श्री गुरु ग्रन्थ साहिबः

पुटः - 226


ਪਰ ਘਰਿ ਚੀਤੁ ਮਨਮੁਖਿ ਡੋਲਾਇ ॥
पर घरि चीतु मनमुखि डोलाइ ॥

स्वेच्छा मनमुखं परपत्न्या प्रलोभ्यते।

ਗਲਿ ਜੇਵਰੀ ਧੰਧੈ ਲਪਟਾਇ ॥
गलि जेवरी धंधै लपटाइ ॥

पाशः कण्ठे अस्ति, सः क्षुद्रविग्रहेषु संलग्नः अस्ति ।

ਗੁਰਮੁਖਿ ਛੂਟਸਿ ਹਰਿ ਗੁਣ ਗਾਇ ॥੫॥
गुरमुखि छूटसि हरि गुण गाइ ॥५॥

गुरमुखः मुक्तः भवति, भगवतः गौरवं स्तुतिं गायन्। ||५||

ਜਿਉ ਤਨੁ ਬਿਧਵਾ ਪਰ ਕਉ ਦੇਈ ॥
जिउ तनु बिधवा पर कउ देई ॥

एकाकी विधवा अपरिचिताय स्वशरीरं ददाति;

ਕਾਮਿ ਦਾਮਿ ਚਿਤੁ ਪਰ ਵਸਿ ਸੇਈ ॥
कामि दामि चितु पर वसि सेई ॥

सा कामार्थं धनार्थं वा मनः अन्यैः नियन्त्रयितुं अनुमन्यते

ਬਿਨੁ ਪਿਰ ਤ੍ਰਿਪਤਿ ਨ ਕਬਹੂੰ ਹੋਈ ॥੬॥
बिनु पिर त्रिपति न कबहूं होई ॥६॥

, परन्तु भर्त्रा विना सा कदापि न तृप्ता भवति। ||६||

ਪੜਿ ਪੜਿ ਪੋਥੀ ਸਿੰਮ੍ਰਿਤਿ ਪਾਠਾ ॥
पड़ि पड़ि पोथी सिंम्रिति पाठा ॥

पठितुं, पठितुं, अध्येतुं च शक्नुथ,

ਬੇਦ ਪੁਰਾਣ ਪੜੈ ਸੁਣਿ ਥਾਟਾ ॥
बेद पुराण पड़ै सुणि थाटा ॥

सिमृतयः वेदाः पुराणाः च;

ਬਿਨੁ ਰਸ ਰਾਤੇ ਮਨੁ ਬਹੁ ਨਾਟਾ ॥੭॥
बिनु रस राते मनु बहु नाटा ॥७॥

भगवत्तत्त्वेन ओतप्रोतं विना तु मनः अनन्तं भ्रमति। ||७||

ਜਿਉ ਚਾਤ੍ਰਿਕ ਜਲ ਪ੍ਰੇਮ ਪਿਆਸਾ ॥
जिउ चात्रिक जल प्रेम पिआसा ॥

यथा वृष्टिबिन्दवं तृष्णां कुर्वन् वर्षपक्षी ।

ਜਿਉ ਮੀਨਾ ਜਲ ਮਾਹਿ ਉਲਾਸਾ ॥
जिउ मीना जल माहि उलासा ॥

यथा च मत्स्याः जले रमन्ते,

ਨਾਨਕ ਹਰਿ ਰਸੁ ਪੀ ਤ੍ਰਿਪਤਾਸਾ ॥੮॥੧੧॥
नानक हरि रसु पी त्रिपतासा ॥८॥११॥

नानकः भगवतः उदात्ततत्त्वेन तृप्तः भवति। ||८||११||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਹਠੁ ਕਰਿ ਮਰੈ ਨ ਲੇਖੈ ਪਾਵੈ ॥
हठु करि मरै न लेखै पावै ॥

हठेन म्रियते न अनुमोदितः स्यात्,

ਵੇਸ ਕਰੈ ਬਹੁ ਭਸਮ ਲਗਾਵੈ ॥
वेस करै बहु भसम लगावै ॥

धर्मवस्त्रधारिणोऽपि भस्मेन सर्वशरीरं लेपयेत्।

ਨਾਮੁ ਬਿਸਾਰਿ ਬਹੁਰਿ ਪਛੁਤਾਵੈ ॥੧॥
नामु बिसारि बहुरि पछुतावै ॥१॥

नाम भगवतः नाम विस्मृत्य अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छति। ||१||

ਤੂੰ ਮਨਿ ਹਰਿ ਜੀਉ ਤੂੰ ਮਨਿ ਸੂਖ ॥
तूं मनि हरि जीउ तूं मनि सूख ॥

विश्वासं कुरु प्रिये भगवन्तं मनःशान्तिं प्राप्स्यसि ।

ਨਾਮੁ ਬਿਸਾਰਿ ਸਹਹਿ ਜਮ ਦੂਖ ॥੧॥ ਰਹਾਉ ॥
नामु बिसारि सहहि जम दूख ॥१॥ रहाउ ॥

नाम विस्मृत्य मृत्युदुःखं सहतव्यं भविष्यति। ||१||विराम||

ਚੋਆ ਚੰਦਨ ਅਗਰ ਕਪੂਰਿ ॥
चोआ चंदन अगर कपूरि ॥

कस्तूरीचन्दनकर्पूरगन्धः ।

ਮਾਇਆ ਮਗਨੁ ਪਰਮ ਪਦੁ ਦੂਰਿ ॥
माइआ मगनु परम पदु दूरि ॥

माया च मद्यं, परमगौरवदशाद् दूरं नयति।

ਨਾਮਿ ਬਿਸਾਰਿਐ ਸਭੁ ਕੂੜੋ ਕੂਰਿ ॥੨॥
नामि बिसारिऐ सभु कूड़ो कूरि ॥२॥

नाम विस्मृत्य सर्वेषु मिथ्यासु सर्वेषु मिथ्यातमः भवति । ||२||

ਨੇਜੇ ਵਾਜੇ ਤਖਤਿ ਸਲਾਮੁ ॥
नेजे वाजे तखति सलामु ॥

शूलं खड्गं च गमनदलसिंहासनं परनमनं च

ਅਧਕੀ ਤ੍ਰਿਸਨਾ ਵਿਆਪੈ ਕਾਮੁ ॥
अधकी त्रिसना विआपै कामु ॥

केवलं तस्य इच्छां वर्धयन्तु; सः मैथुनकामनिमग्नः भवति।

ਬਿਨੁ ਹਰਿ ਜਾਚੇ ਭਗਤਿ ਨ ਨਾਮੁ ॥੩॥
बिनु हरि जाचे भगति न नामु ॥३॥

भगवन्तं अन्विष्य न भक्तिपूजा न च नाम लभ्यते । ||३||

ਵਾਦਿ ਅਹੰਕਾਰਿ ਨਾਹੀ ਪ੍ਰਭ ਮੇਲਾ ॥
वादि अहंकारि नाही प्रभ मेला ॥

ईश्वरेण सह संयोगः तर्कैः अहङ्कारेण च न लभ्यते।

ਮਨੁ ਦੇ ਪਾਵਹਿ ਨਾਮੁ ਸੁਹੇਲਾ ॥
मनु दे पावहि नामु सुहेला ॥

मनः अर्पणेन तु नाम आरामः प्राप्यते।

ਦੂਜੈ ਭਾਇ ਅਗਿਆਨੁ ਦੁਹੇਲਾ ॥੪॥
दूजै भाइ अगिआनु दुहेला ॥४॥

द्वन्द्वाज्ञानप्रेमेण त्वं दुःखं प्राप्स्यसि। ||४||

ਬਿਨੁ ਦਮ ਕੇ ਸਉਦਾ ਨਹੀ ਹਾਟ ॥
बिनु दम के सउदा नही हाट ॥

धनं विना भण्डारे किमपि क्रेतुं न शक्यते ।

ਬਿਨੁ ਬੋਹਿਥ ਸਾਗਰ ਨਹੀ ਵਾਟ ॥
बिनु बोहिथ सागर नही वाट ॥

नौका विना त्वं समुद्रं लङ्घयितुं न शक्नोषि ।

ਬਿਨੁ ਗੁਰ ਸੇਵੇ ਘਾਟੇ ਘਾਟਿ ॥੫॥
बिनु गुर सेवे घाटे घाटि ॥५॥

गुरुसेवां विना सर्वं नष्टं भवति। ||५||

ਤਿਸ ਕਉ ਵਾਹੁ ਵਾਹੁ ਜਿ ਵਾਟ ਦਿਖਾਵੈ ॥
तिस कउ वाहु वाहु जि वाट दिखावै ॥

वाहो ! वाहो ! - जय, अश्म, यः अस्मान् मार्गं दर्शयति।

ਤਿਸ ਕਉ ਵਾਹੁ ਵਾਹੁ ਜਿ ਸਬਦੁ ਸੁਣਾਵੈ ॥
तिस कउ वाहु वाहु जि सबदु सुणावै ॥

वाहो ! वाहो ! - जय, जय, शबादस्य वचनं यः उपदिशति।

ਤਿਸ ਕਉ ਵਾਹੁ ਵਾਹੁ ਜਿ ਮੇਲਿ ਮਿਲਾਵੈ ॥੬॥
तिस कउ वाहु वाहु जि मेलि मिलावै ॥६॥

वाहो ! वाहो ! - जय, जय, भगवतः संयोगे मां एकीकृत्य। ||६||

ਵਾਹੁ ਵਾਹੁ ਤਿਸ ਕਉ ਜਿਸ ਕਾ ਇਹੁ ਜੀਉ ॥
वाहु वाहु तिस कउ जिस का इहु जीउ ॥

वाहो ! वाहो ! - जय, जय, यस्य अस्य आत्मानः रक्षकः अस्ति।

ਗੁਰਸਬਦੀ ਮਥਿ ਅੰਮ੍ਰਿਤੁ ਪੀਉ ॥
गुरसबदी मथि अंम्रितु पीउ ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन अस्य अम्ब्रोसियल अमृतस्य चिन्तनं कुर्वन्तु।

ਨਾਮ ਵਡਾਈ ਤੁਧੁ ਭਾਣੈ ਦੀਉ ॥੭॥
नाम वडाई तुधु भाणै दीउ ॥७॥

गौरवमाहात्म्यमाहात्म्यं नाम तव इच्छानुसारेण दीयते। ||७||

ਨਾਮ ਬਿਨਾ ਕਿਉ ਜੀਵਾ ਮਾਇ ॥
नाम बिना किउ जीवा माइ ॥

नाम विना कथं जीविष्यामि मातः |

ਅਨਦਿਨੁ ਜਪਤੁ ਰਹਉ ਤੇਰੀ ਸਰਣਾਇ ॥
अनदिनु जपतु रहउ तेरी सरणाइ ॥

रात्रौ दिवा च जपामि; अहं तव अभयारण्यस्य रक्षणे एव तिष्ठामि।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਪਤਿ ਪਾਇ ॥੮॥੧੨॥
नानक नामि रते पति पाइ ॥८॥१२॥

नानके नामानुरूपे मानं लभते। ||८||१२||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਹਉਮੈ ਕਰਤ ਭੇਖੀ ਨਹੀ ਜਾਨਿਆ ॥
हउमै करत भेखी नही जानिआ ॥

अहङ्कारं कुर्वन् धर्मवस्त्रधारिणापि भगवान् न ज्ञायते।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਵਿਰਲੇ ਮਨੁ ਮਾਨਿਆ ॥੧॥
गुरमुखि भगति विरले मनु मानिआ ॥१॥

कथं दुर्लभः स गुरमुखः भक्तिपूजने मनः समर्पयति। ||१||

ਹਉ ਹਉ ਕਰਤ ਨਹੀ ਸਚੁ ਪਾਈਐ ॥
हउ हउ करत नही सचु पाईऐ ॥

अहंकारे स्वार्थे दम्भे कृतैः कर्मभिः सत्येश्वरः न लभ्यते।

ਹਉਮੈ ਜਾਇ ਪਰਮ ਪਦੁ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
हउमै जाइ परम पदु पाईऐ ॥१॥ रहाउ ॥

अहङ्कारः यदा प्रयाति तदा परमगौरवस्य अवस्था लभ्यते। ||१||विराम||

ਹਉਮੈ ਕਰਿ ਰਾਜੇ ਬਹੁ ਧਾਵਹਿ ॥
हउमै करि राजे बहु धावहि ॥

अहङ्कारं कुर्वन्ति राजानः सर्वविधं अभियानं कुर्वन्ति ।

ਹਉਮੈ ਖਪਹਿ ਜਨਮਿ ਮਰਿ ਆਵਹਿ ॥੨॥
हउमै खपहि जनमि मरि आवहि ॥२॥

किन्तु तेषां अहङ्कारेण ते नष्टाः भवन्ति; ते म्रियन्ते, केवलं पुनः पुनः पुनः जन्म प्राप्तुं। ||२||

ਹਉਮੈ ਨਿਵਰੈ ਗੁਰਸਬਦੁ ਵੀਚਾਰੈ ॥
हउमै निवरै गुरसबदु वीचारै ॥

अहंकारः गुरुशब्दस्य वचनस्य चिन्तनेन एव अभिभूतः भवति।

ਚੰਚਲ ਮਤਿ ਤਿਆਗੈ ਪੰਚ ਸੰਘਾਰੈ ॥੩॥
चंचल मति तिआगै पंच संघारै ॥३॥

चपलं मनः निरुध्य पञ्च रागान् वशयति । ||३||

ਅੰਤਰਿ ਸਾਚੁ ਸਹਜ ਘਰਿ ਆਵਹਿ ॥
अंतरि साचु सहज घरि आवहि ॥

आत्मनः अन्तः गहने सत्येश्वरेण सह आकाशभवनं सहजतया लभ्यते।

ਰਾਜਨੁ ਜਾਣਿ ਪਰਮ ਗਤਿ ਪਾਵਹਿ ॥੪॥
राजनु जाणि परम गति पावहि ॥४॥

सार्वभौमं विज्ञाय परमगौरवदशा लभ्यते। ||४||

ਸਚੁ ਕਰਣੀ ਗੁਰੁ ਭਰਮੁ ਚੁਕਾਵੈ ॥
सचु करणी गुरु भरमु चुकावै ॥

गुरुः सन्देहं प्रहरति येषां कर्म सत्यम् |

ਨਿਰਭਉ ਕੈ ਘਰਿ ਤਾੜੀ ਲਾਵੈ ॥੫॥
निरभउ कै घरि ताड़ी लावै ॥५॥

ते अभयस्य भगवतः गृहे एव ध्यानं केन्द्रीकुर्वन्ति। ||५||

ਹਉ ਹਉ ਕਰਿ ਮਰਣਾ ਕਿਆ ਪਾਵੈ ॥
हउ हउ करि मरणा किआ पावै ॥

अहङ्कारे स्वार्थे अभिमाने च ये वर्तन्ते ते म्रियन्ते; किं लभन्ते ?

ਪੂਰਾ ਗੁਰੁ ਭੇਟੇ ਸੋ ਝਗਰੁ ਚੁਕਾਵੈ ॥੬॥
पूरा गुरु भेटे सो झगरु चुकावै ॥६॥

ये सिद्धगुरुं मिलन्ति ते सर्वविग्रहेभ्यः मुक्ताः भवन्ति। ||६||

ਜੇਤੀ ਹੈ ਤੇਤੀ ਕਿਹੁ ਨਾਹੀ ॥
जेती है तेती किहु नाही ॥

यत् विद्यते, तत् वस्तुतः किमपि नास्ति।

ਗੁਰਮੁਖਿ ਗਿਆਨ ਭੇਟਿ ਗੁਣ ਗਾਹੀ ॥੭॥
गुरमुखि गिआन भेटि गुण गाही ॥७॥

गुरुतः आध्यात्मिकं प्रज्ञां प्राप्य ईश्वरस्य महिमा गायामि। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430