श्री गुरु ग्रन्थ साहिबः

पुटः - 370


ਰਾਖੁ ਸਰਣਿ ਜਗਦੀਸੁਰ ਪਿਆਰੇ ਮੋਹਿ ਸਰਧਾ ਪੂਰਿ ਹਰਿ ਗੁਸਾਈ ॥
राखु सरणि जगदीसुर पिआरे मोहि सरधा पूरि हरि गुसाई ॥

रक्षे मां रक्षे विश्वगुरुप्रिय; श्रद्धा मम संसारेश्वर |

ਜਨ ਨਾਨਕ ਕੈ ਮਨਿ ਅਨਦੁ ਹੋਤ ਹੈ ਹਰਿ ਦਰਸਨੁ ਨਿਮਖ ਦਿਖਾਈ ॥੨॥੩੯॥੧੩॥੧੫॥੬੭॥
जन नानक कै मनि अनदु होत है हरि दरसनु निमख दिखाई ॥२॥३९॥१३॥१५॥६७॥

सेवकस्य नानकस्य मनः आनन्देन परिपूर्णं भवति, यदा सः भगवतः दर्शनस्य भगवतः दर्शनं क्षणमात्रमपि पश्यति। ||२||३९||१३||१५||६७||

ਰਾਗੁ ਆਸਾ ਘਰੁ ੨ ਮਹਲਾ ੫ ॥
रागु आसा घरु २ महला ५ ॥

राग आस, द्वितीय सदन, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਨਿ ਲਾਈ ਪ੍ਰੀਤਿ ਸੋਈ ਫਿਰਿ ਖਾਇਆ ॥
जिनि लाई प्रीति सोई फिरि खाइआ ॥

यः तां प्रेम करोति, सः अन्ते भक्षितः भवति।

ਜਿਨਿ ਸੁਖਿ ਬੈਠਾਲੀ ਤਿਸੁ ਭਉ ਬਹੁਤੁ ਦਿਖਾਇਆ ॥
जिनि सुखि बैठाली तिसु भउ बहुतु दिखाइआ ॥

यः तां आरामेन उपविशति, सः तया सर्वथा भीतः भवति।

ਭਾਈ ਮੀਤ ਕੁਟੰਬ ਦੇਖਿ ਬਿਬਾਦੇ ॥
भाई मीत कुटंब देखि बिबादे ॥

भ्रातरः मित्राणि परिवारजनाश्च तां दृष्ट्वा विवादं कुर्वन्ति।

ਹਮ ਆਈ ਵਸਗਤਿ ਗੁਰ ਪਰਸਾਦੇ ॥੧॥
हम आई वसगति गुर परसादे ॥१॥

सा तु मम वशं प्राप्ता, गुरुप्रसादेन। ||१||

ਐਸਾ ਦੇਖਿ ਬਿਮੋਹਿਤ ਹੋਏ ॥
ऐसा देखि बिमोहित होए ॥

तां दृष्ट्वा सर्वे मोहिताः भवन्ति।

ਸਾਧਿਕ ਸਿਧ ਸੁਰਦੇਵ ਮਨੁਖਾ ਬਿਨੁ ਸਾਧੂ ਸਭਿ ਧ੍ਰੋਹਨਿ ਧ੍ਰੋਹੇ ॥੧॥ ਰਹਾਉ ॥
साधिक सिध सुरदेव मनुखा बिनु साधू सभि ध्रोहनि ध्रोहे ॥१॥ रहाउ ॥

यत्राश्च सिद्धाश्च देवा देवदूत मर्त्याः | साधुं विहाय सर्वे तस्याः वञ्चनाः वञ्चिताः भवन्ति। ||१||विराम||

ਇਕਿ ਫਿਰਹਿ ਉਦਾਸੀ ਤਿਨੑ ਕਾਮਿ ਵਿਆਪੈ ॥
इकि फिरहि उदासी तिन कामि विआपै ॥

केचित्त्यागिनः परिभ्रमन्ति, किन्तु मैथुनमग्नाः ।

ਇਕਿ ਸੰਚਹਿ ਗਿਰਹੀ ਤਿਨੑ ਹੋਇ ਨ ਆਪੈ ॥
इकि संचहि गिरही तिन होइ न आपै ॥

केचन गृहस्थत्वेन धनिनः भवन्ति, परन्तु सा तेषां न भवति ।

ਇਕਿ ਸਤੀ ਕਹਾਵਹਿ ਤਿਨੑ ਬਹੁਤੁ ਕਲਪਾਵੈ ॥
इकि सती कहावहि तिन बहुतु कलपावै ॥

केचिदात्मानं दानपुरुषं वदन्ति, सा तान् घोरं पीडयति ।

ਹਮ ਹਰਿ ਰਾਖੇ ਲਗਿ ਸਤਿਗੁਰ ਪਾਵੈ ॥੨॥
हम हरि राखे लगि सतिगुर पावै ॥२॥

भगवता त्राता मां, सत्यगुरुपादसक्तेन। ||२||

ਤਪੁ ਕਰਤੇ ਤਪਸੀ ਭੂਲਾਏ ॥
तपु करते तपसी भूलाए ॥

तपस्यां कुर्वतां पश्चात्तापं सा भ्रष्टं करोति।

ਪੰਡਿਤ ਮੋਹੇ ਲੋਭਿ ਸਬਾਏ ॥
पंडित मोहे लोभि सबाए ॥

विद्वांसः पंडिताः सर्वे लोभेन प्रलोभिताः |

ਤ੍ਰੈ ਗੁਣ ਮੋਹੇ ਮੋਹਿਆ ਆਕਾਸੁ ॥
त्रै गुण मोहे मोहिआ आकासु ॥

गुणत्रयस्य लोकः प्रलोभ्यते स्वर्गः प्रलोभ्यते।

ਹਮ ਸਤਿਗੁਰ ਰਾਖੇ ਦੇ ਕਰਿ ਹਾਥੁ ॥੩॥
हम सतिगुर राखे दे करि हाथु ॥३॥

सत्यगुरुः मां तारितवान्, स्वहस्तं दत्त्वा। ||३||

ਗਿਆਨੀ ਕੀ ਹੋਇ ਵਰਤੀ ਦਾਸਿ ॥
गिआनी की होइ वरती दासि ॥

सा आध्यात्मिकज्ञानिनां दासः अस्ति।

ਕਰ ਜੋੜੇ ਸੇਵਾ ਕਰੇ ਅਰਦਾਸਿ ॥
कर जोड़े सेवा करे अरदासि ॥

संपीडिताञ्जलिं सेवते प्रार्थनां च करोति ।

ਜੋ ਤੂੰ ਕਹਹਿ ਸੁ ਕਾਰ ਕਮਾਵਾ ॥
जो तूं कहहि सु कार कमावा ॥

यत्किमपि इच्छसि तत् अहं करिष्यामि।

ਜਨ ਨਾਨਕ ਗੁਰਮੁਖ ਨੇੜਿ ਨ ਆਵਾ ॥੪॥੧॥
जन नानक गुरमुख नेड़ि न आवा ॥४॥१॥

गुरमुखं न समीपं गच्छति भृत्य नानक | ||४||१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸਸੂ ਤੇ ਪਿਰਿ ਕੀਨੀ ਵਾਖਿ ॥
ससू ते पिरि कीनी वाखि ॥

मया मम प्रियायाः वियोगः माया (श्वश्रूः) ।

ਦੇਰ ਜਿਠਾਣੀ ਮੁਈ ਦੂਖਿ ਸੰਤਾਪਿ ॥
देर जिठाणी मुई दूखि संतापि ॥

आशा इच्छा च (मम अनुजः भगिनी च) शोकेन म्रियन्ते।

ਘਰ ਕੇ ਜਿਠੇਰੇ ਕੀ ਚੂਕੀ ਕਾਣਿ ॥
घर के जिठेरे की चूकी काणि ॥

न पुनः मृत्युभयेन (मम अग्रजः) डुलति।

ਪਿਰਿ ਰਖਿਆ ਕੀਨੀ ਸੁਘੜ ਸੁਜਾਣਿ ॥੧॥
पिरि रखिआ कीनी सुघड़ सुजाणि ॥१॥

अहं सर्वज्ञेन धीमता भर्त्रा भगवता रक्षितः अस्मि। ||१||

ਸੁਨਹੁ ਲੋਕਾ ਮੈ ਪ੍ਰੇਮ ਰਸੁ ਪਾਇਆ ॥
सुनहु लोका मै प्रेम रसु पाइआ ॥

शृणु हे जना: मया प्रेमामृतम् आस्वादितम्।

ਦੁਰਜਨ ਮਾਰੇ ਵੈਰੀ ਸੰਘਾਰੇ ਸਤਿਗੁਰਿ ਮੋ ਕਉ ਹਰਿ ਨਾਮੁ ਦਿਵਾਇਆ ॥੧॥ ਰਹਾਉ ॥
दुरजन मारे वैरी संघारे सतिगुरि मो कउ हरि नामु दिवाइआ ॥१॥ रहाउ ॥

दुष्टाः मृताः, मम शत्रवः नश्यन्ति। सत्यगुरुणा मे भगवतः नाम दत्तः। ||१||विराम||

ਪ੍ਰਥਮੇ ਤਿਆਗੀ ਹਉਮੈ ਪ੍ਰੀਤਿ ॥
प्रथमे तिआगी हउमै प्रीति ॥

प्रथमं अहं स्वस्य अहङ्कारपूर्णं आत्मनः प्रेम्णः त्यागं कृतवान् ।

ਦੁਤੀਆ ਤਿਆਗੀ ਲੋਗਾ ਰੀਤਿ ॥
दुतीआ तिआगी लोगा रीति ॥

द्वितीयं, अहं जगतः मार्गान् त्यक्तवान्।

ਤ੍ਰੈ ਗੁਣ ਤਿਆਗਿ ਦੁਰਜਨ ਮੀਤ ਸਮਾਨੇ ॥
त्रै गुण तिआगि दुरजन मीत समाने ॥

गुणत्रयं परित्यज्य मित्रशत्रुसदृशं पश्यामि ।

ਤੁਰੀਆ ਗੁਣੁ ਮਿਲਿ ਸਾਧ ਪਛਾਨੇ ॥੨॥
तुरीआ गुणु मिलि साध पछाने ॥२॥

ततः च चतुर्थी आनन्दावस्था पवित्रेण मम कृते प्रकाशिता। ||२||

ਸਹਜ ਗੁਫਾ ਮਹਿ ਆਸਣੁ ਬਾਧਿਆ ॥
सहज गुफा महि आसणु बाधिआ ॥

आकाशानन्दगुहायां मया आसनं प्राप्तम् ।

ਜੋਤਿ ਸਰੂਪ ਅਨਾਹਦੁ ਵਾਜਿਆ ॥
जोति सरूप अनाहदु वाजिआ ॥

ज्योतिश्वरः आनन्दस्य अप्रहृतं रागं वादयति।

ਮਹਾ ਅਨੰਦੁ ਗੁਰਸਬਦੁ ਵੀਚਾਰਿ ॥
महा अनंदु गुरसबदु वीचारि ॥

अहं आनन्दितोऽस्मि, गुरुस्य शबदस्य वचनं चिन्तयन्।

ਪ੍ਰਿਅ ਸਿਉ ਰਾਤੀ ਧਨ ਸੋਹਾਗਣਿ ਨਾਰਿ ॥੩॥
प्रिअ सिउ राती धन सोहागणि नारि ॥३॥

मम प्रियपतिनाथेन ओतप्रोतः अहं धन्यः सुखी आत्मा वधूः। ||३||

ਜਨ ਨਾਨਕੁ ਬੋਲੇ ਬ੍ਰਹਮ ਬੀਚਾਰੁ ॥
जन नानकु बोले ब्रहम बीचारु ॥

सेवकः नानकः ईश्वरस्य प्रज्ञां जपति;

ਜੋ ਸੁਣੇ ਕਮਾਵੈ ਸੁ ਉਤਰੈ ਪਾਰਿ ॥
जो सुणे कमावै सु उतरै पारि ॥

यः शृणोति अभ्यासं च करोति, सः पारं नीतः तारितः च भवति।

ਜਨਮਿ ਨ ਮਰੈ ਨ ਆਵੈ ਨ ਜਾਇ ॥
जनमि न मरै न आवै न जाइ ॥

न जायते, न म्रियते; न आगच्छति न गच्छति।

ਹਰਿ ਸੇਤੀ ਓਹੁ ਰਹੈ ਸਮਾਇ ॥੪॥੨॥
हरि सेती ओहु रहै समाइ ॥४॥२॥

सः भगवता सह मिश्रितः तिष्ठति। ||४||२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨਿਜ ਭਗਤੀ ਸੀਲਵੰਤੀ ਨਾਰਿ ॥
निज भगती सीलवंती नारि ॥

वधूः तादृशं भक्तिं विशेषं दर्शयति, तादृशं च अनुकूलं स्वभावं धारयति।

ਰੂਪਿ ਅਨੂਪ ਪੂਰੀ ਆਚਾਰਿ ॥
रूपि अनूप पूरी आचारि ॥

तस्याः सौन्दर्यं अतुलं सिद्धं चरित्रं च ।

ਜਿਤੁ ਗ੍ਰਿਹਿ ਵਸੈ ਸੋ ਗ੍ਰਿਹੁ ਸੋਭਾਵੰਤਾ ॥
जितु ग्रिहि वसै सो ग्रिहु सोभावंता ॥

यस्मिन् गृहे सा निवसति तत् तादृशं प्रशंसनीयं गृहम्।

ਗੁਰਮੁਖਿ ਪਾਈ ਕਿਨੈ ਵਿਰਲੈ ਜੰਤਾ ॥੧॥
गुरमुखि पाई किनै विरलै जंता ॥१॥

दुर्लभाः तु गुरमुखत्वेन तां अवस्थां प्राप्नुवन्ति||१||

ਸੁਕਰਣੀ ਕਾਮਣਿ ਗੁਰ ਮਿਲਿ ਹਮ ਪਾਈ ॥
सुकरणी कामणि गुर मिलि हम पाई ॥

शुद्धकर्मात्मवधूत्वेन मया गुरुणा सह मिलितः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430