श्री गुरु ग्रन्थ साहिबः

पुटः - 146


ਤੀਜੈ ਮੁਹੀ ਗਿਰਾਹ ਭੁਖ ਤਿਖਾ ਦੁਇ ਭਉਕੀਆ ॥
तीजै मुही गिराह भुख तिखा दुइ भउकीआ ॥

तृतीये प्रहरणे क्षुधापिपासा च अवधानार्थं कूजन्ति, अन्नं मुखं स्थापयन्ति ।

ਖਾਧਾ ਹੋਇ ਸੁਆਹ ਭੀ ਖਾਣੇ ਸਿਉ ਦੋਸਤੀ ॥
खाधा होइ सुआह भी खाणे सिउ दोसती ॥

भक्षितं रजः भवति, तथापि भक्षणसक्ताः।

ਚਉਥੈ ਆਈ ਊਂਘ ਅਖੀ ਮੀਟਿ ਪਵਾਰਿ ਗਇਆ ॥
चउथै आई ऊंघ अखी मीटि पवारि गइआ ॥

चतुर्थे प्रहरणे ते निद्राग्रस्ताः भवन्ति। ते नेत्रे निमील्य स्वप्नं द्रष्टुं आरभन्ते।

ਭੀ ਉਠਿ ਰਚਿਓਨੁ ਵਾਦੁ ਸੈ ਵਰਿੑਆ ਕੀ ਪਿੜ ਬਧੀ ॥
भी उठि रचिओनु वादु सै वरिआ की पिड़ बधी ॥

पुनः उत्थाय ते विग्रहेषु प्रवृत्ताः भवन्ति; ते शतवर्षाणि यावत् जीविष्यन्ति इव मञ्चं स्थापयन्ति।

ਸਭੇ ਵੇਲਾ ਵਖਤ ਸਭਿ ਜੇ ਅਠੀ ਭਉ ਹੋਇ ॥
सभे वेला वखत सभि जे अठी भउ होइ ॥

यदि सर्वदा, प्रत्येकं क्षणं, ते ईश्वरभयेन जीवन्ति

ਨਾਨਕ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਸਚਾ ਨਾਵਣੁ ਹੋਇ ॥੧॥
नानक साहिबु मनि वसै सचा नावणु होइ ॥१॥

-नानक, तेषां मनसः अन्तः भगवान् वसति, तेषां शुद्धिस्नानं सत्यम्। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਸੇਈ ਪੂਰੇ ਸਾਹ ਜਿਨੀ ਪੂਰਾ ਪਾਇਆ ॥
सेई पूरे साह जिनी पूरा पाइआ ॥

सिद्धा नृपाः सिद्धेश्वरं लब्धाः |

ਅਠੀ ਵੇਪਰਵਾਹ ਰਹਨਿ ਇਕਤੈ ਰੰਗਿ ॥
अठी वेपरवाह रहनि इकतै रंगि ॥

चतुर्विंशतिघण्टाः ते एकस्य भगवतः प्रेम्णा ओतप्रोताः अचिन्तिताः तिष्ठन्ति।

ਦਰਸਨਿ ਰੂਪਿ ਅਥਾਹ ਵਿਰਲੇ ਪਾਈਅਹਿ ॥
दरसनि रूपि अथाह विरले पाईअहि ॥

कतिचन एव अकल्पनीयसुन्दरस्य भगवतः धन्यदृष्टिं दर्शनं प्राप्नुवन्ति।

ਕਰਮਿ ਪੂਰੈ ਪੂਰਾ ਗੁਰੂ ਪੂਰਾ ਜਾ ਕਾ ਬੋਲੁ ॥
करमि पूरै पूरा गुरू पूरा जा का बोलु ॥

सत्कर्म सम्यक् कर्मणा सिद्धं गुरुं मिलति यस्य वाक् सिद्धः ।

ਨਾਨਕ ਪੂਰਾ ਜੇ ਕਰੇ ਘਟੈ ਨਾਹੀ ਤੋਲੁ ॥੨॥
नानक पूरा जे करे घटै नाही तोलु ॥२॥

गुरुः सिद्धं करोति नानक भारः न न्यूनीभवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਾ ਤੂੰ ਤਾ ਕਿਆ ਹੋਰਿ ਮੈ ਸਚੁ ਸੁਣਾਈਐ ॥
जा तूं ता किआ होरि मै सचु सुणाईऐ ॥

यदा त्वं मया सह असि तदा अहं किं अधिकं इच्छामि स्म । अहं केवलं सत्यमेव वदामि।

ਮੁਠੀ ਧੰਧੈ ਚੋਰਿ ਮਹਲੁ ਨ ਪਾਈਐ ॥
मुठी धंधै चोरि महलु न पाईऐ ॥

लौकिकचौरैः लुण्ठिता तस्य सान्निध्यभवनं न लभते ।

ਏਨੈ ਚਿਤਿ ਕਠੋਰਿ ਸੇਵ ਗਵਾਈਐ ॥
एनै चिति कठोरि सेव गवाईऐ ॥

एतावता पाषाणहृदया भगवतः सेवायाः अवसरः नष्टः अस्ति ।

ਜਿਤੁ ਘਟਿ ਸਚੁ ਨ ਪਾਇ ਸੁ ਭੰਨਿ ਘੜਾਈਐ ॥
जितु घटि सचु न पाइ सु भंनि घड़ाईऐ ॥

सच्चिदानन्दं यस्मिन् सच्चिदानन्दो न लभ्यते तत्हृदयं विदार्य पुनर्निर्माणं कर्तव्यम् ।

ਕਿਉ ਕਰਿ ਪੂਰੈ ਵਟਿ ਤੋਲਿ ਤੁਲਾਈਐ ॥
किउ करि पूरै वटि तोलि तुलाईऐ ॥

कथं सा सम्यक् तुल्यते, सिद्धितुलायाम्।

ਕੋਇ ਨ ਆਖੈ ਘਟਿ ਹਉਮੈ ਜਾਈਐ ॥
कोइ न आखै घटि हउमै जाईऐ ॥

न कश्चित् वक्ष्यति यत् तस्याः भारः ह्रस्वः अभवत्, यदि सा अहङ्कारात् मुक्तः भवति।

ਲਈਅਨਿ ਖਰੇ ਪਰਖਿ ਦਰਿ ਬੀਨਾਈਐ ॥
लईअनि खरे परखि दरि बीनाईऐ ॥

प्रामाणिकाः परीक्षिताः, सर्वज्ञस्य न्यायालये च स्वीकृताः।

ਸਉਦਾ ਇਕਤੁ ਹਟਿ ਪੂਰੈ ਗੁਰਿ ਪਾਈਐ ॥੧੭॥
सउदा इकतु हटि पूरै गुरि पाईऐ ॥१७॥

वास्तविकं वणिजं केवलमेकदुकाने लभ्यते-सिद्धगुरुतः लभ्यते। ||१७||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਅਠੀ ਪਹਰੀ ਅਠ ਖੰਡ ਨਾਵਾ ਖੰਡੁ ਸਰੀਰੁ ॥
अठी पहरी अठ खंड नावा खंडु सरीरु ॥

चतुर्विंशतिघण्टा दिने अष्टवस्तूनाम् नाश्य नवमे स्थाने शरीरं जित्वा ।

ਤਿਸੁ ਵਿਚਿ ਨਉ ਨਿਧਿ ਨਾਮੁ ਏਕੁ ਭਾਲਹਿ ਗੁਣੀ ਗਹੀਰੁ ॥
तिसु विचि नउ निधि नामु एकु भालहि गुणी गहीरु ॥

शरीरान्तरे भगवन्नामस्य नवनिधयः-एतेषां गुणानां गभीरताम् अन्विषन्तु।

ਕਰਮਵੰਤੀ ਸਾਲਾਹਿਆ ਨਾਨਕ ਕਰਿ ਗੁਰੁ ਪੀਰੁ ॥
करमवंती सालाहिआ नानक करि गुरु पीरु ॥

सत्कर्मकर्मणा धन्याः भगवन्तं स्तुवन्ति। गुरुं ते गुरुं कुर्वन्ति नानक।

ਚਉਥੈ ਪਹਰਿ ਸਬਾਹ ਕੈ ਸੁਰਤਿਆ ਉਪਜੈ ਚਾਉ ॥
चउथै पहरि सबाह कै सुरतिआ उपजै चाउ ॥

प्रातःकाले चतुर्थे प्रहरणे तेषां उच्चतरचेतनायां आकांक्षा उत्पद्यते ।

ਤਿਨਾ ਦਰੀਆਵਾ ਸਿਉ ਦੋਸਤੀ ਮਨਿ ਮੁਖਿ ਸਚਾ ਨਾਉ ॥
तिना दरीआवा सिउ दोसती मनि मुखि सचा नाउ ॥

ते जीवननद्याः अनुकूलाः भवन्ति; तेषां मनसि अधरे च सत्यं नाम अस्ति।

ਓਥੈ ਅੰਮ੍ਰਿਤੁ ਵੰਡੀਐ ਕਰਮੀ ਹੋਇ ਪਸਾਉ ॥
ओथै अंम्रितु वंडीऐ करमी होइ पसाउ ॥

अम्ब्रोसियामृतं वितरितं भवति, सुकर्मयुक्ताः च एतत् दानं प्राप्नुवन्ति ।

ਕੰਚਨ ਕਾਇਆ ਕਸੀਐ ਵੰਨੀ ਚੜੈ ਚੜਾਉ ॥
कंचन काइआ कसीऐ वंनी चड़ै चड़ाउ ॥

तेषां शरीराणि सुवर्णानि भवन्ति, आध्यात्मिकवर्णं च गृह्णन्ति।

ਜੇ ਹੋਵੈ ਨਦਰਿ ਸਰਾਫ ਕੀ ਬਹੁੜਿ ਨ ਪਾਈ ਤਾਉ ॥
जे होवै नदरि सराफ की बहुड़ि न पाई ताउ ॥

यदि रत्नकारः स्वस्य अनुग्रहदृष्टिं क्षिपति तर्हि ते पुनः अग्नौ न स्थापिताः भवन्ति।

ਸਤੀ ਪਹਰੀ ਸਤੁ ਭਲਾ ਬਹੀਐ ਪੜਿਆ ਪਾਸਿ ॥
सती पहरी सतु भला बहीऐ पड़िआ पासि ॥

अन्येषु सप्तप्रहरेषु सत्यं वक्तुं, आध्यात्मिकबुद्धिभिः सह उपविष्टुं च साधु।

ਓਥੈ ਪਾਪੁ ਪੁੰਨੁ ਬੀਚਾਰੀਐ ਕੂੜੈ ਘਟੈ ਰਾਸਿ ॥
ओथै पापु पुंनु बीचारीऐ कूड़ै घटै रासि ॥

तत्र दुराचारः गुणश्च विशिष्यते, मिथ्याराजधानी च न्यूनीभवति।

ਓਥੈ ਖੋਟੇ ਸਟੀਅਹਿ ਖਰੇ ਕੀਚਹਿ ਸਾਬਾਸਿ ॥
ओथै खोटे सटीअहि खरे कीचहि साबासि ॥

तत्र नकलीः पार्श्वे क्षिप्ताः, प्रामाणिकाः च प्रहृष्टाः भवन्ति।

ਬੋਲਣੁ ਫਾਦਲੁ ਨਾਨਕਾ ਦੁਖੁ ਸੁਖੁ ਖਸਮੈ ਪਾਸਿ ॥੧॥
बोलणु फादलु नानका दुखु सुखु खसमै पासि ॥१॥

वाक् व्यर्थं व्यर्थं च। नानक, दुःखं च सुखं च अस्माकं भगवतः गुरुस्य च सामर्थ्ये अस्ति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਪਉਣੁ ਗੁਰੂ ਪਾਣੀ ਪਿਤਾ ਮਾਤਾ ਧਰਤਿ ਮਹਤੁ ॥
पउणु गुरू पाणी पिता माता धरति महतु ॥

वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।

ਦਿਨਸੁ ਰਾਤਿ ਦੁਇ ਦਾਈ ਦਾਇਆ ਖੇਲੈ ਸਗਲ ਜਗਤੁ ॥
दिनसु राति दुइ दाई दाइआ खेलै सगल जगतु ॥

अहोरात्रौ द्वौ परिचारिकौ, येषां अङ्के सर्वं जगत् क्रीडति।

ਚੰਗਿਆਈਆ ਬੁਰਿਆਈਆ ਵਾਚੇ ਧਰਮੁ ਹਦੂਰਿ ॥
चंगिआईआ बुरिआईआ वाचे धरमु हदूरि ॥

सुकृतं दुष्कृतं च-धर्मेश्वरसन्निधौ अभिलेखः पठ्यते।

ਕਰਮੀ ਆਪੋ ਆਪਣੀ ਕੇ ਨੇੜੈ ਕੇ ਦੂਰਿ ॥
करमी आपो आपणी के नेड़ै के दूरि ॥

स्वकर्मानुगुणं केचन समीपं गच्छन्ति, केचन दूरं वाह्यन्ते ।

ਜਿਨੀ ਨਾਮੁ ਧਿਆਇਆ ਗਏ ਮਸਕਤਿ ਘਾਲਿ ॥
जिनी नामु धिआइआ गए मसकति घालि ॥

ये नाम भगवतः नाम ध्यात्वा भ्रूस्वेदेन कार्यं कृत्वा प्रस्थिताः

ਨਾਨਕ ਤੇ ਮੁਖ ਉਜਲੇ ਹੋਰ ਕੇਤੀ ਛੁਟੀ ਨਾਲਿ ॥੨॥
नानक ते मुख उजले होर केती छुटी नालि ॥२॥

-हे नानक, भगवतः प्राङ्गणे तेषां मुखं दीप्तं भवति, तेषां सह अन्ये बहवः उद्धारिताः! ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਭੋਜਨੁ ਭਾਉ ਸਤਿਗੁਰਿ ਦਸਿਆ ॥
सचा भोजनु भाउ सतिगुरि दसिआ ॥

सत्यं भोजनं भगवतः प्रेम; सत्यगुरुः उक्तवान्।

ਸਚੇ ਹੀ ਪਤੀਆਇ ਸਚਿ ਵਿਗਸਿਆ ॥
सचे ही पतीआइ सचि विगसिआ ॥

अनेन सत्येन भोजनेन अहं तृप्तः अस्मि, सत्येन च अहं हर्षितः अस्मि ।

ਸਚੈ ਕੋਟਿ ਗਿਰਾਂਇ ਨਿਜ ਘਰਿ ਵਸਿਆ ॥
सचै कोटि गिरांइ निज घरि वसिआ ॥

सत्यानि नगराणि ग्रामाणि च, यत्र आत्मनः सत्यगृहे तिष्ठति।

ਸਤਿਗੁਰਿ ਤੁਠੈ ਨਾਉ ਪ੍ਰੇਮਿ ਰਹਸਿਆ ॥
सतिगुरि तुठै नाउ प्रेमि रहसिआ ॥

यदा सच्चः गुरुः प्रसन्नः भवति तदा भगवतः नाम प्राप्य तस्य प्रेम्णि प्रफुल्लितः भवति।

ਸਚੈ ਦੈ ਦੀਬਾਣਿ ਕੂੜਿ ਨ ਜਾਈਐ ॥
सचै दै दीबाणि कूड़ि न जाईऐ ॥

न कश्चित् मिथ्याद्वारा सत्येश्वरस्य न्यायालये प्रविशति।

ਝੂਠੋ ਝੂਠੁ ਵਖਾਣਿ ਸੁ ਮਹਲੁ ਖੁਆਈਐ ॥
झूठो झूठु वखाणि सु महलु खुआईऐ ॥

मिथ्यामात्रमुच्चारणेन भगवतः सान्निध्यस्य भवनं नष्टं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430