तृतीये प्रहरणे क्षुधापिपासा च अवधानार्थं कूजन्ति, अन्नं मुखं स्थापयन्ति ।
भक्षितं रजः भवति, तथापि भक्षणसक्ताः।
चतुर्थे प्रहरणे ते निद्राग्रस्ताः भवन्ति। ते नेत्रे निमील्य स्वप्नं द्रष्टुं आरभन्ते।
पुनः उत्थाय ते विग्रहेषु प्रवृत्ताः भवन्ति; ते शतवर्षाणि यावत् जीविष्यन्ति इव मञ्चं स्थापयन्ति।
यदि सर्वदा, प्रत्येकं क्षणं, ते ईश्वरभयेन जीवन्ति
-नानक, तेषां मनसः अन्तः भगवान् वसति, तेषां शुद्धिस्नानं सत्यम्। ||१||
द्वितीयः मेहलः : १.
सिद्धा नृपाः सिद्धेश्वरं लब्धाः |
चतुर्विंशतिघण्टाः ते एकस्य भगवतः प्रेम्णा ओतप्रोताः अचिन्तिताः तिष्ठन्ति।
कतिचन एव अकल्पनीयसुन्दरस्य भगवतः धन्यदृष्टिं दर्शनं प्राप्नुवन्ति।
सत्कर्म सम्यक् कर्मणा सिद्धं गुरुं मिलति यस्य वाक् सिद्धः ।
गुरुः सिद्धं करोति नानक भारः न न्यूनीभवति। ||२||
पौरी : १.
यदा त्वं मया सह असि तदा अहं किं अधिकं इच्छामि स्म । अहं केवलं सत्यमेव वदामि।
लौकिकचौरैः लुण्ठिता तस्य सान्निध्यभवनं न लभते ।
एतावता पाषाणहृदया भगवतः सेवायाः अवसरः नष्टः अस्ति ।
सच्चिदानन्दं यस्मिन् सच्चिदानन्दो न लभ्यते तत्हृदयं विदार्य पुनर्निर्माणं कर्तव्यम् ।
कथं सा सम्यक् तुल्यते, सिद्धितुलायाम्।
न कश्चित् वक्ष्यति यत् तस्याः भारः ह्रस्वः अभवत्, यदि सा अहङ्कारात् मुक्तः भवति।
प्रामाणिकाः परीक्षिताः, सर्वज्ञस्य न्यायालये च स्वीकृताः।
वास्तविकं वणिजं केवलमेकदुकाने लभ्यते-सिद्धगुरुतः लभ्यते। ||१७||
सलोक, द्वितीय मेहल : १.
चतुर्विंशतिघण्टा दिने अष्टवस्तूनाम् नाश्य नवमे स्थाने शरीरं जित्वा ।
शरीरान्तरे भगवन्नामस्य नवनिधयः-एतेषां गुणानां गभीरताम् अन्विषन्तु।
सत्कर्मकर्मणा धन्याः भगवन्तं स्तुवन्ति। गुरुं ते गुरुं कुर्वन्ति नानक।
प्रातःकाले चतुर्थे प्रहरणे तेषां उच्चतरचेतनायां आकांक्षा उत्पद्यते ।
ते जीवननद्याः अनुकूलाः भवन्ति; तेषां मनसि अधरे च सत्यं नाम अस्ति।
अम्ब्रोसियामृतं वितरितं भवति, सुकर्मयुक्ताः च एतत् दानं प्राप्नुवन्ति ।
तेषां शरीराणि सुवर्णानि भवन्ति, आध्यात्मिकवर्णं च गृह्णन्ति।
यदि रत्नकारः स्वस्य अनुग्रहदृष्टिं क्षिपति तर्हि ते पुनः अग्नौ न स्थापिताः भवन्ति।
अन्येषु सप्तप्रहरेषु सत्यं वक्तुं, आध्यात्मिकबुद्धिभिः सह उपविष्टुं च साधु।
तत्र दुराचारः गुणश्च विशिष्यते, मिथ्याराजधानी च न्यूनीभवति।
तत्र नकलीः पार्श्वे क्षिप्ताः, प्रामाणिकाः च प्रहृष्टाः भवन्ति।
वाक् व्यर्थं व्यर्थं च। नानक, दुःखं च सुखं च अस्माकं भगवतः गुरुस्य च सामर्थ्ये अस्ति। ||१||
द्वितीयः मेहलः : १.
वायुः गुरुः, जलं पिता, पृथिवी च सर्वेषां महामाता।
अहोरात्रौ द्वौ परिचारिकौ, येषां अङ्के सर्वं जगत् क्रीडति।
सुकृतं दुष्कृतं च-धर्मेश्वरसन्निधौ अभिलेखः पठ्यते।
स्वकर्मानुगुणं केचन समीपं गच्छन्ति, केचन दूरं वाह्यन्ते ।
ये नाम भगवतः नाम ध्यात्वा भ्रूस्वेदेन कार्यं कृत्वा प्रस्थिताः
-हे नानक, भगवतः प्राङ्गणे तेषां मुखं दीप्तं भवति, तेषां सह अन्ये बहवः उद्धारिताः! ||२||
पौरी : १.
सत्यं भोजनं भगवतः प्रेम; सत्यगुरुः उक्तवान्।
अनेन सत्येन भोजनेन अहं तृप्तः अस्मि, सत्येन च अहं हर्षितः अस्मि ।
सत्यानि नगराणि ग्रामाणि च, यत्र आत्मनः सत्यगृहे तिष्ठति।
यदा सच्चः गुरुः प्रसन्नः भवति तदा भगवतः नाम प्राप्य तस्य प्रेम्णि प्रफुल्लितः भवति।
न कश्चित् मिथ्याद्वारा सत्येश्वरस्य न्यायालये प्रविशति।
मिथ्यामात्रमुच्चारणेन भगवतः सान्निध्यस्य भवनं नष्टं भवति।