श्री गुरु ग्रन्थ साहिबः

पुटः - 827


ਸਹੀ ਸਲਾਮਤਿ ਮਿਲਿ ਘਰਿ ਆਏ ਨਿੰਦਕ ਕੇ ਮੁਖ ਹੋਏ ਕਾਲ ॥
सही सलामति मिलि घरि आए निंदक के मुख होए काल ॥

सुरक्षिताः स्वस्थाः वयं गृहं प्रत्यागताः, निन्दकस्य मुखं कृष्णं भवति।

ਕਹੁ ਨਾਨਕ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ਗੁਰਪ੍ਰਸਾਦਿ ਪ੍ਰਭ ਭਏ ਨਿਹਾਲ ॥੨॥੨੭॥੧੧੩॥
कहु नानक मेरा सतिगुरु पूरा गुरप्रसादि प्रभ भए निहाल ॥२॥२७॥११३॥

वदति नानकः, मम सच्चः गुरुः सिद्धः अस्ति; ईश्वरस्य गुरुस्य च प्रसादेन अहं तावत् प्रसन्नः अस्मि। ||२||२७||११३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮੂ ਲਾਲਨ ਸਿਉ ਪ੍ਰੀਤਿ ਬਨੀ ॥ ਰਹਾਉ ॥
मू लालन सिउ प्रीति बनी ॥ रहाउ ॥

अहं मम प्रियेश्वरस्य प्रेम्णा पतितः। ||विरामः||

ਤੋਰੀ ਨ ਤੂਟੈ ਛੋਰੀ ਨ ਛੂਟੈ ਐਸੀ ਮਾਧੋ ਖਿੰਚ ਤਨੀ ॥੧॥
तोरी न तूटै छोरी न छूटै ऐसी माधो खिंच तनी ॥१॥

छित्त्वा न भिदति विमुञ्चन् न मुञ्चति। तादृशं तारं भगवता मां बद्धम्। ||१||

ਦਿਨਸੁ ਰੈਨਿ ਮਨ ਮਾਹਿ ਬਸਤੁ ਹੈ ਤੂ ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਅਪਨੀ ॥੨॥
दिनसु रैनि मन माहि बसतु है तू करि किरपा प्रभ अपनी ॥२॥

अहोरात्रौ मम मनसि निवसति; कृपां कुरु मे देव । ||२||

ਬਲਿ ਬਲਿ ਜਾਉ ਸਿਆਮ ਸੁੰਦਰ ਕਉ ਅਕਥ ਕਥਾ ਜਾ ਕੀ ਬਾਤ ਸੁਨੀ ॥੩॥
बलि बलि जाउ सिआम सुंदर कउ अकथ कथा जा की बात सुनी ॥३॥

अहं यज्ञः, यज्ञः मम सुन्दरस्य भगवतः; तस्य अवाच्यभाषणं कथां च मया श्रुतम्। ||३||

ਜਨ ਨਾਨਕ ਦਾਸਨਿ ਦਾਸੁ ਕਹੀਅਤ ਹੈ ਮੋਹਿ ਕਰਹੁ ਕ੍ਰਿਪਾ ਠਾਕੁਰ ਅਪੁਨੀ ॥੪॥੨੮॥੧੧੪॥
जन नानक दासनि दासु कहीअत है मोहि करहु क्रिपा ठाकुर अपुनी ॥४॥२८॥११४॥

सेवकः नानकः तस्य दासानाम् दासः इति उच्यते; कृपां कुरु मे भगवन् गुरो । ||४||२८||११४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਹਰਿ ਕੇ ਚਰਨ ਜਪਿ ਜਾਂਉ ਕੁਰਬਾਨੁ ॥
हरि के चरन जपि जांउ कुरबानु ॥

अहं भगवतः पादौ ध्यायामि; अहं तेषां यज्ञः अस्मि।

ਗੁਰੁ ਮੇਰਾ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰੁ ਤਾ ਕਾ ਹਿਰਦੈ ਧਰਿ ਮਨ ਧਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
गुरु मेरा पारब्रहम परमेसुरु ता का हिरदै धरि मन धिआनु ॥१॥ रहाउ ॥

मम गुरुः परमेश्वरः परमेश्वरः; हृदये तं निक्षिपामि, मनसि च तं ध्यायामि। ||१||विराम||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖਦਾਤਾ ਜਾ ਕਾ ਕੀਆ ਸਗਲ ਜਹਾਨੁ ॥
सिमरि सिमरि सिमरि सुखदाता जा का कीआ सगल जहानु ॥

ध्याय, ध्याय, ध्याय शान्तिदाता स्मरणे, यः समग्रं जगत् निर्मितवान्।

ਰਸਨਾ ਰਵਹੁ ਏਕੁ ਨਾਰਾਇਣੁ ਸਾਚੀ ਦਰਗਹ ਪਾਵਹੁ ਮਾਨੁ ॥੧॥
रसना रवहु एकु नाराइणु साची दरगह पावहु मानु ॥१॥

जिह्वा एकेश्वरं आस्वादय सच्चे भगवतः प्राङ्गणे गौरवं प्राप्स्यसि। ||१||

ਸਾਧੂ ਸੰਗੁ ਪਰਾਪਤਿ ਜਾ ਕਉ ਤਿਨ ਹੀ ਪਾਇਆ ਏਹੁ ਨਿਧਾਨੁ ॥
साधू संगु परापति जा कउ तिन ही पाइआ एहु निधानु ॥

स एव एतत् निधिं प्राप्नोति, यः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोति।

ਗਾਵਉ ਗੁਣ ਕੀਰਤਨੁ ਨਿਤ ਸੁਆਮੀ ਕਰਿ ਕਿਰਪਾ ਨਾਨਕ ਦੀਜੈ ਦਾਨੁ ॥੨॥੨੯॥੧੧੫॥
गावउ गुण कीरतनु नित सुआमी करि किरपा नानक दीजै दानु ॥२॥२९॥११५॥

हे भगवन् गुरु, करुणापूर्वकं नानकं अनेन वरदानेन आशीर्वादं ददातु, येन सः भवतः कीर्तनस्य गौरवं स्तुतिं नित्यं गायति। ||२||२९||११५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਰਾਖਿ ਲੀਏ ਸਤਿਗੁਰ ਕੀ ਸਰਣ ॥
राखि लीए सतिगुर की सरण ॥

अहं त्राता, सच्चि गुरवे अभयारण्ये |

ਜੈ ਜੈ ਕਾਰੁ ਹੋਆ ਜਗ ਅੰਤਰਿ ਪਾਰਬ੍ਰਹਮੁ ਮੇਰੋ ਤਾਰਣ ਤਰਣ ॥੧॥ ਰਹਾਉ ॥
जै जै कारु होआ जग अंतरि पारब्रहमु मेरो तारण तरण ॥१॥ रहाउ ॥

अहं सम्पूर्णे जगति प्रहृष्टः, ताडितः च अस्मि; मम परमेश्वरः ईश्वरः मां पारं वहति। ||१||विराम||

ਬਿਸ੍ਵੰਭਰ ਪੂਰਨ ਸੁਖਦਾਤਾ ਸਗਲ ਸਮਗ੍ਰੀ ਪੋਖਣ ਭਰਣ ॥
बिस्वंभर पूरन सुखदाता सगल समग्री पोखण भरण ॥

सिद्धः प्रभुः ब्रह्माण्डं पूरयति; सः शान्तिप्रदः अस्ति; सः समग्रं जगत् पोषयति, पूर्णं च करोति।

ਥਾਨ ਥਨੰਤਰਿ ਸਰਬ ਨਿਰੰਤਰਿ ਬਲਿ ਬਲਿ ਜਾਂਈ ਹਰਿ ਕੇ ਚਰਣ ॥੧॥
थान थनंतरि सरब निरंतरि बलि बलि जांई हरि के चरण ॥१॥

सः सर्वाणि स्थानानि अन्तरालानि च सम्पूर्णतया पूरयति; अहं भगवतः पादयोः भक्तः यज्ञः अस्मि। ||१||

ਜੀਅ ਜੁਗਤਿ ਵਸਿ ਮੇਰੇ ਸੁਆਮੀ ਸਰਬ ਸਿਧਿ ਤੁਮ ਕਾਰਣ ਕਰਣ ॥
जीअ जुगति वसि मेरे सुआमी सरब सिधि तुम कारण करण ॥

सर्वभूतानां मार्गाः तव सामर्थ्ये भगवन् गुरो | सर्वाणि अलौकिकानि आध्यात्मिकशक्तयः तव एव सन्ति; त्वं प्रजापतिः कारणानां कारणम् ।

ਆਦਿ ਜੁਗਾਦਿ ਪ੍ਰਭੁ ਰਖਦਾ ਆਇਆ ਹਰਿ ਸਿਮਰਤ ਨਾਨਕ ਨਹੀ ਡਰਣ ॥੨॥੩੦॥੧੧੬॥
आदि जुगादि प्रभु रखदा आइआ हरि सिमरत नानक नही डरण ॥२॥३०॥११६॥

आदौ, युगपर्यन्तं च परमेश्वरः अस्माकं त्राता रक्षकः च अस्ति; ध्याने भगवन्तं स्मरन् नानक भयं निवर्तते | ||२||३०||११६||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਦੁਪਦੇ ਘਰੁ ੮ ॥
रागु बिलावलु महला ५ दुपदे घरु ८ ॥

राग बिलावल, पंचम मेहल, धो-पाधाय, अष्टम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੈ ਨਾਹੀ ਪ੍ਰਭ ਸਭੁ ਕਿਛੁ ਤੇਰਾ ॥
मै नाही प्रभ सभु किछु तेरा ॥

अहं किमपि नास्मि देव; सर्वं तव एव।

ਈਘੈ ਨਿਰਗੁਨ ਊਘੈ ਸਰਗੁਨ ਕੇਲ ਕਰਤ ਬਿਚਿ ਸੁਆਮੀ ਮੇਰਾ ॥੧॥ ਰਹਾਉ ॥
ईघै निरगुन ऊघै सरगुन केल करत बिचि सुआमी मेरा ॥१॥ रहाउ ॥

इह लोके त्वं निरपेक्षः निराकारः प्रभुः; इतः परं लोके त्वमेव रूपेश्वरः सम्बन्धी | उभयथां क्रीडसि त्वं भगवन् गुरो | ||१||विराम||

ਨਗਰ ਮਹਿ ਆਪਿ ਬਾਹਰਿ ਫੁਨਿ ਆਪਨ ਪ੍ਰਭ ਮੇਰੇ ਕੋ ਸਗਲ ਬਸੇਰਾ ॥
नगर महि आपि बाहरि फुनि आपन प्रभ मेरे को सगल बसेरा ॥

त्वं नगरस्य अन्तः विद्यते, ततः परं च; हे देव त्वं सर्वत्र असि ।

ਆਪੇ ਹੀ ਰਾਜਨੁ ਆਪੇ ਹੀ ਰਾਇਆ ਕਹ ਕਹ ਠਾਕੁਰੁ ਕਹ ਕਹ ਚੇਰਾ ॥੧॥
आपे ही राजनु आपे ही राइआ कह कह ठाकुरु कह कह चेरा ॥१॥

त्वमेव राजा त्वमेव विषयः । एकस्मिन् स्थाने त्वं प्रभुः स्वामी च, अन्यत्र त्वमेव दासः । ||१||

ਕਾ ਕਉ ਦੁਰਾਉ ਕਾ ਸਿਉ ਬਲਬੰਚਾ ਜਹ ਜਹ ਪੇਖਉ ਤਹ ਤਹ ਨੇਰਾ ॥
का कउ दुराउ का सिउ बलबंचा जह जह पेखउ तह तह नेरा ॥

कस्मात् अहं निगूढः अस्मि ? मया कम् वञ्चयितुं प्रयत्नः करणीयः ? यत्र यत्र पश्यामि तत्र समीपे तं पश्यामि ।

ਸਾਧ ਮੂਰਤਿ ਗੁਰੁ ਭੇਟਿਓ ਨਾਨਕ ਮਿਲਿ ਸਾਗਰ ਬੂੰਦ ਨਹੀ ਅਨ ਹੇਰਾ ॥੨॥੧॥੧੧੭॥
साध मूरति गुरु भेटिओ नानक मिलि सागर बूंद नही अन हेरा ॥२॥१॥११७॥

मया पवित्रसन्तमूर्तिः गुरुनानकेन सह मिलितः। जलबिन्दुः समुद्रे विलीयते तदा पुनः पृथक् इति भेदः कर्तुं न शक्यते । ||२||१||११७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430