गुरुप्रसादेन हृदयं प्रकाशते, अन्धकारं च निवर्तते।
लोहं सुवर्णरूपेण परिणमति, यदा सः दार्शनिकशिलां स्पृशति।
नानक सत्यगुरुसमागमं नाम लभ्यते। मिलित्वा तं मर्त्यः नाम ध्यायति।
येषां गुणः निधिः अस्ति, ते तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुवन्तु। ||१९||
सलोक, प्रथम मेहल : १.
ये भगवतः नाम विक्रयणार्थं पठन्ति लिखन्ति च तेषां जीवनं शापितम्।
तेषां सस्यं विध्वस्तं भवति - तेषां किं फलानि भविष्यति ?
सत्यस्य विनयस्य च अभावेन ते परलोके न प्रशंसिताः भविष्यन्ति।
प्रज्ञा या वितर्कं जनयति सा प्रज्ञा न उच्यते।
प्रज्ञा अस्मान् अस्माकं प्रभुस्य, स्वामिनः च सेवां कर्तुं नेति; प्रज्ञाद्वारा मानः प्राप्यते।
पाठ्यपुस्तकानि पठित्वा प्रज्ञा न आगच्छति; प्रज्ञा अस्मान् दाने दातुं प्रेरयति।
कथयति नानकः, एषः पथः; अन्ये वस्तूनि शैतानस्य समीपं नयन्ति। ||१||
द्वितीयः मेहलः : १.
मर्त्याः कर्मणा ज्ञायन्ते; एषः एव प्रकारः भवितुमर्हति।
सद्भावं दर्शयेयुः, न च कर्मणा विकृताः भवेयुः; एवं ते सुन्दराः इति उच्यन्ते।
यद् इच्छन्ति तत् प्राप्नुयुः; हे नानक ते ईश्वरस्य एव प्रतिबिम्बं भवन्ति। ||२||
पौरी : १.
सच्चो गुरुः अम्ब्रोसियायाः वृक्षः अस्ति। मधुरमृतफलं वहति ।
स एव तत् प्राप्नोति, यम् एवम् पूर्वनियतम्, गुरुस्य शबादस्य वचनस्य माध्यमेन।
यः सच्चिगुरुस्य इच्छानुसारेण चरति, सः भगवता सह मिश्रितः भवति।
मृत्युदूतः तं द्रष्टुं अपि न शक्नोति; तस्य हृदयं ईश्वरस्य प्रकाशेन प्रकाशितं भवति।
हे नानक, ईश्वरः तं क्षमति, स्वस्य च मिश्रणं करोति; पुनर्जन्मगर्भे न जर्जति पुनः कदापि। ||२०||
सलोक, प्रथम मेहल : १.
येषां सत्यं उपवासं, सन्तोषं तीर्थं तीर्थं, आध्यात्मिकं प्रज्ञा ध्यानं च शुद्धिस्नानम्,
दया यथा तेषां देवता, क्षमा च तेषां जपमणिः - ते उत्तमाः जनाः सन्ति।
ये मार्गं कटिवस्त्रं गृह्णन्ति, सहजतया च स्वस्य संस्कारशुद्धं परिवेशं गृह्णन्ति, सुकृतैः सह तेषां विधिपूर्वकं ललाटचिह्नं,
तेषां भोजनं च प्रेम्णा - हे नानक, ते अतीव दुर्लभाः। ||१||
तृतीय मेहलः १.
नवमे दिने सत्यं वक्तुं व्रतं कुरु ।
तव च कामः, क्रोधः, कामः च भक्षिताः भविष्यन्ति।
दशमे दिने भवतः दशद्वाराणि नियमयन्तु; एकादशे दिने भगवन्तं विद्धि एकमेव इति।
द्वादश्यां पञ्च चौर वशीकृत्य ततः प्रसादितं मनः नानक ।
एतादृशं उपवासं कुरु पण्डित धर्मविद्; अन्ये सर्वे उपदेशाः किं प्रयोजनाय? ||२||
पौरी : १.
नृपाः शासकाः राजपुत्राश्च भोगान् मयविषं सङ्गृह्णन्ति ।
तस्य प्रेम्णा ते अधिकाधिकं संग्रहयन्ति, परधनं हरन्ति।
ते स्वसन्ततिषु पतिपत्नौ वा न विश्वसन्ति; ते मायाप्रेमेण सर्वथा आसक्ताः सन्ति।
परन्तु पश्यन्तः अपि माया तान् वञ्चयति, ते च पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।
मृत्युद्वारे बद्धाः गद्गाः च ताडिताः दण्डिताः च भवन्ति; भगवतः इच्छां प्रीणयति नानक। ||२१||
सलोक, प्रथम मेहल : १.
अध्यात्मप्रज्ञा यस्य सः धार्मिकगीतानि गायति ।
क्षुधार्तः मुल्लाः स्वगृहं मस्जिदं परिणमयति।
आलस्यस्य निरवकाशस्य कर्णौ विदारितः योगी इव दृश्यते।
अन्यः कश्चित् पान-हैण्डलरः भवति, सामाजिकपदवीं च नष्टं करोति ।
भिक्षाटनं गच्छन् गुरुं गुरुं वा गुरुं वा कथयति
- तस्य पादौ कदापि न स्पृशतु।
यः खादति तदर्थं कार्यं करोति, यत् किमपि अस्ति तत् किञ्चित् ददाति
- हे नानक, सः पथं जानाति। ||१||