ ਤਾਹਾ ॥
हरि जसु कीरतनु संगि धनु ताहा ॥

भगवतः स्तुतिकीर्तनस्य धनं तेन सह अस्ति।

ਗਿਆਨ ਖੜਗੁ ਕਰਿ ਕਿਰਪਾ ਦੀਨਾ ਦੂਤ ਮਾਰੇ ਕਰਿ ਧਾਈ ਹੇ ॥੯॥
गिआन खड़गु करि किरपा दीना दूत मारे करि धाई हे ॥९॥

ईश्वरः स्वस्य दयायाः कारणात् आध्यात्मिकप्रज्ञायाः खड्गेन मां आशीर्वादं दत्तवान्; अहं राक्षसान् आक्रम्य हतान् च। ||९||

ਹਰਿ ਕਾ ਜਾਪੁ ਜਪਹੁ ਜਪੁ ਜਪਨੇ ॥
हरि का जापु जपहु जपु जपने ॥

भगवतः जपं जपं जपं जपं कुरुत।

ਜੀਤਿ ਆਵਹੁ ਵਸਹੁ ਘਰਿ ਅਪਨੇ ॥
जीति आवहु वसहु घरि अपने ॥

जीवनक्रीडायाः विजेता भूत्वा स्वस्य यथार्थगृहे स्थातुं आगच्छतु।

ਲਖ ਚਉਰਾਸੀਹ ਨਰਕ ਨ ਦੇਖਹੁ ਰਸਕਿ ਰਸਕਿ ਗੁਣ ਗਾਈ ਹੇ ॥੧੦॥
लख चउरासीह नरक न देखहु रसकि रसकि गुण गाई हे ॥१०॥

नरकस्य ८४ लक्षं प्रकारं न द्रक्ष्यसि; तस्य महिमा स्तुतिं गायन्तु प्रीतिभक्त्या तृप्ताः तिष्ठन्तु||१०||

ਖੰਡ ਬ੍ਰਹਮੰਡ ਉਧਾਰਣਹਾਰਾ ॥
खंड ब्रहमंड उधारणहारा ॥

सः लोकानां आकाशगङ्गानां च त्राता अस्ति।

ਊਚ ਅਥਾਹ ਅਗੰਮ ਅਪਾਰਾ ॥
ऊच अथाह अगंम अपारा ॥

उच्छ्रितः अगाह्यः दुर्गमः अनन्तश्च ।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਪ੍ਰਭੁ ਅਪਨੀ ਸੋ ਜਨੁ ਤਿਸਹਿ ਧਿਆਈ ਹੇ ॥੧੧॥
जिस नो क्रिपा करे प्रभु अपनी सो जनु तिसहि धिआई हे ॥११॥

यस्मै ईश्वरः अनुग्रहं ददाति सः विनयशीलः जीवः तं ध्यायति। ||११||

ਬੰਧਨ ਤੋੜਿ ਲੀਏ ਪ੍ਰਭਿ ਮੋਲੇ ॥
बंधन तोड़ि लीए प्रभि मोले ॥

ईश्वरः मम बन्धनं भग्नवान्, मां च स्वस्य इति दावान् अकरोत्।

ਕਰਿ ਕਿਰਪਾ ਕੀਨੇ ਘਰ ਗੋਲੇ ॥
करि किरपा कीने घर गोले ॥

दयया मां स्वगृहस्य दासं कृतवान् ।

ਅਨਹਦ ਰੁਣ ਝੁਣਕਾਰੁ ਸਹਜ ਧੁਨਿ ਸਾਚੀ ਕਾਰ ਕਮਾਈ ਹੇ ॥੧੨॥
अनहद रुण झुणकारु सहज धुनि साची कार कमाई हे ॥१२॥

अप्रहृतः आकाशीयः शब्दप्रवाहः प्रतिध्वन्यते स्पन्दते च, यदा सच्चिदानन्दकर्माणि क्रियन्ते । ||१२||

ਮਨਿ ਪਰਤੀਤਿ ਬਨੀ ਪ੍ਰਭ ਤੇਰੀ ॥
मनि परतीति बनी प्रभ तेरी ॥

त्वयि श्रद्धा मया मनसि निहितः देव ।

ਬਿਨਸਿ ਗਈ ਹਉਮੈ ਮਤਿ ਮੇਰੀ ॥
बिनसि गई हउमै मति मेरी ॥

मम अहङ्कारबुद्धिः बहिः निष्कासिता अस्ति।

ਅੰਗੀਕਾਰੁ ਕੀਆ ਪ੍ਰਭਿ ਅਪਨੈ ਜਗ ਮਹਿ ਸੋਭ ਸੁਹਾਈ ਹੇ ॥੧੩॥
अंगीकारु कीआ प्रभि अपनै जग महि सोभ सुहाई हे ॥१३॥

ईश्वरः मां स्वस्य कृतवान्, अधुना मम अस्मिन् जगति गौरवपूर्णा प्रतिष्ठा अस्ति। ||१३||

ਜੈ ਜੈ ਕਾਰੁ ਜਪਹੁ ਜਗਦੀਸੈ ॥
जै जै कारु जपहु जगदीसै ॥

तस्य गौरवं विजयं घोषय, विश्वेश्वरं च ध्याय।

ਬਲਿ ਬਲਿ ਜਾਈ ਪ੍ਰਭ ਅਪੁਨੇ ਈਸੈ ॥
बलि बलि जाई प्रभ अपुने ईसै ॥

अहं यज्ञः, यज्ञः मम भगवतः ईश्वरस्य।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਦੀਸੈ ਏਕਾ ਜਗਤਿ ਸਬਾਈ ਹੇ ॥੧੪॥
तिसु बिनु दूजा अवरु न दीसै एका जगति सबाई हे ॥१४॥

तं विना अन्यं न पश्यामि। एकेश्वरः सर्वं जगत् व्याप्तः अस्ति। ||१४||

ਸਤਿ ਸਤਿ ਸਤਿ ਪ੍ਰਭੁ ਜਾਤਾ ॥
सति सति सति प्रभु जाता ॥

सत्यं सत्यं सत्यं ईश्वरः।

ਗੁਰਪਰਸਾਦਿ ਸਦਾ ਮਨੁ ਰਾਤਾ ॥
गुरपरसादि सदा मनु राता ॥

गुरुप्रसादेन मम मनः तस्य सदा अनुकूलम् अस्ति।

ਸਿਮਰਿ ਸਿਮਰਿ ਜੀਵਹਿ ਜਨ ਤੇਰੇ ਏਕੰਕਾਰਿ ਸਮਾਈ ਹੇ ॥੧੫॥
सिमरि सिमरि जीवहि जन तेरे एकंकारि समाई हे ॥१५॥

तव विनयशीलाः भृत्याः ध्यात्वा त्वां स्मरणं ध्यायन्ते त्वयि एकविश्वसृष्टिकर्ता । ||१५||

ਭਗਤ ਜਨਾ ਕਾ ਪ੍ਰੀਤਮੁ ਪਿਆਰਾ ॥
भगत जना का प्रीतमु पिआरा ॥

विनयभक्तानाम् प्रियः प्रभुः प्रियः।

ਸਭੈ ਉਧਾਰਣੁ ਖਸਮੁ ਹਮਾਰਾ ॥
सभै उधारणु खसमु हमारा ॥

मम प्रभुः गुरुः च सर्वेषां त्राता अस्ति।

ਸਿਮਰਿ ਨਾਮੁ ਪੁੰਨੀ ਸਭ ਇਛਾ ਜਨ ਨਾਨਕ ਪੈਜ ਰਖਾਈ ਹੇ ॥੧੬॥੧॥
सिमरि नामु पुंनी सभ इछा जन नानक पैज रखाई हे ॥१६॥१॥

नाम भगवतः नाम स्मरणेन ध्यात्वा सर्वे कामाः सिद्धाः भवन्ति। सेवकस्य नानकस्य मानं तेन रक्षितम्। ||१६||१||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोलाहास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੰਗੀ ਜੋਗੀ ਨਾਰਿ ਲਪਟਾਣੀ ॥
संगी जोगी नारि लपटाणी ॥

देहवधूः योगिने पति-आत्मने सक्तः।

ਉਰਝਿ ਰਹੀ ਰੰਗ ਰਸ ਮਾਣੀ ॥
उरझि रही रंग रस माणी ॥

तेन सह प्रवृत्ता भोगानन्दं भुङ्क्ते ।

ਕਿਰਤ ਸੰਜੋਗੀ ਭਏ ਇਕਤ੍ਰਾ ਕਰਤੇ ਭੋਗ ਬਿਲਾਸਾ ਹੇ ॥੧॥
किरत संजोगी भए इकत्रा करते भोग बिलासा हे ॥१॥

पूर्वकर्मणां परिणामेण ते सुखक्रीडां भुक्त्वा समागताः । ||१||

ਜੋ ਪਿਰੁ ਕਰੈ ਸੁ ਧਨ ਤਤੁ ਮਾਨੈ ॥
जो पिरु करै सु धन ततु मानै ॥

पतिः यत् करोति तत् वधूः स्वेच्छया स्वीकुर्वति।

ਪਿਰੁ ਧਨਹਿ ਸੀਗਾਰਿ ਰਖੈ ਸੰਗਾਨੈ ॥
पिरु धनहि सीगारि रखै संगानै ॥

पतिः वधूम् अलङ्कृत्य, तां स्वेन सह धारयति।

ਮਿਲਿ ਏਕਤ੍ਰ ਵਸਹਿ ਦਿਨੁ ਰਾਤੀ ਪ੍ਰਿਉ ਦੇ ਧਨਹਿ ਦਿਲਾਸਾ ਹੇ ॥੨॥
मिलि एकत्र वसहि दिनु राती प्रिउ दे धनहि दिलासा हे ॥२॥

एकत्र मिलित्वा ते दिवारात्रौ सामञ्जस्येन जीवन्ति; पतिः स्वभार्यां सान्त्वयति। ||२||

ਧਨ ਮਾਗੈ ਪ੍ਰਿਉ ਬਹੁ ਬਿਧਿ ਧਾਵੈ ॥
धन मागै प्रिउ बहु बिधि धावै ॥

वधूः पृच्छति तदा पतिः सर्वविधं धावति ।

ਜੋ ਪਾਵੈ ਸੋ ਆਣਿ ਦਿਖਾਵੈ ॥
जो पावै सो आणि दिखावै ॥

यद् लभते तद् वधूं दर्शयितुं आनयति।

ਏਕ ਵਸਤੁ ਕਉ ਪਹੁਚਿ ਨ ਸਾਕੈ ਧਨ ਰਹਤੀ ਭੂਖ ਪਿਆਸਾ ਹੇ ॥੩॥
एक वसतु कउ पहुचि न साकै धन रहती भूख पिआसा हे ॥३॥

किन्तु एकं वस्तु न प्राप्यते, अतः तस्य वधूः क्षुधातृष्णा च तिष्ठति। ||३||

ਧਨ ਕਰੈ ਬਿਨਉ ਦੋਊ ਕਰ ਜੋਰੈ ॥
धन करै बिनउ दोऊ कर जोरै ॥

संपीडिताञ्जलिः वधूः प्रार्थनां करोति,

ਪ੍ਰਿਅ ਪਰਦੇਸਿ ਨ ਜਾਹੁ ਵਸਹੁ ਘਰਿ ਮੋਰੈ ॥
प्रिअ परदेसि न जाहु वसहु घरि मोरै ॥

मा मां त्यक्त्वा परदेशं गच्छ कान्त, मया सह अत्र तिष्ठ ।

ਐਸਾ ਬਣਜੁ ਕਰਹੁ ਗ੍ਰਿਹ ਭੀਤਰਿ ਜਿਤੁ ਉਤਰੈ ਭੂਖ ਪਿਆਸਾ ਹੇ ॥੪॥
ऐसा बणजु करहु ग्रिह भीतरि जितु उतरै भूख पिआसा हे ॥४॥

अस्माकं गृहान्तरे तादृशं व्यापारं कुरु यथा मम क्षुधापिपासा च निवृत्ता भवेत्।" ||४||

ਸਗਲੇ ਕਰਮ ਧਰਮ ਜੁਗ ਸਾਧਾ ॥
सगले करम धरम जुग साधा ॥

अस्मिन् युगे सर्वविधाः धर्माः क्रियन्ते ।

ਬਿਨੁ ਹਰਿ ਰਸ ਸੁਖੁ ਤਿਲੁ ਨਹੀ ਲਾਧਾ ॥
बिनु हरि रस सुखु तिलु नही लाधा ॥

किन्तु भगवतः उदात्ततत्त्वं विना शान्तिस्य एकं खण्डं अपि न लभ्यते।

ਭਈ ਕ੍ਰਿਪਾ ਨਾਨਕ ਸਤਸੰਗੇ ਤਉ ਧਨ ਪਿਰ ਅਨੰਦ ਉਲਾਸਾ ਹੇ ॥੫॥
भई क्रिपा नानक सतसंगे तउ धन पिर अनंद उलासा हे ॥५॥

यदा भगवता दयालुः भवति नानक, तदा सत्संगते सत्यसङ्घे वधूः पतिः च आनन्दं आनन्दं च लभन्ते। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430