श्री गुरु ग्रन्थ साहिबः

पुटः - 69


ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਫੇਰੁ ਨ ਪਵੈ ਜਨਮ ਮਰਣ ਦੁਖੁ ਜਾਇ ॥
सतिगुरि मिलिऐ फेरु न पवै जनम मरण दुखु जाइ ॥

सत्यगुरुणा सह मिलित्वा पुनः पुनर्जन्मचक्रं न गन्तव्यम्; जन्ममरणयोः वेदनाः अपहृताः भविष्यन्ति।

ਪੂਰੈ ਸਬਦਿ ਸਭ ਸੋਝੀ ਹੋਈ ਹਰਿ ਨਾਮੈ ਰਹੈ ਸਮਾਇ ॥੧॥
पूरै सबदि सभ सोझी होई हरि नामै रहै समाइ ॥१॥

शाबादस्य सम्यक् वचनस्य माध्यमेन सर्वा अवगमनं प्राप्यते; भगवन्नाम्नि लीनाः तिष्ठन्तु। ||१||

ਮਨ ਮੇਰੇ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇ ॥
मन मेरे सतिगुर सिउ चितु लाइ ॥

हे मम मनः सच्चिदानन्दं सच्चे गुरुं प्रति केन्द्रीकुरु।

ਨਿਰਮਲੁ ਨਾਮੁ ਸਦ ਨਵਤਨੋ ਆਪਿ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥ ਰਹਾਉ ॥
निरमलु नामु सद नवतनो आपि वसै मनि आइ ॥१॥ रहाउ ॥

अमलं नाम एव नित्यं नवीनं मनसः अन्तः स्थातुं आगच्छति। ||१||विराम||

ਹਰਿ ਜੀਉ ਰਾਖਹੁ ਅਪੁਨੀ ਸਰਣਾਈ ਜਿਉ ਰਾਖਹਿ ਤਿਉ ਰਹਣਾ ॥
हरि जीउ राखहु अपुनी सरणाई जिउ राखहि तिउ रहणा ॥

रक्ष मां प्रभो स्वाभयारण्ये रक्ष । यथा त्वं मां धारयसि तथा अहं तिष्ठामि।

ਗੁਰ ਕੈ ਸਬਦਿ ਜੀਵਤੁ ਮਰੈ ਗੁਰਮੁਖਿ ਭਵਜਲੁ ਤਰਣਾ ॥੨॥
गुर कै सबदि जीवतु मरै गुरमुखि भवजलु तरणा ॥२॥

गुरुस्य शब्दस्य वचनस्य माध्यमेन गुरमुखः जीवितः एव मृतः तिष्ठति, भयानकं विश्व-समुद्रं च तरति। ||२||

ਵਡੈ ਭਾਗਿ ਨਾਉ ਪਾਈਐ ਗੁਰਮਤਿ ਸਬਦਿ ਸੁਹਾਈ ॥
वडै भागि नाउ पाईऐ गुरमति सबदि सुहाई ॥

महता सौभाग्येन नाम लभ्यते । गुरुशिक्षां अनुसृत्य शाबादद्वारा त्वं उदात्तः भविष्यसि।

ਆਪੇ ਮਨਿ ਵਸਿਆ ਪ੍ਰਭੁ ਕਰਤਾ ਸਹਜੇ ਰਹਿਆ ਸਮਾਈ ॥੩॥
आपे मनि वसिआ प्रभु करता सहजे रहिआ समाई ॥३॥

ईश्वरः, स्वयं प्रजापतिः, मनसः अन्तः निवसति; सहजसन्तुलनस्य अवस्थायां लीनाः तिष्ठन्ति। ||३||

ਇਕਨਾ ਮਨਮੁਖਿ ਸਬਦੁ ਨ ਭਾਵੈ ਬੰਧਨਿ ਬੰਧਿ ਭਵਾਇਆ ॥
इकना मनमुखि सबदु न भावै बंधनि बंधि भवाइआ ॥

केचन स्वेच्छा मनमुखाः; ते शबदस्य वचनं न प्रेम्णा भवन्ति। शृङ्खलाबद्धाः पुनर्जन्मने नष्टाः भ्रमन्ति।

ਲਖ ਚਉਰਾਸੀਹ ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥੪॥
लख चउरासीह फिरि फिरि आवै बिरथा जनमु गवाइआ ॥४॥

८४ लक्षं जीवनं यावत् ते पुनः पुनः भ्रमन्ति; ते वृथा स्वप्राणान् अपव्ययन्ति। ||४||

ਭਗਤਾ ਮਨਿ ਆਨੰਦੁ ਹੈ ਸਚੈ ਸਬਦਿ ਰੰਗਿ ਰਾਤੇ ॥
भगता मनि आनंदु है सचै सबदि रंगि राते ॥

भक्तानां मनसि आनन्दः भवति; ते शबदस्य सत्यवचनस्य प्रेम्णा अनुकूलाः भवन्ति।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵਹਿ ਸਦ ਨਿਰਮਲ ਸਹਜੇ ਨਾਮਿ ਸਮਾਤੇ ॥੫॥
अनदिनु गुण गावहि सद निरमल सहजे नामि समाते ॥५॥

रात्रौ दिवा च नित्यं महिमाः अमलस्य भगवतः गायन्ति; सहजतया ते नाम भगवतः नामे लीना भवन्ति। ||५||

ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਬੋਲਹਿ ਸਭ ਆਤਮ ਰਾਮੁ ਪਛਾਣੀ ॥
गुरमुखि अंम्रित बाणी बोलहि सभ आतम रामु पछाणी ॥

गुरमुखाः अम्ब्रोसियल बाणीं वदन्ति; प्रजानन्ति भगवन्तं सर्वेषु परमात्मानम् |

ਏਕੋ ਸੇਵਨਿ ਏਕੁ ਅਰਾਧਹਿ ਗੁਰਮੁਖਿ ਅਕਥ ਕਹਾਣੀ ॥੬॥
एको सेवनि एकु अराधहि गुरमुखि अकथ कहाणी ॥६॥

ते एकं सेवन्ते; एकं पूजयन्ति पूजयन्ति च। गुरमुखाः अवाच्यभाषणं वदन्ति। ||६||

ਸਚਾ ਸਾਹਿਬੁ ਸੇਵੀਐ ਗੁਰਮੁਖਿ ਵਸੈ ਮਨਿ ਆਇ ॥
सचा साहिबु सेवीऐ गुरमुखि वसै मनि आइ ॥

गुरमुखाः मनसि निवसितुं आगच्छन्तं स्वस्य सत्यं प्रभुं गुरुं च सेवन्ते।

ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਸਚ ਸਿਉ ਅਪੁਨੀ ਕਿਰਪਾ ਕਰੇ ਮਿਲਾਇ ॥੭॥
सदा रंगि राते सच सिउ अपुनी किरपा करे मिलाइ ॥७॥

ते सदा सच्चिदानन्दस्य प्रेम्णः अनुकूलाः सन्ति, यः स्वस्य दयाप्रदः, तान् स्वेन सह संयोजयति च। ||७||

ਆਪੇ ਕਰੇ ਕਰਾਏ ਆਪੇ ਇਕਨਾ ਸੁਤਿਆ ਦੇਇ ਜਗਾਇ ॥
आपे करे कराए आपे इकना सुतिआ देइ जगाइ ॥

स्वयं करोति, स्वयं च अन्येषां करणं करोति; सः केषाञ्चन निद्रायाः जागरणं करोति।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਇਦਾ ਨਾਨਕ ਸਬਦਿ ਸਮਾਇ ॥੮॥੭॥੨੪॥
आपे मेलि मिलाइदा नानक सबदि समाइ ॥८॥७॥२४॥

सः एव अस्मान् संघे एकीकरोति; नानकः शाबादं लीनः भवति। ||८||७||२४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਮਨੁ ਨਿਰਮਲਾ ਭਏ ਪਵਿਤੁ ਸਰੀਰ ॥
सतिगुरि सेविऐ मनु निरमला भए पवितु सरीर ॥

सत्यगुरुं सेवन् मनः निर्मलं भवति, शरीरं शुद्धं भवति।

ਮਨਿ ਆਨੰਦੁ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਭੇਟਿਆ ਗਹਿਰ ਗੰਭੀਰੁ ॥
मनि आनंदु सदा सुखु पाइआ भेटिआ गहिर गंभीरु ॥

मनः आनन्दं शाश्वतं शान्तिं च लभते गहनगहनेश्वरेण सह मिलित्वा।

ਸਚੀ ਸੰਗਤਿ ਬੈਸਣਾ ਸਚਿ ਨਾਮਿ ਮਨੁ ਧੀਰ ॥੧॥
सची संगति बैसणा सचि नामि मनु धीर ॥१॥

संगत-सत्-सङ्घे उपविष्टः सत्-नाम्ना मनः सान्त्वितं सान्त्वितं च भवति। ||१||

ਮਨ ਰੇ ਸਤਿਗੁਰੁ ਸੇਵਿ ਨਿਸੰਗੁ ॥
मन रे सतिगुरु सेवि निसंगु ॥

हे मनः सच्चिद्गुरुं निःसंकोचं सेवस्व।

ਸਤਿਗੁਰੁ ਸੇਵਿਐ ਹਰਿ ਮਨਿ ਵਸੈ ਲਗੈ ਨ ਮੈਲੁ ਪਤੰਗੁ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु सेविऐ हरि मनि वसै लगै न मैलु पतंगु ॥१॥ रहाउ ॥

सत्यगुरुं सेवन् भगवान् मनसः अन्तः तिष्ठति, कश्चित् मललेशः त्वयि न सक्तः भविष्यति। ||१||विराम||

ਸਚੈ ਸਬਦਿ ਪਤਿ ਊਪਜੈ ਸਚੇ ਸਚਾ ਨਾਉ ॥
सचै सबदि पति ऊपजै सचे सचा नाउ ॥

शाबादस्य सत्यवचनात् मानः आगच्छति। सत्यं सत्यस्य नाम ।

ਜਿਨੀ ਹਉਮੈ ਮਾਰਿ ਪਛਾਣਿਆ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिनी हउमै मारि पछाणिआ हउ तिन बलिहारै जाउ ॥

अहङ्कारं जित्वा भगवन्तं विज्ञाय येषामहं बलिदानम् |

ਮਨਮੁਖ ਸਚੁ ਨ ਜਾਣਨੀ ਤਿਨ ਠਉਰ ਨ ਕਤਹੂ ਥਾਉ ॥੨॥
मनमुख सचु न जाणनी तिन ठउर न कतहू थाउ ॥२॥

स्वेच्छा मनमुखाः सत्यं न जानन्ति; न शरणं, न च कुत्रापि विश्रामस्थानं विन्दन्ति। ||२||

ਸਚੁ ਖਾਣਾ ਸਚੁ ਪੈਨਣਾ ਸਚੇ ਹੀ ਵਿਚਿ ਵਾਸੁ ॥
सचु खाणा सचु पैनणा सचे ही विचि वासु ॥

ये सत्यं भोजनं सत्यं च वस्त्रं गृह्णन्ति, तेषां गृहं सत्ये एव भवति।

ਸਦਾ ਸਚਾ ਸਾਲਾਹਣਾ ਸਚੈ ਸਬਦਿ ਨਿਵਾਸੁ ॥
सदा सचा सालाहणा सचै सबदि निवासु ॥

सत्यं स्तुवन्ति सततं शबादस्य सत्यवचने तेषां निवासः ।

ਸਭੁ ਆਤਮ ਰਾਮੁ ਪਛਾਣਿਆ ਗੁਰਮਤੀ ਨਿਜ ਘਰਿ ਵਾਸੁ ॥੩॥
सभु आतम रामु पछाणिआ गुरमती निज घरि वासु ॥३॥

ते सर्वेषु परमात्मानं भगवन्तं परिचिनोति, गुरुशिक्षाद्वारा च स्वस्य अन्तःकरणस्य गृहे निवसन्ति। ||३||

ਸਚੁ ਵੇਖਣੁ ਸਚੁ ਬੋਲਣਾ ਤਨੁ ਮਨੁ ਸਚਾ ਹੋਇ ॥
सचु वेखणु सचु बोलणा तनु मनु सचा होइ ॥

ते सत्यं पश्यन्ति, ते च सत्यं वदन्ति; तेषां शरीरं मनः च सत्यम् अस्ति।

ਸਚੀ ਸਾਖੀ ਉਪਦੇਸੁ ਸਚੁ ਸਚੇ ਸਚੀ ਸੋਇ ॥
सची साखी उपदेसु सचु सचे सची सोइ ॥

तेषां शिक्षाः सत्याः, तेषां निर्देशाः सत्याः; सत्यानां सत्यानां कीर्तयः।

ਜਿੰਨੀ ਸਚੁ ਵਿਸਾਰਿਆ ਸੇ ਦੁਖੀਏ ਚਲੇ ਰੋਇ ॥੪॥
जिंनी सचु विसारिआ से दुखीए चले रोइ ॥४॥

ये सत्यं विस्मृतवन्तः ते कृपणाः-रुदन्तः विलपन्तः प्रयान्ति। ||४||

ਸਤਿਗੁਰੁ ਜਿਨੀ ਨ ਸੇਵਿਓ ਸੇ ਕਿਤੁ ਆਏ ਸੰਸਾਰਿ ॥
सतिगुरु जिनी न सेविओ से कितु आए संसारि ॥

ये सत्यगुरुं न सेवन्ते-किमर्थं जगति आगन्तुमपि कष्टं कृतवन्तः?

ਜਮ ਦਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਕੂਕ ਨ ਸੁਣੈ ਪੂਕਾਰ ॥
जम दरि बधे मारीअहि कूक न सुणै पूकार ॥

ते मृत्युद्वारे बद्धाः, गगडाः, ताडिताः च भवन्ति, परन्तु तेषां क्रन्दनं, रोदनं च कोऽपि न शृणोति।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਮਰਿ ਜੰਮਹਿ ਵਾਰੋ ਵਾਰ ॥੫॥
बिरथा जनमु गवाइआ मरि जंमहि वारो वार ॥५॥

ते स्वप्राणान् व्यर्थतया अपव्यययन्ति; ते म्रियन्ते पुनर्जन्मं प्राप्नुवन्ति च पुनः पुनः। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430