श्री गुरु ग्रन्थ साहिबः

पुटः - 371


ਜਜਿ ਕਾਜਿ ਪਰਥਾਇ ਸੁਹਾਈ ॥੧॥ ਰਹਾਉ ॥
जजि काजि परथाइ सुहाई ॥१॥ रहाउ ॥

पूजा-विवाह-परलोके च तादृशा आत्मा-वधूः सुन्दरी दृश्यते । ||१||विराम||

ਜਿਚਰੁ ਵਸੀ ਪਿਤਾ ਕੈ ਸਾਥਿ ॥
जिचरु वसी पिता कै साथि ॥

यावत् सा पित्रा सह वसति स्म ।

ਤਿਚਰੁ ਕੰਤੁ ਬਹੁ ਫਿਰੈ ਉਦਾਸਿ ॥
तिचरु कंतु बहु फिरै उदासि ॥

तस्याः पतिः दुःखितः परिभ्रमति स्म।

ਕਰਿ ਸੇਵਾ ਸਤ ਪੁਰਖੁ ਮਨਾਇਆ ॥
करि सेवा सत पुरखु मनाइआ ॥

अहं भगवन्तं सत्यं सत्त्वं सेवितवान् समर्पितवान् च;

ਗੁਰਿ ਆਣੀ ਘਰ ਮਹਿ ਤਾ ਸਰਬ ਸੁਖ ਪਾਇਆ ॥੨॥
गुरि आणी घर महि ता सरब सुख पाइआ ॥२॥

गुरुः मम वधूम् मम गृहम् आनयत्, अहं च सर्वथा सुखं प्राप्तवान्। ||२||

ਬਤੀਹ ਸੁਲਖਣੀ ਸਚੁ ਸੰਤਤਿ ਪੂਤ ॥
बतीह सुलखणी सचु संतति पूत ॥

सर्वैः उदात्तैः गुणैः धन्या सा ।

ਆਗਿਆਕਾਰੀ ਸੁਘੜ ਸਰੂਪ ॥
आगिआकारी सुघड़ सरूप ॥

तस्याः च पुस्तिकाः निर्दोषाः सन्ति।

ਇਛ ਪੂਰੇ ਮਨ ਕੰਤ ਸੁਆਮੀ ॥
इछ पूरे मन कंत सुआमी ॥

तस्याः पतिः प्रभुः गुरुः तस्याः हृदयस्य इच्छां पूर्णं करोति।

ਸਗਲ ਸੰਤੋਖੀ ਦੇਰ ਜੇਠਾਨੀ ॥੩॥
सगल संतोखी देर जेठानी ॥३॥

आशा इच्छा च (मम अनुजः भगिनी च) अधुना सर्वथा सन्तुष्टौ स्तः। ||३||

ਸਭ ਪਰਵਾਰੈ ਮਾਹਿ ਸਰੇਸਟ ॥
सभ परवारै माहि सरेसट ॥

सा सर्वेषु कुलेषु आर्यतमः अस्ति।

ਮਤੀ ਦੇਵੀ ਦੇਵਰ ਜੇਸਟ ॥
मती देवी देवर जेसट ॥

सा आशां कामं च परामर्शं ददाति, उपदेशं च ददाति।

ਧੰਨੁ ਸੁ ਗ੍ਰਿਹੁ ਜਿਤੁ ਪ੍ਰਗਟੀ ਆਇ ॥
धंनु सु ग्रिहु जितु प्रगटी आइ ॥

कथं धन्यं तत् गृहं यस्मिन् सा प्रादुर्भूता।

ਜਨ ਨਾਨਕ ਸੁਖੇ ਸੁਖਿ ਵਿਹਾਇ ॥੪॥੩॥
जन नानक सुखे सुखि विहाइ ॥४॥३॥

सा भृत्य नानक समयं यापयति सम्यक् शान्तिं आरामं च । ||४||३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਮਤਾ ਕਰਉ ਸੋ ਪਕਨਿ ਨ ਦੇਈ ॥
मता करउ सो पकनि न देई ॥

यत्किमपि मया संकल्पितं तत् सा न भवति ।

ਸੀਲ ਸੰਜਮ ਕੈ ਨਿਕਟਿ ਖਲੋਈ ॥
सील संजम कै निकटि खलोई ॥

सा सद्भावस्य, आत्म-अनुशासनस्य च मार्गं अवरुद्ध्य तिष्ठति।

ਵੇਸ ਕਰੇ ਬਹੁ ਰੂਪ ਦਿਖਾਵੈ ॥
वेस करे बहु रूप दिखावै ॥

बहुवेषधारिणी, बहुरूपा च, ।

ਗ੍ਰਿਹਿ ਬਸਨਿ ਨ ਦੇਈ ਵਖਿ ਵਖਿ ਭਰਮਾਵੈ ॥੧॥
ग्रिहि बसनि न देई वखि वखि भरमावै ॥१॥

सा च मां स्वगृहे निवासं न अनुमन्यते। सा मां भिन्नदिशि भ्रमितुं बाध्यते। ||१||

ਘਰ ਕੀ ਨਾਇਕਿ ਘਰ ਵਾਸੁ ਨ ਦੇਵੈ ॥
घर की नाइकि घर वासु न देवै ॥

सा मम गृहस्य स्वामिनी अभवत्, सा मां तस्मिन् वसितुं न अनुमन्यते ।

ਜਤਨ ਕਰਉ ਉਰਝਾਇ ਪਰੇਵੈ ॥੧॥ ਰਹਾਉ ॥
जतन करउ उरझाइ परेवै ॥१॥ रहाउ ॥

यदि अहं प्रयतन्ते तर्हि सा मया सह युद्धं करोति। ||१||विराम||

ਧੁਰ ਕੀ ਭੇਜੀ ਆਈ ਆਮਰਿ ॥
धुर की भेजी आई आमरि ॥

आदौ सा सहायिकारूपेण प्रेषिता,

ਨਉ ਖੰਡ ਜੀਤੇ ਸਭਿ ਥਾਨ ਥਨੰਤਰ ॥
नउ खंड जीते सभि थान थनंतर ॥

किन्तु सा नवमहाद्वीपान् सर्वस्थानान् अन्तराकाशान् च अभिभूतवती अस्ति।

ਤਟਿ ਤੀਰਥਿ ਨ ਛੋਡੈ ਜੋਗ ਸੰਨਿਆਸ ॥
तटि तीरथि न छोडै जोग संनिआस ॥

तया नदीतीरमपि तीर्थं तीर्थं योगिनं संन्यासीं च न मुक्तवती ।

ਪੜਿ ਥਾਕੇ ਸਿੰਮ੍ਰਿਤਿ ਬੇਦ ਅਭਿਆਸ ॥੨॥
पड़ि थाके सिंम्रिति बेद अभिआस ॥२॥

सिमृतिं पठित्वा वेदाध्ययनं ये वा अश्रान्ताः | ||२||

ਜਹ ਬੈਸਉ ਤਹ ਨਾਲੇ ਬੈਸੈ ॥
जह बैसउ तह नाले बैसै ॥

यत्र यत्र उपविशामि तत्रैव सा मया सह उपविशति।

ਸਗਲ ਭਵਨ ਮਹਿ ਸਬਲ ਪ੍ਰਵੇਸੈ ॥
सगल भवन महि सबल प्रवेसै ॥

सा स्वशक्तिं समग्रं जगति आरोपितवती अस्ति।

ਹੋਛੀ ਸਰਣਿ ਪਇਆ ਰਹਣੁ ਨ ਪਾਈ ॥
होछी सरणि पइआ रहणु न पाई ॥

अल्पं रक्षणार्थी अहं तस्याः न रक्षितः अस्मि ।

ਕਹੁ ਮੀਤਾ ਹਉ ਕੈ ਪਹਿ ਜਾਈ ॥੩॥
कहु मीता हउ कै पहि जाई ॥३॥

ब्रूहि मे सखि कस्मै रक्षणार्थं गच्छामि? ||३||

ਸੁਣਿ ਉਪਦੇਸੁ ਸਤਿਗੁਰ ਪਹਿ ਆਇਆ ॥
सुणि उपदेसु सतिगुर पहि आइआ ॥

तस्य उपदेशः श्रुतः, अतः अहं सत्गुरुं समीपम् आगतः।

ਗੁਰਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੋਹਿ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਇਆ ॥
गुरि हरि हरि नामु मोहि मंत्रु द्रिड़ाइआ ॥

गुरुणा मम अन्तः हरः हर इति भगवन्नाममन्त्रः रोपितः।

ਨਿਜ ਘਰਿ ਵਸਿਆ ਗੁਣ ਗਾਇ ਅਨੰਤਾ ॥
निज घरि वसिआ गुण गाइ अनंता ॥

अधुना च, अहं स्वस्य अन्तःकरणस्य गृहे निवसति; अनन्तेश्वरस्य महिमा स्तुतिं गायामि।

ਪ੍ਰਭੁ ਮਿਲਿਓ ਨਾਨਕ ਭਏ ਅਚਿੰਤਾ ॥੪॥
प्रभु मिलिओ नानक भए अचिंता ॥४॥

अहं देवं नानक मिलितोऽस्मि निर्प्रमत्तः | ||४||

ਘਰੁ ਮੇਰਾ ਇਹ ਨਾਇਕਿ ਹਮਾਰੀ ॥
घरु मेरा इह नाइकि हमारी ॥

मम गृहं इदानीं मम स्वामिनी अस्ति ।

ਇਹ ਆਮਰਿ ਹਮ ਗੁਰਿ ਕੀਏ ਦਰਬਾਰੀ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੪॥੪॥
इह आमरि हम गुरि कीए दरबारी ॥१॥ रहाउ दूजा ॥४॥४॥

सा इदानीं मम दासी अस्ति, गुरुणा मां भगवता सह आत्मीयं कृतवान्। ||१||द्वितीय विराम||४||४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਪ੍ਰਥਮੇ ਮਤਾ ਜਿ ਪਤ੍ਰੀ ਚਲਾਵਉ ॥
प्रथमे मता जि पत्री चलावउ ॥

प्रथमं ते मां पत्रं प्रेषयितुं उपदेशं दत्तवन्तः।

ਦੁਤੀਏ ਮਤਾ ਦੁਇ ਮਾਨੁਖ ਪਹੁਚਾਵਉ ॥
दुतीए मता दुइ मानुख पहुचावउ ॥

द्वितीयं, ते मां द्वौ पुरुषौ प्रेषयितुं उपदेशं दत्तवन्तः।

ਤ੍ਰਿਤੀਏ ਮਤਾ ਕਿਛੁ ਕਰਉ ਉਪਾਇਆ ॥
त्रितीए मता किछु करउ उपाइआ ॥

तृतीयम्, ते मां प्रयासं कृत्वा किमपि कर्तुं उपदेशं दत्तवन्तः।

ਮੈ ਸਭੁ ਕਿਛੁ ਛੋਡਿ ਪ੍ਰਭ ਤੁਹੀ ਧਿਆਇਆ ॥੧॥
मै सभु किछु छोडि प्रभ तुही धिआइआ ॥१॥

अहं तु सर्वं परित्यागं कृत्वा केवलं त्वामेव देवं ध्यायामि। ||१||

ਮਹਾ ਅਨੰਦ ਅਚਿੰਤ ਸਹਜਾਇਆ ॥
महा अनंद अचिंत सहजाइआ ॥

अधुना, अहं सर्वथा आनन्दितः, निश्चिन्तः, निश्चिन्तः च अस्मि ।

ਦੁਸਮਨ ਦੂਤ ਮੁਏ ਸੁਖੁ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ॥
दुसमन दूत मुए सुखु पाइआ ॥१॥ रहाउ ॥

शत्रून् दुष्कृताश्च प्रणश्यन्ति शान्तिं मया लब्धम् । ||१||विराम||

ਸਤਿਗੁਰਿ ਮੋ ਕਉ ਦੀਆ ਉਪਦੇਸੁ ॥
सतिगुरि मो कउ दीआ उपदेसु ॥

सत्यगुरुः मम उपदेशं प्रदत्तवान्।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਹਰਿ ਕਾ ਦੇਸੁ ॥
जीउ पिंडु सभु हरि का देसु ॥

मम आत्मा शरीरं च सर्वं भगवतः ।

ਜੋ ਕਿਛੁ ਕਰੀ ਸੁ ਤੇਰਾ ਤਾਣੁ ॥
जो किछु करी सु तेरा ताणु ॥

यत्किमपि करोमि, तत् तव सर्वशक्तिमान्।

ਤੂੰ ਮੇਰੀ ਓਟ ਤੂੰਹੈ ਦੀਬਾਣੁ ॥੨॥
तूं मेरी ओट तूंहै दीबाणु ॥२॥

त्वं मम एकमात्रः समर्थकः, त्वं मम एकमात्रः न्यायालयः असि। ||२||

ਤੁਧਨੋ ਛੋਡਿ ਜਾਈਐ ਪ੍ਰਭ ਕੈਂ ਧਰਿ ॥
तुधनो छोडि जाईऐ प्रभ कैं धरि ॥

यदि अहं त्वां परित्यागं करोमि, देव, अहं कस्मै गन्तुं शक्नोमि?

ਆਨ ਨ ਬੀਆ ਤੇਰੀ ਸਮਸਰਿ ॥
आन न बीआ तेरी समसरि ॥

त्वत्तुल्यः अन्यः नास्ति ।

ਤੇਰੇ ਸੇਵਕ ਕਉ ਕਿਸ ਕੀ ਕਾਣਿ ॥
तेरे सेवक कउ किस की काणि ॥

कः अन्यः सेवार्थं तव सेवकः ?

ਸਾਕਤੁ ਭੂਲਾ ਫਿਰੈ ਬੇਬਾਣਿ ॥੩॥
साकतु भूला फिरै बेबाणि ॥३॥

अविश्वासिनः निन्दकाः मोहिताः भवन्ति; ते प्रान्तरे भ्रमन्ति। ||३||

ਤੇਰੀ ਵਡਿਆਈ ਕਹੀ ਨ ਜਾਇ ॥
तेरी वडिआई कही न जाइ ॥

तव गौरवमहात्म्यं वर्णयितुं न शक्यते।

ਜਹ ਕਹ ਰਾਖਿ ਲੈਹਿ ਗਲਿ ਲਾਇ ॥
जह कह राखि लैहि गलि लाइ ॥

यत्र यत्र अहं त्राहि मां, आलिंगने निकटं आलिंगयसि ।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਈ ॥
नानक दास तेरी सरणाई ॥

नानकः तव दासः तव अभयारण्यं प्रविष्टः अस्ति।

ਪ੍ਰਭਿ ਰਾਖੀ ਪੈਜ ਵਜੀ ਵਾਧਾਈ ॥੪॥੫॥
प्रभि राखी पैज वजी वाधाई ॥४॥५॥

ईश्वरः तस्य मानं रक्षितवान्, अभिनन्दनानि च प्रवहन्ति ||४||५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430