पूजा-विवाह-परलोके च तादृशा आत्मा-वधूः सुन्दरी दृश्यते । ||१||विराम||
यावत् सा पित्रा सह वसति स्म ।
तस्याः पतिः दुःखितः परिभ्रमति स्म।
अहं भगवन्तं सत्यं सत्त्वं सेवितवान् समर्पितवान् च;
गुरुः मम वधूम् मम गृहम् आनयत्, अहं च सर्वथा सुखं प्राप्तवान्। ||२||
सर्वैः उदात्तैः गुणैः धन्या सा ।
तस्याः च पुस्तिकाः निर्दोषाः सन्ति।
तस्याः पतिः प्रभुः गुरुः तस्याः हृदयस्य इच्छां पूर्णं करोति।
आशा इच्छा च (मम अनुजः भगिनी च) अधुना सर्वथा सन्तुष्टौ स्तः। ||३||
सा सर्वेषु कुलेषु आर्यतमः अस्ति।
सा आशां कामं च परामर्शं ददाति, उपदेशं च ददाति।
कथं धन्यं तत् गृहं यस्मिन् सा प्रादुर्भूता।
सा भृत्य नानक समयं यापयति सम्यक् शान्तिं आरामं च । ||४||३||
आसा, पञ्चम मेहलः १.
यत्किमपि मया संकल्पितं तत् सा न भवति ।
सा सद्भावस्य, आत्म-अनुशासनस्य च मार्गं अवरुद्ध्य तिष्ठति।
बहुवेषधारिणी, बहुरूपा च, ।
सा च मां स्वगृहे निवासं न अनुमन्यते। सा मां भिन्नदिशि भ्रमितुं बाध्यते। ||१||
सा मम गृहस्य स्वामिनी अभवत्, सा मां तस्मिन् वसितुं न अनुमन्यते ।
यदि अहं प्रयतन्ते तर्हि सा मया सह युद्धं करोति। ||१||विराम||
आदौ सा सहायिकारूपेण प्रेषिता,
किन्तु सा नवमहाद्वीपान् सर्वस्थानान् अन्तराकाशान् च अभिभूतवती अस्ति।
तया नदीतीरमपि तीर्थं तीर्थं योगिनं संन्यासीं च न मुक्तवती ।
सिमृतिं पठित्वा वेदाध्ययनं ये वा अश्रान्ताः | ||२||
यत्र यत्र उपविशामि तत्रैव सा मया सह उपविशति।
सा स्वशक्तिं समग्रं जगति आरोपितवती अस्ति।
अल्पं रक्षणार्थी अहं तस्याः न रक्षितः अस्मि ।
ब्रूहि मे सखि कस्मै रक्षणार्थं गच्छामि? ||३||
तस्य उपदेशः श्रुतः, अतः अहं सत्गुरुं समीपम् आगतः।
गुरुणा मम अन्तः हरः हर इति भगवन्नाममन्त्रः रोपितः।
अधुना च, अहं स्वस्य अन्तःकरणस्य गृहे निवसति; अनन्तेश्वरस्य महिमा स्तुतिं गायामि।
अहं देवं नानक मिलितोऽस्मि निर्प्रमत्तः | ||४||
मम गृहं इदानीं मम स्वामिनी अस्ति ।
सा इदानीं मम दासी अस्ति, गुरुणा मां भगवता सह आत्मीयं कृतवान्। ||१||द्वितीय विराम||४||४||
आसा, पञ्चम मेहलः १.
प्रथमं ते मां पत्रं प्रेषयितुं उपदेशं दत्तवन्तः।
द्वितीयं, ते मां द्वौ पुरुषौ प्रेषयितुं उपदेशं दत्तवन्तः।
तृतीयम्, ते मां प्रयासं कृत्वा किमपि कर्तुं उपदेशं दत्तवन्तः।
अहं तु सर्वं परित्यागं कृत्वा केवलं त्वामेव देवं ध्यायामि। ||१||
अधुना, अहं सर्वथा आनन्दितः, निश्चिन्तः, निश्चिन्तः च अस्मि ।
शत्रून् दुष्कृताश्च प्रणश्यन्ति शान्तिं मया लब्धम् । ||१||विराम||
सत्यगुरुः मम उपदेशं प्रदत्तवान्।
मम आत्मा शरीरं च सर्वं भगवतः ।
यत्किमपि करोमि, तत् तव सर्वशक्तिमान्।
त्वं मम एकमात्रः समर्थकः, त्वं मम एकमात्रः न्यायालयः असि। ||२||
यदि अहं त्वां परित्यागं करोमि, देव, अहं कस्मै गन्तुं शक्नोमि?
त्वत्तुल्यः अन्यः नास्ति ।
कः अन्यः सेवार्थं तव सेवकः ?
अविश्वासिनः निन्दकाः मोहिताः भवन्ति; ते प्रान्तरे भ्रमन्ति। ||३||
तव गौरवमहात्म्यं वर्णयितुं न शक्यते।
यत्र यत्र अहं त्राहि मां, आलिंगने निकटं आलिंगयसि ।
नानकः तव दासः तव अभयारण्यं प्रविष्टः अस्ति।
ईश्वरः तस्य मानं रक्षितवान्, अभिनन्दनानि च प्रवहन्ति ||४||५||
आसा, पञ्चम मेहलः १.