श्री गुरु ग्रन्थ साहिबः

पुटः - 1142


ਹਰਾਮਖੋਰ ਨਿਰਗੁਣ ਕਉ ਤੂਠਾ ॥
हरामखोर निरगुण कउ तूठा ॥

अयोग्योऽहं कृतघ्नः, किन्तु सः मयि दयालुः अभवत् ।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਮਨਿ ਅੰਮ੍ਰਿਤੁ ਵੂਠਾ ॥
मनु तनु सीतलु मनि अंम्रितु वूठा ॥

मम मनः शरीरं च शीतलं शान्तं च कृतम्; अम्ब्रोसियल अमृतं मम मनसि वर्षति।

ਪਾਰਬ੍ਰਹਮ ਗੁਰ ਭਏ ਦਇਆਲਾ ॥
पारब्रहम गुर भए दइआला ॥

भगवान् भगवान् गुरुः दयालुः करुणामयः अभवत्।

ਨਾਨਕ ਦਾਸ ਦੇਖਿ ਭਏ ਨਿਹਾਲਾ ॥੪॥੧੦॥੨੩॥
नानक दास देखि भए निहाला ॥४॥१०॥२३॥

दास नानकः मुग्धं भगवन्तं पश्यति। ||४||१०||२३||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਸਤਿਗੁਰੁ ਮੇਰਾ ਬੇਮੁਹਤਾਜੁ ॥
सतिगुरु मेरा बेमुहताजु ॥

मम सच्चः गुरुः सर्वथा स्वतन्त्रः अस्ति।

ਸਤਿਗੁਰ ਮੇਰੇ ਸਚਾ ਸਾਜੁ ॥
सतिगुर मेरे सचा साजु ॥

मम सच्चः गुरुः सत्येन अलङ्कृतः अस्ति।

ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਭਸ ਕਾ ਦਾਤਾ ॥
सतिगुरु मेरा सभस का दाता ॥

मम सच्चा गुरुः सर्वेषां दाता अस्ति।

ਸਤਿਗੁਰੁ ਮੇਰਾ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥੧॥
सतिगुरु मेरा पुरखु बिधाता ॥१॥

मम सच्चः गुरुः आदिम प्रजापतिः, दैवस्य शिल्पकारः। ||१||

ਗੁਰ ਜੈਸਾ ਨਾਹੀ ਕੋ ਦੇਵ ॥
गुर जैसा नाही को देव ॥

गुरुसमं देवता नास्ति।

ਜਿਸੁ ਮਸਤਕਿ ਭਾਗੁ ਸੁ ਲਾਗਾ ਸੇਵ ॥੧॥ ਰਹਾਉ ॥
जिसु मसतकि भागु सु लागा सेव ॥१॥ रहाउ ॥

यस्य ललाटे सद्भाग्यम् अभिलिखितम् अस्ति, सः सेवा - निःस्वार्थसेवायां प्रयुज्यते। ||१||विराम||

ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਰਬ ਪ੍ਰਤਿਪਾਲੈ ॥
सतिगुरु मेरा सरब प्रतिपालै ॥

मम सच्चिदानन्दः गुरुः सर्वेषां पोषणकर्ता, पोषकः च अस्ति।

ਸਤਿਗੁਰੁ ਮੇਰਾ ਮਾਰਿ ਜੀਵਾਲੈ ॥
सतिगुरु मेरा मारि जीवालै ॥

मम सच्चः गुरुः हन्ति पुनरुत्थापयति च।

ਸਤਿਗੁਰ ਮੇਰੇ ਕੀ ਵਡਿਆਈ ॥
सतिगुर मेरे की वडिआई ॥

मम सच्चे गुरुस्य गौरवपूर्णं माहात्म्यम्

ਪ੍ਰਗਟੁ ਭਈ ਹੈ ਸਭਨੀ ਥਾਈ ॥੨॥
प्रगटु भई है सभनी थाई ॥२॥

सर्वत्र प्रकटितः अभवत्। ||२||

ਸਤਿਗੁਰੁ ਮੇਰਾ ਤਾਣੁ ਨਿਤਾਣੁ ॥
सतिगुरु मेरा ताणु निताणु ॥

मम सच्चः गुरुः शक्तिः अशक्तानाम्।

ਸਤਿਗੁਰੁ ਮੇਰਾ ਘਰਿ ਦੀਬਾਣੁ ॥
सतिगुरु मेरा घरि दीबाणु ॥

मम सच्चः गुरुः मम गृहं दरबारं च।

ਸਤਿਗੁਰ ਕੈ ਹਉ ਸਦ ਬਲਿ ਜਾਇਆ ॥
सतिगुर कै हउ सद बलि जाइआ ॥

अहं सदा सदा गुरवे यज्ञः अस्मि।

ਪ੍ਰਗਟੁ ਮਾਰਗੁ ਜਿਨਿ ਕਰਿ ਦਿਖਲਾਇਆ ॥੩॥
प्रगटु मारगु जिनि करि दिखलाइआ ॥३॥

तेन मे मार्गः दर्शितः। ||३||

ਜਿਨਿ ਗੁਰੁ ਸੇਵਿਆ ਤਿਸੁ ਭਉ ਨ ਬਿਆਪੈ ॥
जिनि गुरु सेविआ तिसु भउ न बिआपै ॥

गुरुसेवते न भयेन पीडितः भवति।

ਜਿਨਿ ਗੁਰੁ ਸੇਵਿਆ ਤਿਸੁ ਦੁਖੁ ਨ ਸੰਤਾਪੈ ॥
जिनि गुरु सेविआ तिसु दुखु न संतापै ॥

गुरूं सेवते न दुःखं प्राप्नोति।

ਨਾਨਕ ਸੋਧੇ ਸਿੰਮ੍ਰਿਤਿ ਬੇਦ ॥
नानक सोधे सिंम्रिति बेद ॥

नानकः सिमृतान् वेदान् च अधीतवान् ।

ਪਾਰਬ੍ਰਹਮ ਗੁਰ ਨਾਹੀ ਭੇਦ ॥੪॥੧੧॥੨੪॥
पारब्रहम गुर नाही भेद ॥४॥११॥२४॥

परमेश्वरस्य गुरुस्य च भेदः नास्ति। ||४||११||२४||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਾਮੁ ਲੈਤ ਮਨੁ ਪਰਗਟੁ ਭਇਆ ॥
नामु लैत मनु परगटु भइआ ॥

नाम भगवतः पुनः पुनः कृत्वा मर्त्योन्नतिः महीयते च।

ਨਾਮੁ ਲੈਤ ਪਾਪੁ ਤਨ ਤੇ ਗਇਆ ॥
नामु लैत पापु तन ते गइआ ॥

नाम पुनः पुनः पापं शरीरात् निर्वास्यते।

ਨਾਮੁ ਲੈਤ ਸਗਲ ਪੁਰਬਾਇਆ ॥
नामु लैत सगल पुरबाइआ ॥

नाम पुनः पुनः आचर्यते सर्वे उत्सवाः।

ਨਾਮੁ ਲੈਤ ਅਠਸਠਿ ਮਜਨਾਇਆ ॥੧॥
नामु लैत अठसठि मजनाइआ ॥१॥

नाम पुनः पुनः कृत्वा अष्टषष्टि पुण्यतीर्थेषु शुद्धिः भवति । ||१||

ਤੀਰਥੁ ਹਮਰਾ ਹਰਿ ਕੋ ਨਾਮੁ ॥
तीरथु हमरा हरि को नामु ॥

मम तीर्थं पुण्यं भगवतः नाम।

ਗੁਰਿ ਉਪਦੇਸਿਆ ਤਤੁ ਗਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
गुरि उपदेसिआ ततु गिआनु ॥१॥ रहाउ ॥

गुरुणा मां आध्यात्मिकप्रज्ञायाः यथार्थतत्त्वं उपदिष्टम्। ||१||विराम||

ਨਾਮੁ ਲੈਤ ਦੁਖੁ ਦੂਰਿ ਪਰਾਨਾ ॥
नामु लैत दुखु दूरि पराना ॥

नाम पुनः पुनः कृत्वा मर्त्यस्य दुःखानि हरन्ति।

ਨਾਮੁ ਲੈਤ ਅਤਿ ਮੂੜ ਸੁਗਿਆਨਾ ॥
नामु लैत अति मूड़ सुगिआना ॥

नाम पुनः पुनः अज्ञानिनः जनाः आध्यात्मिकगुरुः भवन्ति।

ਨਾਮੁ ਲੈਤ ਪਰਗਟਿ ਉਜੀਆਰਾ ॥
नामु लैत परगटि उजीआरा ॥

नाम पुनः पुनः कृत्वा दिव्यं ज्योतिः प्रज्वलति।

ਨਾਮੁ ਲੈਤ ਛੁਟੇ ਜੰਜਾਰਾ ॥੨॥
नामु लैत छुटे जंजारा ॥२॥

नाम पुनः पुनः कृत्वा बन्धनानि भग्नाः भवन्ति। ||२||

ਨਾਮੁ ਲੈਤ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ॥
नामु लैत जमु नेड़ि न आवै ॥

नाम पुनः पुनः कृत्वा मृत्युदूतः समीपं न गच्छति।

ਨਾਮੁ ਲੈਤ ਦਰਗਹ ਸੁਖੁ ਪਾਵੈ ॥
नामु लैत दरगह सुखु पावै ॥

नाम पुनः पुनः कृत्वा भगवतः प्राङ्गणे शान्तिः प्राप्नोति ।

ਨਾਮੁ ਲੈਤ ਪ੍ਰਭੁ ਕਹੈ ਸਾਬਾਸਿ ॥
नामु लैत प्रभु कहै साबासि ॥

नाम पुनः पुनः कृत्वा ईश्वरः स्वस्य अनुमोदनं ददाति।

ਨਾਮੁ ਹਮਾਰੀ ਸਾਚੀ ਰਾਸਿ ॥੩॥
नामु हमारी साची रासि ॥३॥

नाम मम सत्यं धनम्। ||३||

ਗੁਰਿ ਉਪਦੇਸੁ ਕਹਿਓ ਇਹੁ ਸਾਰੁ ॥
गुरि उपदेसु कहिओ इहु सारु ॥

एतेषु उदात्तेषु उपदेशेषु गुरुणा मां उपदिष्टम्।

ਹਰਿ ਕੀਰਤਿ ਮਨ ਨਾਮੁ ਅਧਾਰੁ ॥
हरि कीरति मन नामु अधारु ॥

भगवतः स्तुतिकीर्तनं नाम च मनसः आश्रयः।

ਨਾਨਕ ਉਧਰੇ ਨਾਮ ਪੁਨਹਚਾਰ ॥
नानक उधरे नाम पुनहचार ॥

नामस्य प्रायश्चित्तद्वारा नानकः उद्धारः भवति।

ਅਵਰਿ ਕਰਮ ਲੋਕਹ ਪਤੀਆਰ ॥੪॥੧੨॥੨੫॥
अवरि करम लोकह पतीआर ॥४॥१२॥२५॥

अन्ये कर्म केवलं जनानां प्रीतिप्रसादार्थं च । ||४||१२||२५||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਮਸਕਾਰ ਤਾ ਕਉ ਲਖ ਬਾਰ ॥
नमसकार ता कउ लख बार ॥

नमामि विनयपूजने दशसहस्राणि |

ਇਹੁ ਮਨੁ ਦੀਜੈ ਤਾ ਕਉ ਵਾਰਿ ॥
इहु मनु दीजै ता कउ वारि ॥

एतत् मनः यज्ञरूपेण समर्पयामि।

ਸਿਮਰਨਿ ਤਾ ਕੈ ਮਿਟਹਿ ਸੰਤਾਪ ॥
सिमरनि ता कै मिटहि संताप ॥

तस्य स्मरणेन ध्यात्वा दुःखानि मेट्यन्ते।

ਹੋਇ ਅਨੰਦੁ ਨ ਵਿਆਪਹਿ ਤਾਪ ॥੧॥
होइ अनंदु न विआपहि ताप ॥१॥

आनन्दः प्रवहति, न च रोगः संकुचितः भवति। ||१||

ਐਸੋ ਹੀਰਾ ਨਿਰਮਲ ਨਾਮ ॥
ऐसो हीरा निरमल नाम ॥

तादृशं हीरकं अमलं नाम भगवतः नाम।

ਜਾਸੁ ਜਪਤ ਪੂਰਨ ਸਭਿ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
जासु जपत पूरन सभि काम ॥१॥ रहाउ ॥

तस्य जपं कृत्वा सर्वाणि कार्याणि सम्यक् सम्पन्नानि भवन्ति। ||१||विराम||

ਜਾ ਕੀ ਦ੍ਰਿਸਟਿ ਦੁਖ ਡੇਰਾ ਢਹੈ ॥
जा की द्रिसटि दुख डेरा ढहै ॥

तं दृष्ट्वा वेदनागृहं ध्वस्तं भवति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸੀਤਲੁ ਮਨਿ ਗਹੈ ॥
अंम्रित नामु सीतलु मनि गहै ॥

मनः नामस्य शीतलं, शान्तं, अम्ब्रोसियलं अमृतं गृह्णाति।

ਅਨਿਕ ਭਗਤ ਜਾ ਕੇ ਚਰਨ ਪੂਜਾਰੀ ॥
अनिक भगत जा के चरन पूजारी ॥

कोटिकोटिभक्ताः तस्य पादौ पूजयन्ति।

ਸਗਲ ਮਨੋਰਥ ਪੂਰਨਹਾਰੀ ॥੨॥
सगल मनोरथ पूरनहारी ॥२॥

स एव मनसः सर्वकामानां पूरकः। ||२||

ਖਿਨ ਮਹਿ ਊਣੇ ਸੁਭਰ ਭਰਿਆ ॥
खिन महि ऊणे सुभर भरिआ ॥

क्षणमात्रेण शून्यं अतिप्रवाहं यावत् पूरयति।

ਖਿਨ ਮਹਿ ਸੂਕੇ ਕੀਨੇ ਹਰਿਆ ॥
खिन महि सूके कीने हरिआ ॥

क्षणमात्रेण शुष्कं हरितरूपेण परिणमयति।

ਖਿਨ ਮਹਿ ਨਿਥਾਵੇ ਕਉ ਦੀਨੋ ਥਾਨੁ ॥
खिन महि निथावे कउ दीनो थानु ॥

क्षणमात्रेण सः निराश्रयाणां गृहं ददाति।

ਖਿਨ ਮਹਿ ਨਿਮਾਣੇ ਕਉ ਦੀਨੋ ਮਾਨੁ ॥੩॥
खिन महि निमाणे कउ दीनो मानु ॥३॥

क्षणमात्रेण स सम्मानं प्रयच्छति अपमानितान् | ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430