अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वेषु स्थानान्तरेषु च अस्ति।
ध्यात्वा ध्यायन् सिद्धं परमेश्वरं स्मरणं कृत्वा अहं सर्वचिन्तागणनाभ्यां मुक्तः अस्मि। ||८||
यस्य नाम्ना भगवतः शतसहस्राणि कोटिबाहुः ।
भगवतः स्तुतिकीर्तनस्य धनं तेन सह अस्ति।
ईश्वरः स्वस्य दयायाः कारणात् आध्यात्मिकप्रज्ञायाः खड्गेन मां आशीर्वादं दत्तवान्; अहं राक्षसान् आक्रम्य हतान् च। ||९||
भगवतः जपं जपं जपं जपं कुरुत।
जीवनक्रीडायाः विजेता भूत्वा स्वस्य यथार्थगृहे स्थातुं आगच्छतु।
नरकस्य ८४ लक्षं प्रकारं न द्रक्ष्यसि; तस्य महिमा स्तुतिं गायन्तु प्रीतिभक्त्या तृप्ताः तिष्ठन्तु||१०||
सः लोकानां आकाशगङ्गानां च त्राता अस्ति।
उच्छ्रितः अगाह्यः दुर्गमः अनन्तश्च ।
यस्मै ईश्वरः अनुग्रहं ददाति सः विनयशीलः जीवः तं ध्यायति। ||११||
ईश्वरः मम बन्धनं भग्नवान्, मां च स्वस्य इति दावान् अकरोत्।
दयया मां स्वगृहस्य दासं कृतवान् ।
अप्रहृतः आकाशीयः शब्दप्रवाहः प्रतिध्वन्यते स्पन्दते च, यदा सच्चिदानन्दकर्माणि क्रियन्ते । ||१२||
त्वयि श्रद्धा मया मनसि निहितः देव ।
मम अहङ्कारबुद्धिः बहिः निष्कासिता अस्ति।
ईश्वरः मां स्वस्य कृतवान्, अधुना मम अस्मिन् जगति गौरवपूर्णा प्रतिष्ठा अस्ति। ||१३||
तस्य गौरवं विजयं घोषय, विश्वेश्वरं च ध्याय।
अहं यज्ञः, यज्ञः मम भगवतः ईश्वरस्य।
तं विना अन्यं न पश्यामि। एकेश्वरः सर्वं जगत् व्याप्तः अस्ति। ||१४||
सत्यं सत्यं सत्यं ईश्वरः।
गुरुप्रसादेन मम मनः तस्य सदा अनुकूलम् अस्ति।
तव विनयशीलाः भृत्याः ध्यात्वा त्वां स्मरणं ध्यायन्ते त्वयि एकविश्वसृष्टिकर्ता । ||१५||
विनयभक्तानाम् प्रियः प्रभुः प्रियः।
मम प्रभुः गुरुः च सर्वेषां त्राता अस्ति।
नाम भगवतः नाम स्मरणेन ध्यात्वा सर्वे कामाः सिद्धाः भवन्ति। सेवकस्य नानकस्य मानं तेन रक्षितम्। ||१६||१||
मारू, सोलाहास, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
देहवधूः योगिने पति-आत्मने सक्तः।
तेन सह प्रवृत्ता भोगानन्दं भुङ्क्ते ।
पूर्वकर्मणां परिणामेण ते सुखक्रीडां भुक्त्वा समागताः । ||१||
पतिः यत् करोति तत् वधूः स्वेच्छया स्वीकुर्वति।
पतिः वधूम् अलङ्कृत्य, तां स्वेन सह धारयति।
एकत्र मिलित्वा ते दिवारात्रौ सामञ्जस्येन जीवन्ति; पतिः स्वभार्यां सान्त्वयति। ||२||
वधूः पृच्छति तदा पतिः सर्वविधं धावति ।
यद् लभते तद् वधूं दर्शयितुं आनयति।
किन्तु एकं वस्तु न प्राप्यते, अतः तस्य वधूः क्षुधातृष्णा च तिष्ठति। ||३||
संपीडिताञ्जलिः वधूः प्रार्थनां करोति,
मा मां त्यक्त्वा परदेशं गच्छ कान्त, मया सह अत्र तिष्ठ ।
अस्माकं गृहान्तरे तादृशं व्यापारं कुरु यथा मम क्षुधापिपासा च निवृत्ता भवेत्।" ||४||
अस्मिन् युगे सर्वविधाः धर्माः क्रियन्ते ।
किन्तु भगवतः उदात्ततत्त्वं विना शान्तिस्य एकं खण्डं अपि न लभ्यते।
यदा भगवता दयालुः भवति नानक, तदा सत्संगते सत्यसङ्घे वधूः पतिः च आनन्दं आनन्दं च लभन्ते। ||५||