गुरुस्मरणे ध्यात्वा सर्वे पापानि मेट्यन्ते।
गुरुस्मरणे ध्यात्वा मृत्युपाशेन न गल्यते।
गुरुस्मरणे ध्यात्वा मनः निर्मलं भवति; गुरुः अहङ्कारस्य अभिमानं निवारयति। ||२||
गुरुसेवकः नरकं न निक्षिप्तः।
गुरुसेवकः परमेश्वरं ध्यायति।
गुरुस्य सेवकः पवित्रस्य सङ्घस्य साध-संगते सम्मिलितः भवति; गुरुः नित्यं आत्मानः प्राणं ददाति। ||३||
गुरद्वारे गुरुद्वारे भगवतः स्तुतिकीर्तनं गायते।
सच्चे गुरुणा सह मिलित्वा भगवतः स्तुतिं जपते।
सच्चो गुरुः शोकं दुःखं च निर्मूलयति, भगवतः प्राङ्गणे सम्मानं च ददाति। ||४||
गुरुणा दुर्गमं अगाहं च भगवान् प्रकाशितम्।
सच्चो गुरुः पथं प्रत्यागच्छति, ये परिभ्रमन्ति।
न विघ्नाः भगवद्भक्तिमार्गे तिष्ठन्ति, गुरुसेवकस्य हि। गुरुः सम्यक् आध्यात्मिकं प्रज्ञां रोपयति। ||५||
गुरुणा सर्वत्र भगवन्तं प्रकटितम्।
जलं भूमिं च व्याप्नोति विश्वेश्वरः ।
उच्चा नीचः च सर्वे तस्य समानाः। तस्मिन् सहजतया मनसः ध्यानं केन्द्रीकुरुत। ||६||
गुरुणा सह मिलित्वा सर्वा तृष्णा शाम्यति।
गुरुणा सह मिलित्वा माया न प्रेक्ष्यते।
सिद्धगुरुः सत्यं सन्तोषं च ददाति; अम्ब्रोसियलामृते नाम भगवतः नाम पिबामि। ||७||
गुरुबनिवचनं सर्वेषु समाहितम्।
स्वयं शृणोति स्वयं पुनः पुनः ।
ये तत्ध्यायन्ति, ते सर्वे मुक्ताः भवन्ति; शाश्वतं अविचलं च गृहं प्राप्नुवन्ति। ||८||
सत्यगुरुस्य महिमा सच्चिगुरु एव ज्ञायते।
यत्किमपि करोति, तत् तस्य इच्छाप्रीतिनुसारम्।
तव विनयशीलाः सेवकाः पवित्रस्य पादस्य रजः याचन्ते; नानकं भवतः सदा यज्ञः अस्ति। ||९||१||४||
मारू, सोलाहास, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आदिमः, निर्मलः प्रभुः ईश्वरः निराकारः अस्ति।
विरक्तः प्रभुः स्वयं सर्वेषु प्रबलः।
तस्य जातिः सामाजिकवर्गः वा नास्ति, परिचयचिह्नं नास्ति । स्वेच्छा हुकमेण सः सम्पूर्णं जगत् सृष्टवान् । ||१||
८४ लक्षं भूतजातीयेषु सर्वेषु २.
ईश्वरः मानवजातिं महिमापूर्वकं आशीर्वादं दत्तवान्।
स मानवः यः एतत् अवसरं चूकति, सः पुनर्जन्मनि आगमनगमनदुःखान् भोक्ष्यति। ||२||
किं वदामि, सृष्टाय तस्मै।
गुरमुखः नाम निधिं लभते भगवतः नाम।
स एव सम्भ्रान्तः, यं स्वयं भगवता भ्रान्तिः। स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। ||३||
इदं शरीरं हर्षदुःखग्रामं कृतम्।
ते एव मुक्ताः, ये सच्चिगुरुस्य अभयारण्यम् अन्विषन्ति।
गुणत्रयेण गुणत्रयेण अस्पृष्टः तिष्ठति - तादृशः गुर्मुखः वैभवेन धन्यः भवति। ||४||
त्वं किमपि कर्तुं शक्नोषि, परन्तु यत् किमपि करोषि,
केवलं भवतः पादबन्धनार्थं सेवते।
अऋतुतः रोपितं बीजं न प्ररोहति, तस्य सर्वा पूंजी लाभः च नष्टः भवति। ||५||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं अत्यन्तं उदात्तं उच्चैः च भवति ।
गुरमुख हो, जप कर ध्यान केन्द्रित करें।