श्री गुरु ग्रन्थ साहिबः

पुटः - 932


ਤਾ ਮਿਲੀਐ ਜਾ ਲਏ ਮਿਲਾਇ ॥
ता मिलीऐ जा लए मिलाइ ॥

ते एव तं मिलन्ति येन भगवता समागमं करोति ।

ਗੁਣਵੰਤੀ ਗੁਣ ਸਾਰੇ ਨੀਤ ॥
गुणवंती गुण सारे नीत ॥

सगुणात्मा वधूः तस्य गुणान् सततं चिन्तयति।

ਨਾਨਕ ਗੁਰਮਤਿ ਮਿਲੀਐ ਮੀਤ ॥੧੭॥
नानक गुरमति मिलीऐ मीत ॥१७॥

गुरुशिक्षां अनुसृत्य नानक सत्मित्रं भगवता सह मिलति। ||१७||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਕਾਇਆ ਕਉ ਗਾਲੈ ॥
कामु क्रोधु काइआ कउ गालै ॥

असिद्धमैथुनकामोऽनिष्कृतः क्रोधश्च शरीरं अपव्ययति, ।

ਜਿਉ ਕੰਚਨ ਸੋਹਾਗਾ ਢਾਲੈ ॥
जिउ कंचन सोहागा ढालै ॥

यथा सुवर्णं बोरेक्सेन विलीयते।

ਕਸਿ ਕਸਵਟੀ ਸਹੈ ਸੁ ਤਾਉ ॥
कसि कसवटी सहै सु ताउ ॥

सुवर्णं स्पर्शशिलायां स्पृश्यते, अग्निना च परीक्ष्यते;

ਨਦਰਿ ਸਰਾਫ ਵੰਨੀ ਸਚੜਾਉ ॥
नदरि सराफ वंनी सचड़ाउ ॥

यदा तस्य शुद्धवर्णः माध्यमेन दर्शयति तदा परीक्षकस्य नेत्रे प्रियं भवति।

ਜਗਤੁ ਪਸੂ ਅਹੰ ਕਾਲੁ ਕਸਾਈ ॥
जगतु पसू अहं कालु कसाई ॥

जगत् पशुः, दम्भः मृत्युः कसाईः।

ਕਰਿ ਕਰਤੈ ਕਰਣੀ ਕਰਿ ਪਾਈ ॥
करि करतै करणी करि पाई ॥

प्रजापतिसृष्टाः कर्माणि कर्म लभन्ते।

ਜਿਨਿ ਕੀਤੀ ਤਿਨਿ ਕੀਮਤਿ ਪਾਈ ॥
जिनि कीती तिनि कीमति पाई ॥

यः संसारं सृष्टवान्, तस्य मूल्यं जानाति।

ਹੋਰ ਕਿਆ ਕਹੀਐ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਈ ॥੧੮॥
होर किआ कहीऐ किछु कहणु न जाई ॥१८॥

किमन्यत् वक्तुं शक्यते ? न किमपि वक्तुं सर्वथा अस्ति। ||१८||

ਖੋਜਤ ਖੋਜਤ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ॥
खोजत खोजत अंम्रितु पीआ ॥

अन्वेषणं, अन्वेषणं, अहं अम्ब्रोसियलामृते पिबामि।

ਖਿਮਾ ਗਹੀ ਮਨੁ ਸਤਗੁਰਿ ਦੀਆ ॥
खिमा गही मनु सतगुरि दीआ ॥

मया सहिष्णुतामार्गः स्वीकृतः, सच्चिगुरवे मम मनः दत्तः।

ਖਰਾ ਖਰਾ ਆਖੈ ਸਭੁ ਕੋਇ ॥
खरा खरा आखै सभु कोइ ॥

सर्वे स्वं सत्यं प्रामाणिकं च वदन्ति।

ਖਰਾ ਰਤਨੁ ਜੁਗ ਚਾਰੇ ਹੋਇ ॥
खरा रतनु जुग चारे होइ ॥

स एव सत्यः चतुर्युगेषु रत्नमाप्नोति।

ਖਾਤ ਪੀਅੰਤ ਮੂਏ ਨਹੀ ਜਾਨਿਆ ॥
खात पीअंत मूए नही जानिआ ॥

खादन् पिबन् म्रियते, परन्तु अद्यापि न जानाति।

ਖਿਨ ਮਹਿ ਮੂਏ ਜਾ ਸਬਦੁ ਪਛਾਨਿਆ ॥
खिन महि मूए जा सबदु पछानिआ ॥

सः क्षणमात्रेण म्रियते, यदा सः शब्दस्य वचनं अवगच्छति।

ਅਸਥਿਰੁ ਚੀਤੁ ਮਰਨਿ ਮਨੁ ਮਾਨਿਆ ॥
असथिरु चीतु मरनि मनु मानिआ ॥

तस्य चैतन्यं स्थायित्वं भवति, तस्य मनः मृत्युं स्वीकुर्वति ।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਾਮੁ ਪਛਾਨਿਆ ॥੧੯॥
गुर किरपा ते नामु पछानिआ ॥१९॥

गुरुप्रसादेन नाम भगवतः नाम साक्षात्करोति। ||१९||

ਗਗਨ ਗੰਭੀਰੁ ਗਗਨੰਤਰਿ ਵਾਸੁ ॥
गगन गंभीरु गगनंतरि वासु ॥

मनसः आकाशे दशमद्वारे निवसति गहनेश्वरः;

ਗੁਣ ਗਾਵੈ ਸੁਖ ਸਹਜਿ ਨਿਵਾਸੁ ॥
गुण गावै सुख सहजि निवासु ॥

तस्य गौरवं स्तुतिं गायन् सहजं शान्तिं शान्तिं च निवसति।

ਗਇਆ ਨ ਆਵੈ ਆਇ ਨ ਜਾਇ ॥
गइआ न आवै आइ न जाइ ॥

आगन्तुं न गच्छति, गन्तुं वा न आगच्छति।

ਗੁਰਪਰਸਾਦਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
गुरपरसादि रहै लिव लाइ ॥

गुरुप्रसादेन सः प्रेम्णा भगवते केन्द्रितः तिष्ठति।

ਗਗਨੁ ਅਗੰਮੁ ਅਨਾਥੁ ਅਜੋਨੀ ॥
गगनु अगंमु अनाथु अजोनी ॥

मनः-आकाशेश्वरः दुर्गमः स्वतन्त्रः जन्मतः परः।

ਅਸਥਿਰੁ ਚੀਤੁ ਸਮਾਧਿ ਸਗੋਨੀ ॥
असथिरु चीतु समाधि सगोनी ॥

अत्यन्तं योग्यः समाधिः चैतन्यं स्थिरं, तस्मिन् केन्द्रितं स्थापयितुं भवति।

ਹਰਿ ਨਾਮੁ ਚੇਤਿ ਫਿਰਿ ਪਵਹਿ ਨ ਜੂਨੀ ॥
हरि नामु चेति फिरि पवहि न जूनी ॥

भगवन्नामस्मरणं न पुनर्जन्मधीनः ।

ਗੁਰਮਤਿ ਸਾਰੁ ਹੋਰ ਨਾਮ ਬਿਹੂਨੀ ॥੨੦॥
गुरमति सारु होर नाम बिहूनी ॥२०॥

गुरुस्य उपदेशाः अत्यन्तं उत्तमाः सन्ति; अन्येषु सर्वेषु मार्गेषु नाम भगवतः नाम अभावः भवति। ||२०||

ਘਰ ਦਰ ਫਿਰਿ ਥਾਕੀ ਬਹੁਤੇਰੇ ॥
घर दर फिरि थाकी बहुतेरे ॥

असंख्यातद्वारेषु गृहेषु च भ्रमन् अहं श्रान्तः अभवम् ।

ਜਾਤਿ ਅਸੰਖ ਅੰਤ ਨਹੀ ਮੇਰੇ ॥
जाति असंख अंत नही मेरे ॥

मम अवताराः असंख्याः, सीमाहीनाः।

ਕੇਤੇ ਮਾਤ ਪਿਤਾ ਸੁਤ ਧੀਆ ॥
केते मात पिता सुत धीआ ॥

एतावन्तः मातरः पितरः पुत्रकन्याश्च मम ।

ਕੇਤੇ ਗੁਰ ਚੇਲੇ ਫੁਨਿ ਹੂਆ ॥
केते गुर चेले फुनि हूआ ॥

मम एतावन्तः गुरुशिष्याः अभवन्।

ਕਾਚੇ ਗੁਰ ਤੇ ਮੁਕਤਿ ਨ ਹੂਆ ॥
काचे गुर ते मुकति न हूआ ॥

मिथ्यागुरुद्वारा मुक्तिः न लभ्यते।

ਕੇਤੀ ਨਾਰਿ ਵਰੁ ਏਕੁ ਸਮਾਲਿ ॥
केती नारि वरु एकु समालि ॥

एकपतिनाथस्य एतावन्तः वधूः सन्ति - एतत् विचार्यताम्।

ਗੁਰਮੁਖਿ ਮਰਣੁ ਜੀਵਣੁ ਪ੍ਰਭ ਨਾਲਿ ॥
गुरमुखि मरणु जीवणु प्रभ नालि ॥

गुरमुखः म्रियते, ईश्वरेण सह वसति च।

ਦਹ ਦਿਸ ਢੂਢਿ ਘਰੈ ਮਹਿ ਪਾਇਆ ॥
दह दिस ढूढि घरै महि पाइआ ॥

दश दिक्षु अन्वेष्य तं स्वगृहान्तरे लब्धम् ।

ਮੇਲੁ ਭਇਆ ਸਤਿਗੁਰੂ ਮਿਲਾਇਆ ॥੨੧॥
मेलु भइआ सतिगुरू मिलाइआ ॥२१॥

अहं तं मिलितवान्; सत्यगुरुः मां तस्य मिलनार्थं नेतवान्। ||२१||

ਗੁਰਮੁਖਿ ਗਾਵੈ ਗੁਰਮੁਖਿ ਬੋਲੈ ॥
गुरमुखि गावै गुरमुखि बोलै ॥

गुरमुखः गायति, गुरमुखः च वदति।

ਗੁਰਮੁਖਿ ਤੋਲਿ ਤੁੋਲਾਵੈ ਤੋਲੈ ॥
गुरमुखि तोलि तुोलावै तोलै ॥

गुरमुखः भगवतः मूल्यं मूल्याङ्कयति, अन्येषां अपि तस्य मूल्याङ्कनार्थं प्रेरयति।

ਗੁਰਮੁਖਿ ਆਵੈ ਜਾਇ ਨਿਸੰਗੁ ॥
गुरमुखि आवै जाइ निसंगु ॥

गुरमुखः निर्भयेन आगच्छति गच्छति च।

ਪਰਹਰਿ ਮੈਲੁ ਜਲਾਇ ਕਲੰਕੁ ॥
परहरि मैलु जलाइ कलंकु ॥

तस्य मलिनता हृता, तस्य कलङ्काः दग्धाः भवन्ति।

ਗੁਰਮੁਖਿ ਨਾਦ ਬੇਦ ਬੀਚਾਰੁ ॥
गुरमुखि नाद बेद बीचारु ॥

गुरमुखः स्ववेदानां कृते नादस्य ध्वनिप्रवाहस्य चिन्तनं करोति।

ਗੁਰਮੁਖਿ ਮਜਨੁ ਚਜੁ ਅਚਾਰੁ ॥
गुरमुखि मजनु चजु अचारु ॥

गुरमुखस्य शुद्धिस्नानं सत्कर्मानुष्ठानम् |

ਗੁਰਮੁਖਿ ਸਬਦੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਸਾਰੁ ॥
गुरमुखि सबदु अंम्रितु है सारु ॥

गुरमुखस्य कृते शाबादः सर्वोत्तमः अम्ब्रोसियल अमृतः अस्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਵੈ ਪਾਰੁ ॥੨੨॥
नानक गुरमुखि पावै पारु ॥२२॥

हे नानक गुरमुख तरति । ||२२||

ਚੰਚਲੁ ਚੀਤੁ ਨ ਰਹਈ ਠਾਇ ॥
चंचलु चीतु न रहई ठाइ ॥

चपलं चैतन्यं न स्थिरं तिष्ठति।

ਚੋਰੀ ਮਿਰਗੁ ਅੰਗੂਰੀ ਖਾਇ ॥
चोरी मिरगु अंगूरी खाइ ॥

मृगः हरित-अङ्कुरं गुप्तरूपेण निकृन्तति।

ਚਰਨ ਕਮਲ ਉਰ ਧਾਰੇ ਚੀਤ ॥
चरन कमल उर धारे चीत ॥

हृदये चैतन्ये च यः भगवतः चरणाम्बुजं निक्षिपति

ਚਿਰੁ ਜੀਵਨੁ ਚੇਤਨੁ ਨਿਤ ਨੀਤ ॥
चिरु जीवनु चेतनु नित नीत ॥

दीर्घायुः, सर्वदा भगवन्तं स्मरन्।

ਚਿੰਤਤ ਹੀ ਦੀਸੈ ਸਭੁ ਕੋਇ ॥
चिंतत ही दीसै सभु कोइ ॥

सर्वेषां चिन्ता, चिन्ता च भवति।

ਚੇਤਹਿ ਏਕੁ ਤਹੀ ਸੁਖੁ ਹੋਇ ॥
चेतहि एकु तही सुखु होइ ॥

स एव शान्तिं लभते, यः एकेश्वरं चिन्तयति।

ਚਿਤਿ ਵਸੈ ਰਾਚੈ ਹਰਿ ਨਾਇ ॥
चिति वसै राचै हरि नाइ ॥

यदा चैतन्ये वसति भगवान् नाम्नि लीनः भवति ।

ਮੁਕਤਿ ਭਇਆ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥੨੩॥
मुकति भइआ पति सिउ घरि जाइ ॥२३॥

एकः मुक्तः, मानेन गृहं प्रत्यागच्छति। ||२३||

ਛੀਜੈ ਦੇਹ ਖੁਲੈ ਇਕ ਗੰਢਿ ॥
छीजै देह खुलै इक गंढि ॥

शरीरं पतति, यदा एकः ग्रन्थिः विमुक्तः भवति।

ਛੇਆ ਨਿਤ ਦੇਖਹੁ ਜਗਿ ਹੰਢਿ ॥
छेआ नित देखहु जगि हंढि ॥

पश्यन्तु, जगत् क्षीणं भवति; सर्वथा नष्टं भविष्यति।

ਧੂਪ ਛਾਵ ਜੇ ਸਮ ਕਰਿ ਜਾਣੈ ॥
धूप छाव जे सम करि जाणै ॥

केवलं सूर्यप्रकाशे छायायां च समानरूपः

ਬੰਧਨ ਕਾਟਿ ਮੁਕਤਿ ਘਰਿ ਆਣੈ ॥
बंधन काटि मुकति घरि आणै ॥

तस्य बन्धनानि भग्नाः सन्ति; सः मुक्तः भूत्वा गृहं प्रत्यागच्छति।

ਛਾਇਆ ਛੂਛੀ ਜਗਤੁ ਭੁਲਾਨਾ ॥
छाइआ छूछी जगतु भुलाना ॥

माया शून्या क्षुद्रा च; सा जगत् वञ्चितवती अस्ति।

ਲਿਖਿਆ ਕਿਰਤੁ ਧੁਰੇ ਪਰਵਾਨਾ ॥
लिखिआ किरतु धुरे परवाना ॥

तादृशं दैवं पूर्वकर्मणा पूर्वनिर्धारितम्।

ਛੀਜੈ ਜੋਬਨੁ ਜਰੂਆ ਸਿਰਿ ਕਾਲੁ ॥
छीजै जोबनु जरूआ सिरि कालु ॥

यौवनं अपव्यययति; जरा मृत्युः च शिरः उपरि भ्रमति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430