अयोग्योऽहं कृतघ्नः, किन्तु सः मयि दयालुः अभवत् ।
मम मनः शरीरं च शीतलं शान्तं च कृतम्; अम्ब्रोसियल अमृतं मम मनसि वर्षति।
भगवान् भगवान् गुरुः दयालुः करुणामयः अभवत्।
दास नानकः मुग्धं भगवन्तं पश्यति। ||४||१०||२३||
भैरव, पंचम मेहल: १.
मम सच्चः गुरुः सर्वथा स्वतन्त्रः अस्ति।
मम सच्चः गुरुः सत्येन अलङ्कृतः अस्ति।
मम सच्चा गुरुः सर्वेषां दाता अस्ति।
मम सच्चः गुरुः आदिम प्रजापतिः, दैवस्य शिल्पकारः। ||१||
गुरुसमं देवता नास्ति।
यस्य ललाटे सद्भाग्यम् अभिलिखितम् अस्ति, सः सेवा - निःस्वार्थसेवायां प्रयुज्यते। ||१||विराम||
मम सच्चिदानन्दः गुरुः सर्वेषां पोषणकर्ता, पोषकः च अस्ति।
मम सच्चः गुरुः हन्ति पुनरुत्थापयति च।
मम सच्चे गुरुस्य गौरवपूर्णं माहात्म्यम्
सर्वत्र प्रकटितः अभवत्। ||२||
मम सच्चः गुरुः शक्तिः अशक्तानाम्।
मम सच्चः गुरुः मम गृहं दरबारं च।
अहं सदा सदा गुरवे यज्ञः अस्मि।
तेन मे मार्गः दर्शितः। ||३||
गुरुसेवते न भयेन पीडितः भवति।
गुरूं सेवते न दुःखं प्राप्नोति।
नानकः सिमृतान् वेदान् च अधीतवान् ।
परमेश्वरस्य गुरुस्य च भेदः नास्ति। ||४||११||२४||
भैरव, पंचम मेहल: १.
नाम भगवतः पुनः पुनः कृत्वा मर्त्योन्नतिः महीयते च।
नाम पुनः पुनः पापं शरीरात् निर्वास्यते।
नाम पुनः पुनः आचर्यते सर्वे उत्सवाः।
नाम पुनः पुनः कृत्वा अष्टषष्टि पुण्यतीर्थेषु शुद्धिः भवति । ||१||
मम तीर्थं पुण्यं भगवतः नाम।
गुरुणा मां आध्यात्मिकप्रज्ञायाः यथार्थतत्त्वं उपदिष्टम्। ||१||विराम||
नाम पुनः पुनः कृत्वा मर्त्यस्य दुःखानि हरन्ति।
नाम पुनः पुनः अज्ञानिनः जनाः आध्यात्मिकगुरुः भवन्ति।
नाम पुनः पुनः कृत्वा दिव्यं ज्योतिः प्रज्वलति।
नाम पुनः पुनः कृत्वा बन्धनानि भग्नाः भवन्ति। ||२||
नाम पुनः पुनः कृत्वा मृत्युदूतः समीपं न गच्छति।
नाम पुनः पुनः कृत्वा भगवतः प्राङ्गणे शान्तिः प्राप्नोति ।
नाम पुनः पुनः कृत्वा ईश्वरः स्वस्य अनुमोदनं ददाति।
नाम मम सत्यं धनम्। ||३||
एतेषु उदात्तेषु उपदेशेषु गुरुणा मां उपदिष्टम्।
भगवतः स्तुतिकीर्तनं नाम च मनसः आश्रयः।
नामस्य प्रायश्चित्तद्वारा नानकः उद्धारः भवति।
अन्ये कर्म केवलं जनानां प्रीतिप्रसादार्थं च । ||४||१२||२५||
भैरव, पंचम मेहल: १.
नमामि विनयपूजने दशसहस्राणि |
एतत् मनः यज्ञरूपेण समर्पयामि।
तस्य स्मरणेन ध्यात्वा दुःखानि मेट्यन्ते।
आनन्दः प्रवहति, न च रोगः संकुचितः भवति। ||१||
तादृशं हीरकं अमलं नाम भगवतः नाम।
तस्य जपं कृत्वा सर्वाणि कार्याणि सम्यक् सम्पन्नानि भवन्ति। ||१||विराम||
तं दृष्ट्वा वेदनागृहं ध्वस्तं भवति।
मनः नामस्य शीतलं, शान्तं, अम्ब्रोसियलं अमृतं गृह्णाति।
कोटिकोटिभक्ताः तस्य पादौ पूजयन्ति।
स एव मनसः सर्वकामानां पूरकः। ||२||
क्षणमात्रेण शून्यं अतिप्रवाहं यावत् पूरयति।
क्षणमात्रेण शुष्कं हरितरूपेण परिणमयति।
क्षणमात्रेण सः निराश्रयाणां गृहं ददाति।
क्षणमात्रेण स सम्मानं प्रयच्छति अपमानितान् | ||३||