सुरक्षिताः स्वस्थाः वयं गृहं प्रत्यागताः, निन्दकस्य मुखं कृष्णं भवति।
वदति नानकः, मम सच्चः गुरुः सिद्धः अस्ति; ईश्वरस्य गुरुस्य च प्रसादेन अहं तावत् प्रसन्नः अस्मि। ||२||२७||११३||
बिलावल, पंचम मेहलः १.
अहं मम प्रियेश्वरस्य प्रेम्णा पतितः। ||विरामः||
छित्त्वा न भिदति विमुञ्चन् न मुञ्चति। तादृशं तारं भगवता मां बद्धम्। ||१||
अहोरात्रौ मम मनसि निवसति; कृपां कुरु मे देव । ||२||
अहं यज्ञः, यज्ञः मम सुन्दरस्य भगवतः; तस्य अवाच्यभाषणं कथां च मया श्रुतम्। ||३||
सेवकः नानकः तस्य दासानाम् दासः इति उच्यते; कृपां कुरु मे भगवन् गुरो । ||४||२८||११४||
बिलावल, पंचम मेहलः १.
अहं भगवतः पादौ ध्यायामि; अहं तेषां यज्ञः अस्मि।
मम गुरुः परमेश्वरः परमेश्वरः; हृदये तं निक्षिपामि, मनसि च तं ध्यायामि। ||१||विराम||
ध्याय, ध्याय, ध्याय शान्तिदाता स्मरणे, यः समग्रं जगत् निर्मितवान्।
जिह्वा एकेश्वरं आस्वादय सच्चे भगवतः प्राङ्गणे गौरवं प्राप्स्यसि। ||१||
स एव एतत् निधिं प्राप्नोति, यः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोति।
हे भगवन् गुरु, करुणापूर्वकं नानकं अनेन वरदानेन आशीर्वादं ददातु, येन सः भवतः कीर्तनस्य गौरवं स्तुतिं नित्यं गायति। ||२||२९||११५||
बिलावल, पंचम मेहलः १.
अहं त्राता, सच्चि गुरवे अभयारण्ये |
अहं सम्पूर्णे जगति प्रहृष्टः, ताडितः च अस्मि; मम परमेश्वरः ईश्वरः मां पारं वहति। ||१||विराम||
सिद्धः प्रभुः ब्रह्माण्डं पूरयति; सः शान्तिप्रदः अस्ति; सः समग्रं जगत् पोषयति, पूर्णं च करोति।
सः सर्वाणि स्थानानि अन्तरालानि च सम्पूर्णतया पूरयति; अहं भगवतः पादयोः भक्तः यज्ञः अस्मि। ||१||
सर्वभूतानां मार्गाः तव सामर्थ्ये भगवन् गुरो | सर्वाणि अलौकिकानि आध्यात्मिकशक्तयः तव एव सन्ति; त्वं प्रजापतिः कारणानां कारणम् ।
आदौ, युगपर्यन्तं च परमेश्वरः अस्माकं त्राता रक्षकः च अस्ति; ध्याने भगवन्तं स्मरन् नानक भयं निवर्तते | ||२||३०||११६||
राग बिलावल, पंचम मेहल, धो-पाधाय, अष्टम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं किमपि नास्मि देव; सर्वं तव एव।
इह लोके त्वं निरपेक्षः निराकारः प्रभुः; इतः परं लोके त्वमेव रूपेश्वरः सम्बन्धी | उभयथां क्रीडसि त्वं भगवन् गुरो | ||१||विराम||
त्वं नगरस्य अन्तः विद्यते, ततः परं च; हे देव त्वं सर्वत्र असि ।
त्वमेव राजा त्वमेव विषयः । एकस्मिन् स्थाने त्वं प्रभुः स्वामी च, अन्यत्र त्वमेव दासः । ||१||
कस्मात् अहं निगूढः अस्मि ? मया कम् वञ्चयितुं प्रयत्नः करणीयः ? यत्र यत्र पश्यामि तत्र समीपे तं पश्यामि ।
मया पवित्रसन्तमूर्तिः गुरुनानकेन सह मिलितः। जलबिन्दुः समुद्रे विलीयते तदा पुनः पृथक् इति भेदः कर्तुं न शक्यते । ||२||१||११७||
बिलावल, पंचम मेहलः १.