त्वं तावत् महान् असि! त्वं उच्चतमः असि!
त्वं अनन्त असि, त्वं सर्वं असि!
अहं भवतः यज्ञः अस्मि। नानकः तव दासानां दासः अस्ति। ||८||१||३५||
माझ, पंचम मेहलः १.
कः मुक्तः कः संयुक्तः ।
कः आध्यात्मिकः गुरुः, कः प्रचारकः ?
कः गृहस्थः कः संन्यासकः । भगवतः मूल्यस्य अनुमानं कः कर्तुं शक्नोति ? ||१||
कथं बद्धः कथं च बन्धनात् विमुच्यते ।
पुनर्जन्मनि आगमनगमनचक्रात् कथं पलायते ।
कर्मवश्यो कः कर्मात्परः । कः नाम जपति, परेषां जपं प्रेरयति? ||२||
कः सुखी, कः दुःखितः?
कः सूर्यमुखत्वेन गुरुं प्रति व्यावर्तते, को च वायमुखत्वेन गुरवे निवर्तते?
कथं भगवन्तं मिलति ? कथं तस्मात् विरह्यते ? को मम मार्गं प्रकाशयितुं शक्नोति ? ||३||
किं तत् वचनं येन भ्रमन्तं मनः निरुध्यते?
कानि तानि उपदेशानि येन वयं दुःखं सुखं च समानरूपेण सहेम?
का सा जीवनशैली येन वयं भगवन्तं ध्यातुं आगच्छामः । कथं तस्य स्तुतिकीर्तनं गायामः ? ||४||
गुरमुखः मुक्तः, गुरमुखः च संबद्धः।
गुरमुखः आध्यात्मिकः गुरुः, गुरमुखः च उपदेशकः।
धन्यः गुरमुखः गृहस्थः संन्यस्तः | गुरमुखः भगवतः मूल्यं जानाति। ||५||
अहङ्कारः बन्धः एव; यथा गुरमुख, एकः मुक्तः भवति।
गुरमुखः पुनर्जन्मनि आगमनगमनचक्रात् पलायते।
गुरमुखः सत्कर्मकर्माणि करोति, गुरमुखः कर्मात् परः। गुरमुखः यत् करोति, तत् सद्भावेन क्रियते। ||६||
गुरमुखः प्रसन्नः, स्वेच्छा मनमुखः तु दुःखितः।
गुरमुखः गुरुं प्रति व्यावर्तते, स्वेच्छा मनमुखः गुरुतः विमुखः भवति।
गुरमुखः भगवता सह संयुक्तः, मनमुखः तु तस्मात् विरक्तः। गुरमुखः मार्गं प्रकाशयति। ||७||
गुरुनिर्देशः वचनं, येन भ्रमन्तं मनः संयमितं भवति।
गुरुशिक्षायाः माध्यमेन वयं दुःखं सुखं च समानरूपेण सहितुं शक्नुमः।
गुरमुखरूपेण जीवितुं जीवनशैली अस्ति येन वयं परमेश्वरस्य ध्यानं कर्तुं आगच्छामः। गुरमुखः तस्य स्तुतिकीर्तनं गायति। ||८||
भगवान् एव सम्पूर्णं सृष्टिं सृष्टवान् ।
स्वयं करोति, अन्येषां च कर्म करोति। स्वयं स्थापयति।
एकत्वात् सः असंख्यजनसमूहं नीतवान्। एकैकं लयन्ते पुनः नानक । ||९||२||३६||
माझ, पंचम मेहलः १.
ईश्वरः शाश्वतः अविनाशी च अस्ति, अतः कश्चित् किमर्थं चिन्तितः भवेत्?
भगवान् धनिकः समृद्धः च अस्ति अतः तस्य विनयशीलः सेवकः सर्वथा सुरक्षितः अनुभवेत् ।
आत्मनः, जीवनस्य, मानस्य च शान्तिदाय-यथा त्वं विधायसि, अहं शान्तिं प्राप्नोमि। ||१||
अहं यज्ञः, मे आत्मा यज्ञः, तस्मै गुरमुखाय यस्य मनः शरीरं च त्वयि प्रसन्नं भवति।
त्वं मम पर्वतः, त्वं मम आश्रयः कवचः च। न कश्चित् भवन्तं प्रतिद्वन्द्वी कर्तुं शक्नोति। ||१||विराम||
यस्मै तव कर्म मधुरा इव भासते स व्यक्तिः ।
प्रत्येकं हृदये परमेश्वरं द्रष्टुं आगच्छति।
सर्वेषु स्थानान्तरेषु च, त्वं विद्यते। त्वमेव सर्वत्र व्याप्तः एकमात्रः प्रभुः । ||२||
त्वं मनसः सर्वकामानां पूरकः असि।
प्रेमभक्त्या च तव निधिः प्रफुल्लितः अस्ति।
दयायाः वर्षणं त्वं तान् रक्षसि ये सम्यक् दैवद्वारा त्वयि विलीनाः भवन्ति । ||३||