श्री गुरु ग्रन्थ साहिबः

पुटः - 1075


ਗੁਰੁ ਸਿਮਰਤ ਸਭਿ ਕਿਲਵਿਖ ਨਾਸਹਿ ॥
गुरु सिमरत सभि किलविख नासहि ॥

गुरुस्मरणे ध्यात्वा सर्वे पापानि मेट्यन्ते।

ਗੁਰੁ ਸਿਮਰਤ ਜਮ ਸੰਗਿ ਨ ਫਾਸਹਿ ॥
गुरु सिमरत जम संगि न फासहि ॥

गुरुस्मरणे ध्यात्वा मृत्युपाशेन न गल्यते।

ਗੁਰੁ ਸਿਮਰਤ ਮਨੁ ਨਿਰਮਲੁ ਹੋਵੈ ਗੁਰੁ ਕਾਟੇ ਅਪਮਾਨਾ ਹੇ ॥੨॥
गुरु सिमरत मनु निरमलु होवै गुरु काटे अपमाना हे ॥२॥

गुरुस्मरणे ध्यात्वा मनः निर्मलं भवति; गुरुः अहङ्कारस्य अभिमानं निवारयति। ||२||

ਗੁਰ ਕਾ ਸੇਵਕੁ ਨਰਕਿ ਨ ਜਾਏ ॥
गुर का सेवकु नरकि न जाए ॥

गुरुसेवकः नरकं न निक्षिप्तः।

ਗੁਰ ਕਾ ਸੇਵਕੁ ਪਾਰਬ੍ਰਹਮੁ ਧਿਆਏ ॥
गुर का सेवकु पारब्रहमु धिआए ॥

गुरुसेवकः परमेश्वरं ध्यायति।

ਗੁਰ ਕਾ ਸੇਵਕੁ ਸਾਧਸੰਗੁ ਪਾਏ ਗੁਰੁ ਕਰਦਾ ਨਿਤ ਜੀਅ ਦਾਨਾ ਹੇ ॥੩॥
गुर का सेवकु साधसंगु पाए गुरु करदा नित जीअ दाना हे ॥३॥

गुरुस्य सेवकः पवित्रस्य सङ्घस्य साध-संगते सम्मिलितः भवति; गुरुः नित्यं आत्मानः प्राणं ददाति। ||३||

ਗੁਰ ਦੁਆਰੈ ਹਰਿ ਕੀਰਤਨੁ ਸੁਣੀਐ ॥
गुर दुआरै हरि कीरतनु सुणीऐ ॥

गुरद्वारे गुरुद्वारे भगवतः स्तुतिकीर्तनं गायते।

ਸਤਿਗੁਰੁ ਭੇਟਿ ਹਰਿ ਜਸੁ ਮੁਖਿ ਭਣੀਐ ॥
सतिगुरु भेटि हरि जसु मुखि भणीऐ ॥

सच्चे गुरुणा सह मिलित्वा भगवतः स्तुतिं जपते।

ਕਲਿ ਕਲੇਸ ਮਿਟਾਏ ਸਤਿਗੁਰੁ ਹਰਿ ਦਰਗਹ ਦੇਵੈ ਮਾਨਾਂ ਹੇ ॥੪॥
कलि कलेस मिटाए सतिगुरु हरि दरगह देवै मानां हे ॥४॥

सच्चो गुरुः शोकं दुःखं च निर्मूलयति, भगवतः प्राङ्गणे सम्मानं च ददाति। ||४||

ਅਗਮੁ ਅਗੋਚਰੁ ਗੁਰੂ ਦਿਖਾਇਆ ॥
अगमु अगोचरु गुरू दिखाइआ ॥

गुरुणा दुर्गमं अगाहं च भगवान् प्रकाशितम्।

ਭੂਲਾ ਮਾਰਗਿ ਸਤਿਗੁਰਿ ਪਾਇਆ ॥
भूला मारगि सतिगुरि पाइआ ॥

सच्चो गुरुः पथं प्रत्यागच्छति, ये परिभ्रमन्ति।

ਗੁਰ ਸੇਵਕ ਕਉ ਬਿਘਨੁ ਨ ਭਗਤੀ ਹਰਿ ਪੂਰ ਦ੍ਰਿੜੑਾਇਆ ਗਿਆਨਾਂ ਹੇ ॥੫॥
गुर सेवक कउ बिघनु न भगती हरि पूर द्रिड़ाइआ गिआनां हे ॥५॥

न विघ्नाः भगवद्भक्तिमार्गे तिष्ठन्ति, गुरुसेवकस्य हि। गुरुः सम्यक् आध्यात्मिकं प्रज्ञां रोपयति। ||५||

ਗੁਰਿ ਦ੍ਰਿਸਟਾਇਆ ਸਭਨੀ ਠਾਂਈ ॥
गुरि द्रिसटाइआ सभनी ठांई ॥

गुरुणा सर्वत्र भगवन्तं प्रकटितम्।

ਜਲਿ ਥਲਿ ਪੂਰਿ ਰਹਿਆ ਗੋਸਾਈ ॥
जलि थलि पूरि रहिआ गोसाई ॥

जलं भूमिं च व्याप्नोति विश्वेश्वरः ।

ਊਚ ਊਨ ਸਭ ਏਕ ਸਮਾਨਾਂ ਮਨਿ ਲਾਗਾ ਸਹਜਿ ਧਿਆਨਾ ਹੇ ॥੬॥
ऊच ऊन सभ एक समानां मनि लागा सहजि धिआना हे ॥६॥

उच्चा नीचः च सर्वे तस्य समानाः। तस्मिन् सहजतया मनसः ध्यानं केन्द्रीकुरुत। ||६||

ਗੁਰਿ ਮਿਲਿਐ ਸਭ ਤ੍ਰਿਸਨ ਬੁਝਾਈ ॥
गुरि मिलिऐ सभ त्रिसन बुझाई ॥

गुरुणा सह मिलित्वा सर्वा तृष्णा शाम्यति।

ਗੁਰਿ ਮਿਲਿਐ ਨਹ ਜੋਹੈ ਮਾਈ ॥
गुरि मिलिऐ नह जोहै माई ॥

गुरुणा सह मिलित्वा माया न प्रेक्ष्यते।

ਸਤੁ ਸੰਤੋਖੁ ਦੀਆ ਗੁਰਿ ਪੂਰੈ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਪੀ ਪਾਨਾਂ ਹੇ ॥੭॥
सतु संतोखु दीआ गुरि पूरै नामु अंम्रितु पी पानां हे ॥७॥

सिद्धगुरुः सत्यं सन्तोषं च ददाति; अम्ब्रोसियलामृते नाम भगवतः नाम पिबामि। ||७||

ਗੁਰ ਕੀ ਬਾਣੀ ਸਭ ਮਾਹਿ ਸਮਾਣੀ ॥
गुर की बाणी सभ माहि समाणी ॥

गुरुबनिवचनं सर्वेषु समाहितम्।

ਆਪਿ ਸੁਣੀ ਤੈ ਆਪਿ ਵਖਾਣੀ ॥
आपि सुणी तै आपि वखाणी ॥

स्वयं शृणोति स्वयं पुनः पुनः ।

ਜਿਨਿ ਜਿਨਿ ਜਪੀ ਤੇਈ ਸਭਿ ਨਿਸਤ੍ਰੇ ਤਿਨ ਪਾਇਆ ਨਿਹਚਲ ਥਾਨਾਂ ਹੇ ॥੮॥
जिनि जिनि जपी तेई सभि निसत्रे तिन पाइआ निहचल थानां हे ॥८॥

ये तत्ध्यायन्ति, ते सर्वे मुक्ताः भवन्ति; शाश्वतं अविचलं च गृहं प्राप्नुवन्ति। ||८||

ਸਤਿਗੁਰ ਕੀ ਮਹਿਮਾ ਸਤਿਗੁਰੁ ਜਾਣੈ ॥
सतिगुर की महिमा सतिगुरु जाणै ॥

सत्यगुरुस्य महिमा सच्चिगुरु एव ज्ञायते।

ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਆਪਣ ਭਾਣੈ ॥
जो किछु करे सु आपण भाणै ॥

यत्किमपि करोति, तत् तस्य इच्छाप्रीतिनुसारम्।

ਸਾਧੂ ਧੂਰਿ ਜਾਚਹਿ ਜਨ ਤੇਰੇ ਨਾਨਕ ਸਦ ਕੁਰਬਾਨਾਂ ਹੇ ॥੯॥੧॥੪॥
साधू धूरि जाचहि जन तेरे नानक सद कुरबानां हे ॥९॥१॥४॥

तव विनयशीलाः सेवकाः पवित्रस्य पादस्य रजः याचन्ते; नानकं भवतः सदा यज्ञः अस्ति। ||९||१||४||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोलाहास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਦਿ ਨਿਰੰਜਨੁ ਪ੍ਰਭੁ ਨਿਰੰਕਾਰਾ ॥
आदि निरंजनु प्रभु निरंकारा ॥

आदिमः, निर्मलः प्रभुः ईश्वरः निराकारः अस्ति।

ਸਭ ਮਹਿ ਵਰਤੈ ਆਪਿ ਨਿਰਾਰਾ ॥
सभ महि वरतै आपि निरारा ॥

विरक्तः प्रभुः स्वयं सर्वेषु प्रबलः।

ਵਰਨੁ ਜਾਤਿ ਚਿਹਨੁ ਨਹੀ ਕੋਈ ਸਭ ਹੁਕਮੇ ਸ੍ਰਿਸਟਿ ਉਪਾਇਦਾ ॥੧॥
वरनु जाति चिहनु नही कोई सभ हुकमे स्रिसटि उपाइदा ॥१॥

तस्य जातिः सामाजिकवर्गः वा नास्ति, परिचयचिह्नं नास्ति । स्वेच्छा हुकमेण सः सम्पूर्णं जगत् सृष्टवान् । ||१||

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਸਬਾਈ ॥
लख चउरासीह जोनि सबाई ॥

८४ लक्षं भूतजातीयेषु सर्वेषु २.

ਮਾਣਸ ਕਉ ਪ੍ਰਭਿ ਦੀਈ ਵਡਿਆਈ ॥
माणस कउ प्रभि दीई वडिआई ॥

ईश्वरः मानवजातिं महिमापूर्वकं आशीर्वादं दत्तवान्।

ਇਸੁ ਪਉੜੀ ਤੇ ਜੋ ਨਰੁ ਚੂਕੈ ਸੋ ਆਇ ਜਾਇ ਦੁਖੁ ਪਾਇਦਾ ॥੨॥
इसु पउड़ी ते जो नरु चूकै सो आइ जाइ दुखु पाइदा ॥२॥

स मानवः यः एतत् अवसरं चूकति, सः पुनर्जन्मनि आगमनगमनदुःखान् भोक्ष्यति। ||२||

ਕੀਤਾ ਹੋਵੈ ਤਿਸੁ ਕਿਆ ਕਹੀਐ ॥
कीता होवै तिसु किआ कहीऐ ॥

किं वदामि, सृष्टाय तस्मै।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਦਾਰਥੁ ਲਹੀਐ ॥
गुरमुखि नामु पदारथु लहीऐ ॥

गुरमुखः नाम निधिं लभते भगवतः नाम।

ਜਿਸੁ ਆਪਿ ਭੁਲਾਏ ਸੋਈ ਭੂਲੈ ਸੋ ਬੂਝੈ ਜਿਸਹਿ ਬੁਝਾਇਦਾ ॥੩॥
जिसु आपि भुलाए सोई भूलै सो बूझै जिसहि बुझाइदा ॥३॥

स एव सम्भ्रान्तः, यं स्वयं भगवता भ्रान्तिः। स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। ||३||

ਹਰਖ ਸੋਗ ਕਾ ਨਗਰੁ ਇਹੁ ਕੀਆ ॥
हरख सोग का नगरु इहु कीआ ॥

इदं शरीरं हर्षदुःखग्रामं कृतम्।

ਸੇ ਉਬਰੇ ਜੋ ਸਤਿਗੁਰ ਸਰਣੀਆ ॥
से उबरे जो सतिगुर सरणीआ ॥

ते एव मुक्ताः, ये सच्चिगुरुस्य अभयारण्यम् अन्विषन्ति।

ਤ੍ਰਿਹਾ ਗੁਣਾ ਤੇ ਰਹੈ ਨਿਰਾਰਾ ਸੋ ਗੁਰਮੁਖਿ ਸੋਭਾ ਪਾਇਦਾ ॥੪॥
त्रिहा गुणा ते रहै निरारा सो गुरमुखि सोभा पाइदा ॥४॥

गुणत्रयेण गुणत्रयेण अस्पृष्टः तिष्ठति - तादृशः गुर्मुखः वैभवेन धन्यः भवति। ||४||

ਅਨਿਕ ਕਰਮ ਕੀਏ ਬਹੁਤੇਰੇ ॥
अनिक करम कीए बहुतेरे ॥

त्वं किमपि कर्तुं शक्नोषि, परन्तु यत् किमपि करोषि,

ਜੋ ਕੀਜੈ ਸੋ ਬੰਧਨੁ ਪੈਰੇ ॥
जो कीजै सो बंधनु पैरे ॥

केवलं भवतः पादबन्धनार्थं सेवते।

ਕੁਰੁਤਾ ਬੀਜੁ ਬੀਜੇ ਨਹੀ ਜੰਮੈ ਸਭੁ ਲਾਹਾ ਮੂਲੁ ਗਵਾਇਦਾ ॥੫॥
कुरुता बीजु बीजे नही जंमै सभु लाहा मूलु गवाइदा ॥५॥

अऋतुतः रोपितं बीजं न प्ररोहति, तस्य सर्वा पूंजी लाभः च नष्टः भवति। ||५||

ਕਲਜੁਗ ਮਹਿ ਕੀਰਤਨੁ ਪਰਧਾਨਾ ॥
कलजुग महि कीरतनु परधाना ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं अत्यन्तं उदात्तं उच्चैः च भवति ।

ਗੁਰਮੁਖਿ ਜਪੀਐ ਲਾਇ ਧਿਆਨਾ ॥
गुरमुखि जपीऐ लाइ धिआना ॥

गुरमुख हो, जप कर ध्यान केन्द्रित करें।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430