सिरी राग, तृतीय मेहल : १.
सत्यगुरुणा सह मिलित्वा पुनः पुनर्जन्मचक्रं न गन्तव्यम्; जन्ममरणयोः वेदनाः अपहृताः भविष्यन्ति।
शाबादस्य सम्यक् वचनस्य माध्यमेन सर्वा अवगमनं प्राप्यते; भगवन्नाम्नि लीनाः तिष्ठन्तु। ||१||
हे मम मनः सच्चिदानन्दं सच्चे गुरुं प्रति केन्द्रीकुरु।
अमलं नाम एव नित्यं नवीनं मनसः अन्तः स्थातुं आगच्छति। ||१||विराम||
रक्ष मां प्रभो स्वाभयारण्ये रक्ष । यथा त्वं मां धारयसि तथा अहं तिष्ठामि।
गुरुस्य शब्दस्य वचनस्य माध्यमेन गुरमुखः जीवितः एव मृतः तिष्ठति, भयानकं विश्व-समुद्रं च तरति। ||२||
महता सौभाग्येन नाम लभ्यते । गुरुशिक्षां अनुसृत्य शाबादद्वारा त्वं उदात्तः भविष्यसि।
ईश्वरः, स्वयं प्रजापतिः, मनसः अन्तः निवसति; सहजसन्तुलनस्य अवस्थायां लीनाः तिष्ठन्ति। ||३||
केचन स्वेच्छा मनमुखाः; ते शबदस्य वचनं न प्रेम्णा भवन्ति। शृङ्खलाबद्धाः पुनर्जन्मने नष्टाः भ्रमन्ति।
८४ लक्षं जीवनं यावत् ते पुनः पुनः भ्रमन्ति; ते वृथा स्वप्राणान् अपव्ययन्ति। ||४||
भक्तानां मनसि आनन्दः भवति; ते शबदस्य सत्यवचनस्य प्रेम्णा अनुकूलाः भवन्ति।
रात्रौ दिवा च नित्यं महिमाः अमलस्य भगवतः गायन्ति; सहजतया ते नाम भगवतः नामे लीना भवन्ति। ||५||
गुरमुखाः अम्ब्रोसियल बाणीं वदन्ति; प्रजानन्ति भगवन्तं सर्वेषु परमात्मानम् |
ते एकं सेवन्ते; एकं पूजयन्ति पूजयन्ति च। गुरमुखाः अवाच्यभाषणं वदन्ति। ||६||
गुरमुखाः मनसि निवसितुं आगच्छन्तं स्वस्य सत्यं प्रभुं गुरुं च सेवन्ते।
ते सदा सच्चिदानन्दस्य प्रेम्णः अनुकूलाः सन्ति, यः स्वस्य दयाप्रदः, तान् स्वेन सह संयोजयति च। ||७||
स्वयं करोति, स्वयं च अन्येषां करणं करोति; सः केषाञ्चन निद्रायाः जागरणं करोति।
सः एव अस्मान् संघे एकीकरोति; नानकः शाबादं लीनः भवति। ||८||७||२४||
सिरी राग, तृतीय मेहल : १.
सत्यगुरुं सेवन् मनः निर्मलं भवति, शरीरं शुद्धं भवति।
मनः आनन्दं शाश्वतं शान्तिं च लभते गहनगहनेश्वरेण सह मिलित्वा।
संगत-सत्-सङ्घे उपविष्टः सत्-नाम्ना मनः सान्त्वितं सान्त्वितं च भवति। ||१||
हे मनः सच्चिद्गुरुं निःसंकोचं सेवस्व।
सत्यगुरुं सेवन् भगवान् मनसः अन्तः तिष्ठति, कश्चित् मललेशः त्वयि न सक्तः भविष्यति। ||१||विराम||
शाबादस्य सत्यवचनात् मानः आगच्छति। सत्यं सत्यस्य नाम ।
अहङ्कारं जित्वा भगवन्तं विज्ञाय येषामहं बलिदानम् |
स्वेच्छा मनमुखाः सत्यं न जानन्ति; न शरणं, न च कुत्रापि विश्रामस्थानं विन्दन्ति। ||२||
ये सत्यं भोजनं सत्यं च वस्त्रं गृह्णन्ति, तेषां गृहं सत्ये एव भवति।
सत्यं स्तुवन्ति सततं शबादस्य सत्यवचने तेषां निवासः ।
ते सर्वेषु परमात्मानं भगवन्तं परिचिनोति, गुरुशिक्षाद्वारा च स्वस्य अन्तःकरणस्य गृहे निवसन्ति। ||३||
ते सत्यं पश्यन्ति, ते च सत्यं वदन्ति; तेषां शरीरं मनः च सत्यम् अस्ति।
तेषां शिक्षाः सत्याः, तेषां निर्देशाः सत्याः; सत्यानां सत्यानां कीर्तयः।
ये सत्यं विस्मृतवन्तः ते कृपणाः-रुदन्तः विलपन्तः प्रयान्ति। ||४||
ये सत्यगुरुं न सेवन्ते-किमर्थं जगति आगन्तुमपि कष्टं कृतवन्तः?
ते मृत्युद्वारे बद्धाः, गगडाः, ताडिताः च भवन्ति, परन्तु तेषां क्रन्दनं, रोदनं च कोऽपि न शृणोति।
ते स्वप्राणान् व्यर्थतया अपव्यययन्ति; ते म्रियन्ते पुनर्जन्मं प्राप्नुवन्ति च पुनः पुनः। ||५||