अबोधं वस्तु अन्वेष्टुं ।
मया एतत् दुर्बोधं वस्तु प्राप्तम्;
मम मनः प्रकाशितं प्रबुद्धं च। ||२||
कथयति कबीरः, इदानीं अहं तं जानामि;
यतः अहं तं जानामि, मम मनः प्रसन्नं शान्तं च भवति।
मम मनः प्रसन्नं शान्तं च, तथापि, जनाः तत् न विश्वसन्ति।
ते तत् न विश्वसन्ति तर्हि अहं किं करोमि ? ||३||७||
तस्य हृदये वञ्चना अस्ति तथापि तस्य मुखे प्रज्ञावचनानि सन्ति।
त्वं मिथ्या - किमर्थं जलं मथयसि ? ||१||
किमर्थं त्वं शरीरं प्रक्षालितुं कष्टं करोषि ?
अद्यापि तव हृदयं मलिनतापूर्णम् अस्ति। ||१||विराम||
अष्टषष्टिषु तीर्थेषु लौकिका प्रक्षाल्यते,
किन्तु तदापि तस्य कटुत्वं न निष्कासितम्। ||२||
गहनचिन्तनानन्तरं कबीरः वदति,
भयावहं लोकाब्धिं तरतु मे साहाय्यं कुरु भगवन् अहङ्कारनाशक । ||३||८||
सोरत्'ः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
महापाखण्डं कृत्वा परेषां धनं लभते |
गृहं प्रत्यागत्य सः तत् स्वपत्न्याः बालकानां च उपरि अपव्ययति । ||१||
अप्रमत्तोऽपि मा वञ्चनं कुरु मनसि ।
अन्ते भवतः स्वात्मना तस्य लेखा उत्तरं दातव्यं भविष्यति। ||१||विराम||
क्षणं मुहूर्तं शरीरं क्षीणं भवति, जरा च प्रतिपादयति ।
ततः च भवतः वृद्धत्वे कश्चित् भवतः चषके जलं न पातयिष्यति। ||२||
कबीरः वदति, भवतः कोऽपि नास्ति।
किमर्थं न जपे भगवतः नाम हृदये, यदा त्वं अद्यापि युवा अस्ति। ||३||९||
शान्तं शान्तं मम सन्तो मनः इदानीं शान्तम् ।
इदं प्रतीयते यत् मया योगविज्ञानस्य किञ्चित् ज्ञातम्। ||विरामः||
गुरुणा मे छिद्रं दर्शितं, .
येन मृगः सावधानतया प्रविशति।
मया इदानीं द्वाराणि निमीलितानि, .
अप्रहृतः आकाशीयध्वनिप्रवाहः च प्रतिध्वनयति। ||१||
मम हृदय-कमलस्य कलशः जलेन पूरितः अस्ति;
मया जलं बहिः प्रक्षिप्तं, तत् ऊर्ध्वं स्थापितं च।
वदति कबीरः भगवतः विनयशीलः सेवकः, एतत् अहं जानामि।
इदानीं ज्ञात्वा मम मनः प्रसन्नं शान्तं च भवति । ||२||१०||
राग सोरत्'ः : १.
अहं तावत् क्षुधार्तोऽस्मि, भक्तिपूजां कर्तुं न शक्नोमि।
अत्र भगवन् तव माला प्रतिगृह्यताम् ।
याचयामि सन्तपादरजः |
अहं कस्यचित् किमपि ऋणी नास्मि। ||१||
कथं भगवन् त्वया सह भवेयम् ।
यदि त्वं न ददासि तदा याचिष्यामि यावद् त्वां प्राप्नोमि । ||विरामः||
अहं द्वौ किलो पिष्टौ याचयामि, .
अर्धपौण्डं च घृतं लवणं च।
अहं ताम्बूलस्य पौण्डं याचयामि, .
यत् अहं द्विवारं दिवसे खादिष्यामि। ||२||
अहं शय्यां याचयामि, चतुर्पादं, .
तकिया च गद्दा च।
अहं आत्मनः आच्छादनार्थं रजतं याचयामि।
भक्तिं तव भक्तिं प्रीत्या कुर्यात् विनयशीलः । ||३||
मम लोभः नास्ति;
तव नाम एकमेव अलङ्कारं मया कामितम्।
कबीरः वदति, मम मनः प्रसन्नं शान्तं च भवति;
इदानीं मम मनः प्रसन्नं शान्तं च कृत्वा अहं भगवन्तं ज्ञातवान्। ||४||११||
राग सोरत'ह, भक्त नाम दव जी का वचन, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदा अहं तं पश्यामि तदा अहं तस्य स्तुतिं गायामि।
ततः अहं तस्य विनयशीलः सेवकः धैर्यं प्राप्नोमि। ||१||