श्री गुरु ग्रन्थ साहिबः

पुटः - 1245


ਗੁਰਪਰਸਾਦੀ ਘਟਿ ਚਾਨਣਾ ਆਨੑੇਰੁ ਗਵਾਇਆ ॥
गुरपरसादी घटि चानणा आनेरु गवाइआ ॥

गुरुप्रसादेन हृदयं प्रकाशते, अन्धकारं च निवर्तते।

ਲੋਹਾ ਪਾਰਸਿ ਭੇਟੀਐ ਕੰਚਨੁ ਹੋਇ ਆਇਆ ॥
लोहा पारसि भेटीऐ कंचनु होइ आइआ ॥

लोहं सुवर्णरूपेण परिणमति, यदा सः दार्शनिकशिलां स्पृशति।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਨਾਉ ਪਾਈਐ ਮਿਲਿ ਨਾਮੁ ਧਿਆਇਆ ॥
नानक सतिगुरि मिलिऐ नाउ पाईऐ मिलि नामु धिआइआ ॥

नानक सत्यगुरुसमागमं नाम लभ्यते। मिलित्वा तं मर्त्यः नाम ध्यायति।

ਜਿਨੑ ਕੈ ਪੋਤੈ ਪੁੰਨੁ ਹੈ ਤਿਨੑੀ ਦਰਸਨੁ ਪਾਇਆ ॥੧੯॥
जिन कै पोतै पुंनु है तिनी दरसनु पाइआ ॥१९॥

येषां गुणः निधिः अस्ति, ते तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुवन्तु। ||१९||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਧ੍ਰਿਗੁ ਤਿਨਾ ਕਾ ਜੀਵਿਆ ਜਿ ਲਿਖਿ ਲਿਖਿ ਵੇਚਹਿ ਨਾਉ ॥
ध्रिगु तिना का जीविआ जि लिखि लिखि वेचहि नाउ ॥

ये भगवतः नाम विक्रयणार्थं पठन्ति लिखन्ति च तेषां जीवनं शापितम्।

ਖੇਤੀ ਜਿਨ ਕੀ ਉਜੜੈ ਖਲਵਾੜੇ ਕਿਆ ਥਾਉ ॥
खेती जिन की उजड़ै खलवाड़े किआ थाउ ॥

तेषां सस्यं विध्वस्तं भवति - तेषां किं फलानि भविष्यति ?

ਸਚੈ ਸਰਮੈ ਬਾਹਰੇ ਅਗੈ ਲਹਹਿ ਨ ਦਾਦਿ ॥
सचै सरमै बाहरे अगै लहहि न दादि ॥

सत्यस्य विनयस्य च अभावेन ते परलोके न प्रशंसिताः भविष्यन्ति।

ਅਕਲਿ ਏਹ ਨ ਆਖੀਐ ਅਕਲਿ ਗਵਾਈਐ ਬਾਦਿ ॥
अकलि एह न आखीऐ अकलि गवाईऐ बादि ॥

प्रज्ञा या वितर्कं जनयति सा प्रज्ञा न उच्यते।

ਅਕਲੀ ਸਾਹਿਬੁ ਸੇਵੀਐ ਅਕਲੀ ਪਾਈਐ ਮਾਨੁ ॥
अकली साहिबु सेवीऐ अकली पाईऐ मानु ॥

प्रज्ञा अस्मान् अस्माकं प्रभुस्य, स्वामिनः च सेवां कर्तुं नेति; प्रज्ञाद्वारा मानः प्राप्यते।

ਅਕਲੀ ਪੜਿੑ ਕੈ ਬੁਝੀਐ ਅਕਲੀ ਕੀਚੈ ਦਾਨੁ ॥
अकली पड़ि कै बुझीऐ अकली कीचै दानु ॥

पाठ्यपुस्तकानि पठित्वा प्रज्ञा न आगच्छति; प्रज्ञा अस्मान् दाने दातुं प्रेरयति।

ਨਾਨਕੁ ਆਖੈ ਰਾਹੁ ਏਹੁ ਹੋਰਿ ਗਲਾਂ ਸੈਤਾਨੁ ॥੧॥
नानकु आखै राहु एहु होरि गलां सैतानु ॥१॥

कथयति नानकः, एषः पथः; अन्ये वस्तूनि शैतानस्य समीपं नयन्ति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਜੈਸਾ ਕਰੈ ਕਹਾਵੈ ਤੈਸਾ ਐਸੀ ਬਨੀ ਜਰੂਰਤਿ ॥
जैसा करै कहावै तैसा ऐसी बनी जरूरति ॥

मर्त्याः कर्मणा ज्ञायन्ते; एषः एव प्रकारः भवितुमर्हति।

ਹੋਵਹਿ ਲਿੰਙ ਝਿੰਙ ਨਹ ਹੋਵਹਿ ਐਸੀ ਕਹੀਐ ਸੂਰਤਿ ॥
होवहि लिंङ झिंङ नह होवहि ऐसी कहीऐ सूरति ॥

सद्भावं दर्शयेयुः, न च कर्मणा विकृताः भवेयुः; एवं ते सुन्दराः इति उच्यन्ते।

ਜੋ ਓਸੁ ਇਛੇ ਸੋ ਫਲੁ ਪਾਏ ਤਾਂ ਨਾਨਕ ਕਹੀਐ ਮੂਰਤਿ ॥੨॥
जो ओसु इछे सो फलु पाए तां नानक कहीऐ मूरति ॥२॥

यद् इच्छन्ति तत् प्राप्नुयुः; हे नानक ते ईश्वरस्य एव प्रतिबिम्बं भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰੁ ਅੰਮ੍ਰਿਤ ਬਿਰਖੁ ਹੈ ਅੰਮ੍ਰਿਤ ਰਸਿ ਫਲਿਆ ॥
सतिगुरु अंम्रित बिरखु है अंम्रित रसि फलिआ ॥

सच्चो गुरुः अम्ब्रोसियायाः वृक्षः अस्ति। मधुरमृतफलं वहति ।

ਜਿਸੁ ਪਰਾਪਤਿ ਸੋ ਲਹੈ ਗੁਰਸਬਦੀ ਮਿਲਿਆ ॥
जिसु परापति सो लहै गुरसबदी मिलिआ ॥

स एव तत् प्राप्नोति, यम् एवम् पूर्वनियतम्, गुरुस्य शबादस्य वचनस्य माध्यमेन।

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਜੋ ਚਲੈ ਹਰਿ ਸੇਤੀ ਰਲਿਆ ॥
सतिगुर कै भाणै जो चलै हरि सेती रलिआ ॥

यः सच्चिगुरुस्य इच्छानुसारेण चरति, सः भगवता सह मिश्रितः भवति।

ਜਮਕਾਲੁ ਜੋਹਿ ਨ ਸਕਈ ਘਟਿ ਚਾਨਣੁ ਬਲਿਆ ॥
जमकालु जोहि न सकई घटि चानणु बलिआ ॥

मृत्युदूतः तं द्रष्टुं अपि न शक्नोति; तस्य हृदयं ईश्वरस्य प्रकाशेन प्रकाशितं भवति।

ਨਾਨਕ ਬਖਸਿ ਮਿਲਾਇਅਨੁ ਫਿਰਿ ਗਰਭਿ ਨ ਗਲਿਆ ॥੨੦॥
नानक बखसि मिलाइअनु फिरि गरभि न गलिआ ॥२०॥

हे नानक, ईश्वरः तं क्षमति, स्वस्य च मिश्रणं करोति; पुनर्जन्मगर्भे न जर्जति पुनः कदापि। ||२०||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਚੁ ਵਰਤੁ ਸੰਤੋਖੁ ਤੀਰਥੁ ਗਿਆਨੁ ਧਿਆਨੁ ਇਸਨਾਨੁ ॥
सचु वरतु संतोखु तीरथु गिआनु धिआनु इसनानु ॥

येषां सत्यं उपवासं, सन्तोषं तीर्थं तीर्थं, आध्यात्मिकं प्रज्ञा ध्यानं च शुद्धिस्नानम्,

ਦਇਆ ਦੇਵਤਾ ਖਿਮਾ ਜਪਮਾਲੀ ਤੇ ਮਾਣਸ ਪਰਧਾਨ ॥
दइआ देवता खिमा जपमाली ते माणस परधान ॥

दया यथा तेषां देवता, क्षमा च तेषां जपमणिः - ते उत्तमाः जनाः सन्ति।

ਜੁਗਤਿ ਧੋਤੀ ਸੁਰਤਿ ਚਉਕਾ ਤਿਲਕੁ ਕਰਣੀ ਹੋਇ ॥
जुगति धोती सुरति चउका तिलकु करणी होइ ॥

ये मार्गं कटिवस्त्रं गृह्णन्ति, सहजतया च स्वस्य संस्कारशुद्धं परिवेशं गृह्णन्ति, सुकृतैः सह तेषां विधिपूर्वकं ललाटचिह्नं,

ਭਾਉ ਭੋਜਨੁ ਨਾਨਕਾ ਵਿਰਲਾ ਤ ਕੋਈ ਕੋਇ ॥੧॥
भाउ भोजनु नानका विरला त कोई कोइ ॥१॥

तेषां भोजनं च प्रेम्णा - हे नानक, ते अतीव दुर्लभाः। ||१||

ਮਹਲਾ ੩ ॥
महला ३ ॥

तृतीय मेहलः १.

ਨਉਮੀ ਨੇਮੁ ਸਚੁ ਜੇ ਕਰੈ ॥
नउमी नेमु सचु जे करै ॥

नवमे दिने सत्यं वक्तुं व्रतं कुरु ।

ਕਾਮ ਕ੍ਰੋਧੁ ਤ੍ਰਿਸਨਾ ਉਚਰੈ ॥
काम क्रोधु त्रिसना उचरै ॥

तव च कामः, क्रोधः, कामः च भक्षिताः भविष्यन्ति।

ਦਸਮੀ ਦਸੇ ਦੁਆਰ ਜੇ ਠਾਕੈ ਏਕਾਦਸੀ ਏਕੁ ਕਰਿ ਜਾਣੈ ॥
दसमी दसे दुआर जे ठाकै एकादसी एकु करि जाणै ॥

दशमे दिने भवतः दशद्वाराणि नियमयन्तु; एकादशे दिने भगवन्तं विद्धि एकमेव इति।

ਦੁਆਦਸੀ ਪੰਚ ਵਸਗਤਿ ਕਰਿ ਰਾਖੈ ਤਉ ਨਾਨਕ ਮਨੁ ਮਾਨੈ ॥
दुआदसी पंच वसगति करि राखै तउ नानक मनु मानै ॥

द्वादश्यां पञ्च चौर वशीकृत्य ततः प्रसादितं मनः नानक ।

ਐਸਾ ਵਰਤੁ ਰਹੀਜੈ ਪਾਡੇ ਹੋਰ ਬਹੁਤੁ ਸਿਖ ਕਿਆ ਦੀਜੈ ॥੨॥
ऐसा वरतु रहीजै पाडे होर बहुतु सिख किआ दीजै ॥२॥

एतादृशं उपवासं कुरु पण्डित धर्मविद्; अन्ये सर्वे उपदेशाः किं प्रयोजनाय? ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭੂਪਤਿ ਰਾਜੇ ਰੰਗ ਰਾਇ ਸੰਚਹਿ ਬਿਖੁ ਮਾਇਆ ॥
भूपति राजे रंग राइ संचहि बिखु माइआ ॥

नृपाः शासकाः राजपुत्राश्च भोगान् मयविषं सङ्गृह्णन्ति ।

ਕਰਿ ਕਰਿ ਹੇਤੁ ਵਧਾਇਦੇ ਪਰ ਦਰਬੁ ਚੁਰਾਇਆ ॥
करि करि हेतु वधाइदे पर दरबु चुराइआ ॥

तस्य प्रेम्णा ते अधिकाधिकं संग्रहयन्ति, परधनं हरन्ति।

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਨ ਵਿਸਹਹਿ ਬਹੁ ਪ੍ਰੀਤਿ ਲਗਾਇਆ ॥
पुत्र कलत्र न विसहहि बहु प्रीति लगाइआ ॥

ते स्वसन्ततिषु पतिपत्नौ वा न विश्वसन्ति; ते मायाप्रेमेण सर्वथा आसक्ताः सन्ति।

ਵੇਖਦਿਆ ਹੀ ਮਾਇਆ ਧੁਹਿ ਗਈ ਪਛੁਤਹਿ ਪਛੁਤਾਇਆ ॥
वेखदिआ ही माइआ धुहि गई पछुतहि पछुताइआ ॥

परन्तु पश्यन्तः अपि माया तान् वञ्चयति, ते च पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।

ਜਮ ਦਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਨਾਨਕ ਹਰਿ ਭਾਇਆ ॥੨੧॥
जम दरि बधे मारीअहि नानक हरि भाइआ ॥२१॥

मृत्युद्वारे बद्धाः गद्गाः च ताडिताः दण्डिताः च भवन्ति; भगवतः इच्छां प्रीणयति नानक। ||२१||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਗਿਆਨ ਵਿਹੂਣਾ ਗਾਵੈ ਗੀਤ ॥
गिआन विहूणा गावै गीत ॥

अध्यात्मप्रज्ञा यस्य सः धार्मिकगीतानि गायति ।

ਭੁਖੇ ਮੁਲਾਂ ਘਰੇ ਮਸੀਤਿ ॥
भुखे मुलां घरे मसीति ॥

क्षुधार्तः मुल्लाः स्वगृहं मस्जिदं परिणमयति।

ਮਖਟੂ ਹੋਇ ਕੈ ਕੰਨ ਪੜਾਏ ॥
मखटू होइ कै कंन पड़ाए ॥

आलस्यस्य निरवकाशस्य कर्णौ विदारितः योगी इव दृश्यते।

ਫਕਰੁ ਕਰੇ ਹੋਰੁ ਜਾਤਿ ਗਵਾਏ ॥
फकरु करे होरु जाति गवाए ॥

अन्यः कश्चित् पान-हैण्डलरः भवति, सामाजिकपदवीं च नष्टं करोति ।

ਗੁਰੁ ਪੀਰੁ ਸਦਾਏ ਮੰਗਣ ਜਾਇ ॥
गुरु पीरु सदाए मंगण जाइ ॥

भिक्षाटनं गच्छन् गुरुं गुरुं वा गुरुं वा कथयति

ਤਾ ਕੈ ਮੂਲਿ ਨ ਲਗੀਐ ਪਾਇ ॥
ता कै मूलि न लगीऐ पाइ ॥

- तस्य पादौ कदापि न स्पृशतु।

ਘਾਲਿ ਖਾਇ ਕਿਛੁ ਹਥਹੁ ਦੇਇ ॥
घालि खाइ किछु हथहु देइ ॥

यः खादति तदर्थं कार्यं करोति, यत् किमपि अस्ति तत् किञ्चित् ददाति

ਨਾਨਕ ਰਾਹੁ ਪਛਾਣਹਿ ਸੇਇ ॥੧॥
नानक राहु पछाणहि सेइ ॥१॥

- हे नानक, सः पथं जानाति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430