स्वेच्छा मनमुखं परपत्न्या प्रलोभ्यते।
पाशः कण्ठे अस्ति, सः क्षुद्रविग्रहेषु संलग्नः अस्ति ।
गुरमुखः मुक्तः भवति, भगवतः गौरवं स्तुतिं गायन्। ||५||
एकाकी विधवा अपरिचिताय स्वशरीरं ददाति;
सा कामार्थं धनार्थं वा मनः अन्यैः नियन्त्रयितुं अनुमन्यते
, परन्तु भर्त्रा विना सा कदापि न तृप्ता भवति। ||६||
पठितुं, पठितुं, अध्येतुं च शक्नुथ,
सिमृतयः वेदाः पुराणाः च;
भगवत्तत्त्वेन ओतप्रोतं विना तु मनः अनन्तं भ्रमति। ||७||
यथा वृष्टिबिन्दवं तृष्णां कुर्वन् वर्षपक्षी ।
यथा च मत्स्याः जले रमन्ते,
नानकः भगवतः उदात्ततत्त्वेन तृप्तः भवति। ||८||११||
गौरी, प्रथम मेहल : १.
हठेन म्रियते न अनुमोदितः स्यात्,
धर्मवस्त्रधारिणोऽपि भस्मेन सर्वशरीरं लेपयेत्।
नाम भगवतः नाम विस्मृत्य अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छति। ||१||
विश्वासं कुरु प्रिये भगवन्तं मनःशान्तिं प्राप्स्यसि ।
नाम विस्मृत्य मृत्युदुःखं सहतव्यं भविष्यति। ||१||विराम||
कस्तूरीचन्दनकर्पूरगन्धः ।
माया च मद्यं, परमगौरवदशाद् दूरं नयति।
नाम विस्मृत्य सर्वेषु मिथ्यासु सर्वेषु मिथ्यातमः भवति । ||२||
शूलं खड्गं च गमनदलसिंहासनं परनमनं च
केवलं तस्य इच्छां वर्धयन्तु; सः मैथुनकामनिमग्नः भवति।
भगवन्तं अन्विष्य न भक्तिपूजा न च नाम लभ्यते । ||३||
ईश्वरेण सह संयोगः तर्कैः अहङ्कारेण च न लभ्यते।
मनः अर्पणेन तु नाम आरामः प्राप्यते।
द्वन्द्वाज्ञानप्रेमेण त्वं दुःखं प्राप्स्यसि। ||४||
धनं विना भण्डारे किमपि क्रेतुं न शक्यते ।
नौका विना त्वं समुद्रं लङ्घयितुं न शक्नोषि ।
गुरुसेवां विना सर्वं नष्टं भवति। ||५||
वाहो ! वाहो ! - जय, अश्म, यः अस्मान् मार्गं दर्शयति।
वाहो ! वाहो ! - जय, जय, शबादस्य वचनं यः उपदिशति।
वाहो ! वाहो ! - जय, जय, भगवतः संयोगे मां एकीकृत्य। ||६||
वाहो ! वाहो ! - जय, जय, यस्य अस्य आत्मानः रक्षकः अस्ति।
गुरुस्य शबादस्य वचनस्य माध्यमेन अस्य अम्ब्रोसियल अमृतस्य चिन्तनं कुर्वन्तु।
गौरवमाहात्म्यमाहात्म्यं नाम तव इच्छानुसारेण दीयते। ||७||
नाम विना कथं जीविष्यामि मातः |
रात्रौ दिवा च जपामि; अहं तव अभयारण्यस्य रक्षणे एव तिष्ठामि।
नानके नामानुरूपे मानं लभते। ||८||१२||
गौरी, प्रथम मेहल : १.
अहङ्कारं कुर्वन् धर्मवस्त्रधारिणापि भगवान् न ज्ञायते।
कथं दुर्लभः स गुरमुखः भक्तिपूजने मनः समर्पयति। ||१||
अहंकारे स्वार्थे दम्भे कृतैः कर्मभिः सत्येश्वरः न लभ्यते।
अहङ्कारः यदा प्रयाति तदा परमगौरवस्य अवस्था लभ्यते। ||१||विराम||
अहङ्कारं कुर्वन्ति राजानः सर्वविधं अभियानं कुर्वन्ति ।
किन्तु तेषां अहङ्कारेण ते नष्टाः भवन्ति; ते म्रियन्ते, केवलं पुनः पुनः पुनः जन्म प्राप्तुं। ||२||
अहंकारः गुरुशब्दस्य वचनस्य चिन्तनेन एव अभिभूतः भवति।
चपलं मनः निरुध्य पञ्च रागान् वशयति । ||३||
आत्मनः अन्तः गहने सत्येश्वरेण सह आकाशभवनं सहजतया लभ्यते।
सार्वभौमं विज्ञाय परमगौरवदशा लभ्यते। ||४||
गुरुः सन्देहं प्रहरति येषां कर्म सत्यम् |
ते अभयस्य भगवतः गृहे एव ध्यानं केन्द्रीकुर्वन्ति। ||५||
अहङ्कारे स्वार्थे अभिमाने च ये वर्तन्ते ते म्रियन्ते; किं लभन्ते ?
ये सिद्धगुरुं मिलन्ति ते सर्वविग्रहेभ्यः मुक्ताः भवन्ति। ||६||
यत् विद्यते, तत् वस्तुतः किमपि नास्ति।
गुरुतः आध्यात्मिकं प्रज्ञां प्राप्य ईश्वरस्य महिमा गायामि। ||७||