ते एव तं मिलन्ति येन भगवता समागमं करोति ।
सगुणात्मा वधूः तस्य गुणान् सततं चिन्तयति।
गुरुशिक्षां अनुसृत्य नानक सत्मित्रं भगवता सह मिलति। ||१७||
असिद्धमैथुनकामोऽनिष्कृतः क्रोधश्च शरीरं अपव्ययति, ।
यथा सुवर्णं बोरेक्सेन विलीयते।
सुवर्णं स्पर्शशिलायां स्पृश्यते, अग्निना च परीक्ष्यते;
यदा तस्य शुद्धवर्णः माध्यमेन दर्शयति तदा परीक्षकस्य नेत्रे प्रियं भवति।
जगत् पशुः, दम्भः मृत्युः कसाईः।
प्रजापतिसृष्टाः कर्माणि कर्म लभन्ते।
यः संसारं सृष्टवान्, तस्य मूल्यं जानाति।
किमन्यत् वक्तुं शक्यते ? न किमपि वक्तुं सर्वथा अस्ति। ||१८||
अन्वेषणं, अन्वेषणं, अहं अम्ब्रोसियलामृते पिबामि।
मया सहिष्णुतामार्गः स्वीकृतः, सच्चिगुरवे मम मनः दत्तः।
सर्वे स्वं सत्यं प्रामाणिकं च वदन्ति।
स एव सत्यः चतुर्युगेषु रत्नमाप्नोति।
खादन् पिबन् म्रियते, परन्तु अद्यापि न जानाति।
सः क्षणमात्रेण म्रियते, यदा सः शब्दस्य वचनं अवगच्छति।
तस्य चैतन्यं स्थायित्वं भवति, तस्य मनः मृत्युं स्वीकुर्वति ।
गुरुप्रसादेन नाम भगवतः नाम साक्षात्करोति। ||१९||
मनसः आकाशे दशमद्वारे निवसति गहनेश्वरः;
तस्य गौरवं स्तुतिं गायन् सहजं शान्तिं शान्तिं च निवसति।
आगन्तुं न गच्छति, गन्तुं वा न आगच्छति।
गुरुप्रसादेन सः प्रेम्णा भगवते केन्द्रितः तिष्ठति।
मनः-आकाशेश्वरः दुर्गमः स्वतन्त्रः जन्मतः परः।
अत्यन्तं योग्यः समाधिः चैतन्यं स्थिरं, तस्मिन् केन्द्रितं स्थापयितुं भवति।
भगवन्नामस्मरणं न पुनर्जन्मधीनः ।
गुरुस्य उपदेशाः अत्यन्तं उत्तमाः सन्ति; अन्येषु सर्वेषु मार्गेषु नाम भगवतः नाम अभावः भवति। ||२०||
असंख्यातद्वारेषु गृहेषु च भ्रमन् अहं श्रान्तः अभवम् ।
मम अवताराः असंख्याः, सीमाहीनाः।
एतावन्तः मातरः पितरः पुत्रकन्याश्च मम ।
मम एतावन्तः गुरुशिष्याः अभवन्।
मिथ्यागुरुद्वारा मुक्तिः न लभ्यते।
एकपतिनाथस्य एतावन्तः वधूः सन्ति - एतत् विचार्यताम्।
गुरमुखः म्रियते, ईश्वरेण सह वसति च।
दश दिक्षु अन्वेष्य तं स्वगृहान्तरे लब्धम् ।
अहं तं मिलितवान्; सत्यगुरुः मां तस्य मिलनार्थं नेतवान्। ||२१||
गुरमुखः गायति, गुरमुखः च वदति।
गुरमुखः भगवतः मूल्यं मूल्याङ्कयति, अन्येषां अपि तस्य मूल्याङ्कनार्थं प्रेरयति।
गुरमुखः निर्भयेन आगच्छति गच्छति च।
तस्य मलिनता हृता, तस्य कलङ्काः दग्धाः भवन्ति।
गुरमुखः स्ववेदानां कृते नादस्य ध्वनिप्रवाहस्य चिन्तनं करोति।
गुरमुखस्य शुद्धिस्नानं सत्कर्मानुष्ठानम् |
गुरमुखस्य कृते शाबादः सर्वोत्तमः अम्ब्रोसियल अमृतः अस्ति ।
हे नानक गुरमुख तरति । ||२२||
चपलं चैतन्यं न स्थिरं तिष्ठति।
मृगः हरित-अङ्कुरं गुप्तरूपेण निकृन्तति।
हृदये चैतन्ये च यः भगवतः चरणाम्बुजं निक्षिपति
दीर्घायुः, सर्वदा भगवन्तं स्मरन्।
सर्वेषां चिन्ता, चिन्ता च भवति।
स एव शान्तिं लभते, यः एकेश्वरं चिन्तयति।
यदा चैतन्ये वसति भगवान् नाम्नि लीनः भवति ।
एकः मुक्तः, मानेन गृहं प्रत्यागच्छति। ||२३||
शरीरं पतति, यदा एकः ग्रन्थिः विमुक्तः भवति।
पश्यन्तु, जगत् क्षीणं भवति; सर्वथा नष्टं भविष्यति।
केवलं सूर्यप्रकाशे छायायां च समानरूपः
तस्य बन्धनानि भग्नाः सन्ति; सः मुक्तः भूत्वा गृहं प्रत्यागच्छति।
माया शून्या क्षुद्रा च; सा जगत् वञ्चितवती अस्ति।
तादृशं दैवं पूर्वकर्मणा पूर्वनिर्धारितम्।
यौवनं अपव्यययति; जरा मृत्युः च शिरः उपरि भ्रमति।