श्री गुरु ग्रन्थ साहिबः

पुटः - 131


ਤੂੰ ਵਡਾ ਤੂੰ ਊਚੋ ਊਚਾ ॥
तूं वडा तूं ऊचो ऊचा ॥

त्वं तावत् महान् असि! त्वं उच्चतमः असि!

ਤੂੰ ਬੇਅੰਤੁ ਅਤਿ ਮੂਚੋ ਮੂਚਾ ॥
तूं बेअंतु अति मूचो मूचा ॥

त्वं अनन्त असि, त्वं सर्वं असि!

ਹਉ ਕੁਰਬਾਣੀ ਤੇਰੈ ਵੰਞਾ ਨਾਨਕ ਦਾਸ ਦਸਾਵਣਿਆ ॥੮॥੧॥੩੫॥
हउ कुरबाणी तेरै वंञा नानक दास दसावणिआ ॥८॥१॥३५॥

अहं भवतः यज्ञः अस्मि। नानकः तव दासानां दासः अस्ति। ||८||१||३५||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਕਉਣੁ ਸੁ ਮੁਕਤਾ ਕਉਣੁ ਸੁ ਜੁਗਤਾ ॥
कउणु सु मुकता कउणु सु जुगता ॥

कः मुक्तः कः संयुक्तः ।

ਕਉਣੁ ਸੁ ਗਿਆਨੀ ਕਉਣੁ ਸੁ ਬਕਤਾ ॥
कउणु सु गिआनी कउणु सु बकता ॥

कः आध्यात्मिकः गुरुः, कः प्रचारकः ?

ਕਉਣੁ ਸੁ ਗਿਰਹੀ ਕਉਣੁ ਉਦਾਸੀ ਕਉਣੁ ਸੁ ਕੀਮਤਿ ਪਾਏ ਜੀਉ ॥੧॥
कउणु सु गिरही कउणु उदासी कउणु सु कीमति पाए जीउ ॥१॥

कः गृहस्थः कः संन्यासकः । भगवतः मूल्यस्य अनुमानं कः कर्तुं शक्नोति ? ||१||

ਕਿਨਿ ਬਿਧਿ ਬਾਧਾ ਕਿਨਿ ਬਿਧਿ ਛੂਟਾ ॥
किनि बिधि बाधा किनि बिधि छूटा ॥

कथं बद्धः कथं च बन्धनात् विमुच्यते ।

ਕਿਨਿ ਬਿਧਿ ਆਵਣੁ ਜਾਵਣੁ ਤੂਟਾ ॥
किनि बिधि आवणु जावणु तूटा ॥

पुनर्जन्मनि आगमनगमनचक्रात् कथं पलायते ।

ਕਉਣ ਕਰਮ ਕਉਣ ਨਿਹਕਰਮਾ ਕਉਣੁ ਸੁ ਕਹੈ ਕਹਾਏ ਜੀਉ ॥੨॥
कउण करम कउण निहकरमा कउणु सु कहै कहाए जीउ ॥२॥

कर्मवश्यो कः कर्मात्परः । कः नाम जपति, परेषां जपं प्रेरयति? ||२||

ਕਉਣੁ ਸੁ ਸੁਖੀਆ ਕਉਣੁ ਸੁ ਦੁਖੀਆ ॥
कउणु सु सुखीआ कउणु सु दुखीआ ॥

कः सुखी, कः दुःखितः?

ਕਉਣੁ ਸੁ ਸਨਮੁਖੁ ਕਉਣੁ ਵੇਮੁਖੀਆ ॥
कउणु सु सनमुखु कउणु वेमुखीआ ॥

कः सूर्यमुखत्वेन गुरुं प्रति व्यावर्तते, को च वायमुखत्वेन गुरवे निवर्तते?

ਕਿਨਿ ਬਿਧਿ ਮਿਲੀਐ ਕਿਨਿ ਬਿਧਿ ਬਿਛੁਰੈ ਇਹ ਬਿਧਿ ਕਉਣੁ ਪ੍ਰਗਟਾਏ ਜੀਉ ॥੩॥
किनि बिधि मिलीऐ किनि बिधि बिछुरै इह बिधि कउणु प्रगटाए जीउ ॥३॥

कथं भगवन्तं मिलति ? कथं तस्मात् विरह्यते ? को मम मार्गं प्रकाशयितुं शक्नोति ? ||३||

ਕਉਣੁ ਸੁ ਅਖਰੁ ਜਿਤੁ ਧਾਵਤੁ ਰਹਤਾ ॥
कउणु सु अखरु जितु धावतु रहता ॥

किं तत् वचनं येन भ्रमन्तं मनः निरुध्यते?

ਕਉਣੁ ਉਪਦੇਸੁ ਜਿਤੁ ਦੁਖੁ ਸੁਖੁ ਸਮ ਸਹਤਾ ॥
कउणु उपदेसु जितु दुखु सुखु सम सहता ॥

कानि तानि उपदेशानि येन वयं दुःखं सुखं च समानरूपेण सहेम?

ਕਉਣੁ ਸੁ ਚਾਲ ਜਿਤੁ ਪਾਰਬ੍ਰਹਮੁ ਧਿਆਏ ਕਿਨਿ ਬਿਧਿ ਕੀਰਤਨੁ ਗਾਏ ਜੀਉ ॥੪॥
कउणु सु चाल जितु पारब्रहमु धिआए किनि बिधि कीरतनु गाए जीउ ॥४॥

का सा जीवनशैली येन वयं भगवन्तं ध्यातुं आगच्छामः । कथं तस्य स्तुतिकीर्तनं गायामः ? ||४||

ਗੁਰਮੁਖਿ ਮੁਕਤਾ ਗੁਰਮੁਖਿ ਜੁਗਤਾ ॥
गुरमुखि मुकता गुरमुखि जुगता ॥

गुरमुखः मुक्तः, गुरमुखः च संबद्धः।

ਗੁਰਮੁਖਿ ਗਿਆਨੀ ਗੁਰਮੁਖਿ ਬਕਤਾ ॥
गुरमुखि गिआनी गुरमुखि बकता ॥

गुरमुखः आध्यात्मिकः गुरुः, गुरमुखः च उपदेशकः।

ਧੰਨੁ ਗਿਰਹੀ ਉਦਾਸੀ ਗੁਰਮੁਖਿ ਗੁਰਮੁਖਿ ਕੀਮਤਿ ਪਾਏ ਜੀਉ ॥੫॥
धंनु गिरही उदासी गुरमुखि गुरमुखि कीमति पाए जीउ ॥५॥

धन्यः गुरमुखः गृहस्थः संन्यस्तः | गुरमुखः भगवतः मूल्यं जानाति। ||५||

ਹਉਮੈ ਬਾਧਾ ਗੁਰਮੁਖਿ ਛੂਟਾ ॥
हउमै बाधा गुरमुखि छूटा ॥

अहङ्कारः बन्धः एव; यथा गुरमुख, एकः मुक्तः भवति।

ਗੁਰਮੁਖਿ ਆਵਣੁ ਜਾਵਣੁ ਤੂਟਾ ॥
गुरमुखि आवणु जावणु तूटा ॥

गुरमुखः पुनर्जन्मनि आगमनगमनचक्रात् पलायते।

ਗੁਰਮੁਖਿ ਕਰਮ ਗੁਰਮੁਖਿ ਨਿਹਕਰਮਾ ਗੁਰਮੁਖਿ ਕਰੇ ਸੁ ਸੁਭਾਏ ਜੀਉ ॥੬॥
गुरमुखि करम गुरमुखि निहकरमा गुरमुखि करे सु सुभाए जीउ ॥६॥

गुरमुखः सत्कर्मकर्माणि करोति, गुरमुखः कर्मात् परः। गुरमुखः यत् करोति, तत् सद्भावेन क्रियते। ||६||

ਗੁਰਮੁਖਿ ਸੁਖੀਆ ਮਨਮੁਖਿ ਦੁਖੀਆ ॥
गुरमुखि सुखीआ मनमुखि दुखीआ ॥

गुरमुखः प्रसन्नः, स्वेच्छा मनमुखः तु दुःखितः।

ਗੁਰਮੁਖਿ ਸਨਮੁਖੁ ਮਨਮੁਖਿ ਵੇਮੁਖੀਆ ॥
गुरमुखि सनमुखु मनमुखि वेमुखीआ ॥

गुरमुखः गुरुं प्रति व्यावर्तते, स्वेच्छा मनमुखः गुरुतः विमुखः भवति।

ਗੁਰਮੁਖਿ ਮਿਲੀਐ ਮਨਮੁਖਿ ਵਿਛੁਰੈ ਗੁਰਮੁਖਿ ਬਿਧਿ ਪ੍ਰਗਟਾਏ ਜੀਉ ॥੭॥
गुरमुखि मिलीऐ मनमुखि विछुरै गुरमुखि बिधि प्रगटाए जीउ ॥७॥

गुरमुखः भगवता सह संयुक्तः, मनमुखः तु तस्मात् विरक्तः। गुरमुखः मार्गं प्रकाशयति। ||७||

ਗੁਰਮੁਖਿ ਅਖਰੁ ਜਿਤੁ ਧਾਵਤੁ ਰਹਤਾ ॥
गुरमुखि अखरु जितु धावतु रहता ॥

गुरुनिर्देशः वचनं, येन भ्रमन्तं मनः संयमितं भवति।

ਗੁਰਮੁਖਿ ਉਪਦੇਸੁ ਦੁਖੁ ਸੁਖੁ ਸਮ ਸਹਤਾ ॥
गुरमुखि उपदेसु दुखु सुखु सम सहता ॥

गुरुशिक्षायाः माध्यमेन वयं दुःखं सुखं च समानरूपेण सहितुं शक्नुमः।

ਗੁਰਮੁਖਿ ਚਾਲ ਜਿਤੁ ਪਾਰਬ੍ਰਹਮੁ ਧਿਆਏ ਗੁਰਮੁਖਿ ਕੀਰਤਨੁ ਗਾਏ ਜੀਉ ॥੮॥
गुरमुखि चाल जितु पारब्रहमु धिआए गुरमुखि कीरतनु गाए जीउ ॥८॥

गुरमुखरूपेण जीवितुं जीवनशैली अस्ति येन वयं परमेश्वरस्य ध्यानं कर्तुं आगच्छामः। गुरमुखः तस्य स्तुतिकीर्तनं गायति। ||८||

ਸਗਲੀ ਬਣਤ ਬਣਾਈ ਆਪੇ ॥
सगली बणत बणाई आपे ॥

भगवान् एव सम्पूर्णं सृष्टिं सृष्टवान् ।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਥਾਪੇ ॥
आपे करे कराए थापे ॥

स्वयं करोति, अन्येषां च कर्म करोति। स्वयं स्थापयति।

ਇਕਸੁ ਤੇ ਹੋਇਓ ਅਨੰਤਾ ਨਾਨਕ ਏਕਸੁ ਮਾਹਿ ਸਮਾਏ ਜੀਉ ॥੯॥੨॥੩੬॥
इकसु ते होइओ अनंता नानक एकसु माहि समाए जीउ ॥९॥२॥३६॥

एकत्वात् सः असंख्यजनसमूहं नीतवान्। एकैकं लयन्ते पुनः नानक । ||९||२||३६||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਤਾ ਕਿਆ ਕਾੜਾ ॥
प्रभु अबिनासी ता किआ काड़ा ॥

ईश्वरः शाश्वतः अविनाशी च अस्ति, अतः कश्चित् किमर्थं चिन्तितः भवेत्?

ਹਰਿ ਭਗਵੰਤਾ ਤਾ ਜਨੁ ਖਰਾ ਸੁਖਾਲਾ ॥
हरि भगवंता ता जनु खरा सुखाला ॥

भगवान् धनिकः समृद्धः च अस्ति अतः तस्य विनयशीलः सेवकः सर्वथा सुरक्षितः अनुभवेत् ।

ਜੀਅ ਪ੍ਰਾਨ ਮਾਨ ਸੁਖਦਾਤਾ ਤੂੰ ਕਰਹਿ ਸੋਈ ਸੁਖੁ ਪਾਵਣਿਆ ॥੧॥
जीअ प्रान मान सुखदाता तूं करहि सोई सुखु पावणिआ ॥१॥

आत्मनः, जीवनस्य, मानस्य च शान्तिदाय-यथा त्वं विधायसि, अहं शान्तिं प्राप्नोमि। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਗੁਰਮੁਖਿ ਮਨਿ ਤਨਿ ਭਾਵਣਿਆ ॥
हउ वारी जीउ वारी गुरमुखि मनि तनि भावणिआ ॥

अहं यज्ञः, मे आत्मा यज्ञः, तस्मै गुरमुखाय यस्य मनः शरीरं च त्वयि प्रसन्नं भवति।

ਤੂੰ ਮੇਰਾ ਪਰਬਤੁ ਤੂੰ ਮੇਰਾ ਓਲਾ ਤੁਮ ਸੰਗਿ ਲਵੈ ਨ ਲਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
तूं मेरा परबतु तूं मेरा ओला तुम संगि लवै न लावणिआ ॥१॥ रहाउ ॥

त्वं मम पर्वतः, त्वं मम आश्रयः कवचः च। न कश्चित् भवन्तं प्रतिद्वन्द्वी कर्तुं शक्नोति। ||१||विराम||

ਤੇਰਾ ਕੀਤਾ ਜਿਸੁ ਲਾਗੈ ਮੀਠਾ ॥
तेरा कीता जिसु लागै मीठा ॥

यस्मै तव कर्म मधुरा इव भासते स व्यक्तिः ।

ਘਟਿ ਘਟਿ ਪਾਰਬ੍ਰਹਮੁ ਤਿਨਿ ਜਨਿ ਡੀਠਾ ॥
घटि घटि पारब्रहमु तिनि जनि डीठा ॥

प्रत्येकं हृदये परमेश्वरं द्रष्टुं आगच्छति।

ਥਾਨਿ ਥਨੰਤਰਿ ਤੂੰਹੈ ਤੂੰਹੈ ਇਕੋ ਇਕੁ ਵਰਤਾਵਣਿਆ ॥੨॥
थानि थनंतरि तूंहै तूंहै इको इकु वरतावणिआ ॥२॥

सर्वेषु स्थानान्तरेषु च, त्वं विद्यते। त्वमेव सर्वत्र व्याप्तः एकमात्रः प्रभुः । ||२||

ਸਗਲ ਮਨੋਰਥ ਤੂੰ ਦੇਵਣਹਾਰਾ ॥
सगल मनोरथ तूं देवणहारा ॥

त्वं मनसः सर्वकामानां पूरकः असि।

ਭਗਤੀ ਭਾਇ ਭਰੇ ਭੰਡਾਰਾ ॥
भगती भाइ भरे भंडारा ॥

प्रेमभक्त्या च तव निधिः प्रफुल्लितः अस्ति।

ਦਇਆ ਧਾਰਿ ਰਾਖੇ ਤੁਧੁ ਸੇਈ ਪੂਰੈ ਕਰਮਿ ਸਮਾਵਣਿਆ ॥੩॥
दइआ धारि राखे तुधु सेई पूरै करमि समावणिआ ॥३॥

दयायाः वर्षणं त्वं तान् रक्षसि ये सम्यक् दैवद्वारा त्वयि विलीनाः भवन्ति । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430