श्री गुरु ग्रन्थ साहिबः

पुटः - 612


ਸੁਣਿ ਮੀਤਾ ਧੂਰੀ ਕਉ ਬਲਿ ਜਾਈ ॥
सुणि मीता धूरी कउ बलि जाई ॥

शृणु मित्राणि - अहं तव पादरजसा यज्ञः अस्मि ।

ਇਹੁ ਮਨੁ ਤੇਰਾ ਭਾਈ ॥ ਰਹਾਉ ॥
इहु मनु तेरा भाई ॥ रहाउ ॥

एतत् मनः भवतः दैवभ्रातरः | ||विरामः||

ਪਾਵ ਮਲੋਵਾ ਮਲਿ ਮਲਿ ਧੋਵਾ ਇਹੁ ਮਨੁ ਤੈ ਕੂ ਦੇਸਾ ॥
पाव मलोवा मलि मलि धोवा इहु मनु तै कू देसा ॥

अहं भवतः पादौ प्रक्षालयामि, मालिशं करोमि, शोधयामि च; अहं भवद्भ्यः एतत् मनः ददामि।

ਸੁਣਿ ਮੀਤਾ ਹਉ ਤੇਰੀ ਸਰਣਾਈ ਆਇਆ ਪ੍ਰਭ ਮਿਲਉ ਦੇਹੁ ਉਪਦੇਸਾ ॥੨॥
सुणि मीता हउ तेरी सरणाई आइआ प्रभ मिलउ देहु उपदेसा ॥२॥

शृणुत मित्राणि - अहं भवतः अभयारण्यम् आगतः; मां शिक्षयतु, येन अहं परमेश् वरेण सह एकीकृतः भवेयम्। ||२||

ਮਾਨੁ ਨ ਕੀਜੈ ਸਰਣਿ ਪਰੀਜੈ ਕਰੈ ਸੁ ਭਲਾ ਮਨਾਈਐ ॥
मानु न कीजै सरणि परीजै करै सु भला मनाईऐ ॥

मा अभिमानं कुरु; तस्य अभयारण्यम् अन्वेष्टुम्, तस्य यत् किमपि करोति तत् सर्वं हितं स्वीकुरुत।

ਸੁਣਿ ਮੀਤਾ ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਨੁ ਅਰਪੀਜੈ ਇਉ ਦਰਸਨੁ ਹਰਿ ਜੀਉ ਪਾਈਐ ॥੩॥
सुणि मीता जीउ पिंडु सभु तनु अरपीजै इउ दरसनु हरि जीउ पाईऐ ॥३॥

शृणुत मित्राणि : तस्मै समर्पयन्तु आत्मानं शरीरं सर्वं च; एवं त्वं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्स्यसि। ||३||

ਭਇਓ ਅਨੁਗ੍ਰਹੁ ਪ੍ਰਸਾਦਿ ਸੰਤਨ ਕੈ ਹਰਿ ਨਾਮਾ ਹੈ ਮੀਠਾ ॥
भइओ अनुग्रहु प्रसादि संतन कै हरि नामा है मीठा ॥

सः मयि दयां कृतवान्, सन्तानाम् अनुग्रहेण; भगवतः नाम मम मधुरम् अस्ति।

ਜਨ ਨਾਨਕ ਕਉ ਗੁਰਿ ਕਿਰਪਾ ਧਾਰੀ ਸਭੁ ਅਕੁਲ ਨਿਰੰਜਨੁ ਡੀਠਾ ॥੪॥੧॥੧੨॥
जन नानक कउ गुरि किरपा धारी सभु अकुल निरंजनु डीठा ॥४॥१॥१२॥

गुरुणा सेवकं नानकं प्रति दया कृता अस्ति; अजातिममलं भगवन्तं सर्वत्र पश्यामि | ||४||१||१२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਕੋਟਿ ਬ੍ਰਹਮੰਡ ਕੋ ਠਾਕੁਰੁ ਸੁਆਮੀ ਸਰਬ ਜੀਆ ਕਾ ਦਾਤਾ ਰੇ ॥
कोटि ब्रहमंड को ठाकुरु सुआमी सरब जीआ का दाता रे ॥

ईश्वरः कोटि-कोटि-ब्रह्माण्डानां प्रभुः, स्वामी च अस्ति; सः सर्वभूतानां दाता अस्ति।

ਪ੍ਰਤਿਪਾਲੈ ਨਿਤ ਸਾਰਿ ਸਮਾਲੈ ਇਕੁ ਗੁਨੁ ਨਹੀ ਮੂਰਖਿ ਜਾਤਾ ਰੇ ॥੧॥
प्रतिपालै नित सारि समालै इकु गुनु नही मूरखि जाता रे ॥१॥

सः नित्यं सर्वभूतानां पोषणं, परिचर्या च करोति, मूर्खः तु तस्य कस्यापि गुणस्य मूल्याङ्कनं न करोति। ||१||

ਹਰਿ ਆਰਾਧਿ ਨ ਜਾਨਾ ਰੇ ॥
हरि आराधि न जाना रे ॥

आराधने भगवन्तं पूजयितुं न जानामि।

ਹਰਿ ਹਰਿ ਗੁਰੁ ਗੁਰੁ ਕਰਤਾ ਰੇ ॥
हरि हरि गुरु गुरु करता रे ॥

अहं केवलं पुनः पुनः वक्तुं शक्नोमि यत् "प्रभुः, भगवान्, गुरुः, गुरुः" इति।

ਹਰਿ ਜੀਉ ਨਾਮੁ ਪਰਿਓ ਰਾਮਦਾਸੁ ॥ ਰਹਾਉ ॥
हरि जीउ नामु परिओ रामदासु ॥ रहाउ ॥

भगवतः दासस्य नाम्ना गच्छामि प्रिये । ||विरामः||

ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾਲ ਸੁਖ ਸਾਗਰ ਸਰਬ ਘਟਾ ਭਰਪੂਰੀ ਰੇ ॥
दीन दइआल क्रिपाल सुख सागर सरब घटा भरपूरी रे ॥

दयालुः प्रभुः नम्राणां कृते दयालुः, शान्तिसागरः; सः सर्वान् हृदयान् पूरयति।

ਪੇਖਤ ਸੁਨਤ ਸਦਾ ਹੈ ਸੰਗੇ ਮੈ ਮੂਰਖ ਜਾਨਿਆ ਦੂਰੀ ਰੇ ॥੨॥
पेखत सुनत सदा है संगे मै मूरख जानिआ दूरी रे ॥२॥

पश्यति शृणोति मया सह सदा; किन्तु अहं मूर्खः अस्मि, सः दूरम् इति मन्ये। ||२||

ਹਰਿ ਬਿਅੰਤੁ ਹਉ ਮਿਤਿ ਕਰਿ ਵਰਨਉ ਕਿਆ ਜਾਨਾ ਹੋਇ ਕੈਸੋ ਰੇ ॥
हरि बिअंतु हउ मिति करि वरनउ किआ जाना होइ कैसो रे ॥

भगवान् असीमः, परन्तु अहं केवलं मम सीमान्तरे एव तस्य वर्णनं कर्तुं शक्नोमि; किं जानामि, सः कीदृशः इति विषये?

ਕਰਉ ਬੇਨਤੀ ਸਤਿਗੁਰ ਅਪੁਨੇ ਮੈ ਮੂਰਖ ਦੇਹੁ ਉਪਦੇਸੋ ਰੇ ॥੩॥
करउ बेनती सतिगुर अपुने मै मूरख देहु उपदेसो रे ॥३॥

मम सच्चे गुरुं प्रति मम प्रार्थनां समर्पयामि; अहं तावत् मूर्खः - कृपया, मां शिक्षयतु! ||३||

ਮੈ ਮੂਰਖ ਕੀ ਕੇਤਕ ਬਾਤ ਹੈ ਕੋਟਿ ਪਰਾਧੀ ਤਰਿਆ ਰੇ ॥
मै मूरख की केतक बात है कोटि पराधी तरिआ रे ॥

अहं केवलं मूर्खः अस्मि, परन्तु मम सदृशाः कोटिशो पापिनः उद्धारिताः।

ਗੁਰੁ ਨਾਨਕੁ ਜਿਨ ਸੁਣਿਆ ਪੇਖਿਆ ਸੇ ਫਿਰਿ ਗਰਭਾਸਿ ਨ ਪਰਿਆ ਰੇ ॥੪॥੨॥੧੩॥
गुरु नानकु जिन सुणिआ पेखिआ से फिरि गरभासि न परिआ रे ॥४॥२॥१३॥

ये श्रुताः, गुरुनानकं च दृष्टवन्तः, ते पुनर्जन्मगर्भे न अवतरन्ति। ||४||२||१३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਜਿਨਾ ਬਾਤ ਕੋ ਬਹੁਤੁ ਅੰਦੇਸਰੋ ਤੇ ਮਿਟੇ ਸਭਿ ਗਇਆ ॥
जिना बात को बहुतु अंदेसरो ते मिटे सभि गइआ ॥

तानि वस्तूनि यानि मम तादृशी चिन्ताम् उत्पन्नानि, तानि सर्वाणि विलुप्तानि।

ਸਹਜ ਸੈਨ ਅਰੁ ਸੁਖਮਨ ਨਾਰੀ ਊਧ ਕਮਲ ਬਿਗਸਇਆ ॥੧॥
सहज सैन अरु सुखमन नारी ऊध कमल बिगसइआ ॥१॥

अधुना, अहं शान्तिं शान्तिं च सुप्तामि, मम मनः च गहनगहनशान्तिदशायां वर्तते; मम हृदयस्य विपर्यस्तं पद्मं प्रफुल्लितम्। ||१||

ਦੇਖਹੁ ਅਚਰਜੁ ਭਇਆ ॥
देखहु अचरजु भइआ ॥

पश्यन्तु, एकः आश्चर्यजनकः चमत्कारः अभवत्!

ਜਿਹ ਠਾਕੁਰ ਕਉ ਸੁਨਤ ਅਗਾਧਿ ਬੋਧਿ ਸੋ ਰਿਦੈ ਗੁਰਿ ਦਇਆ ॥ ਰਹਾਉ ॥
जिह ठाकुर कउ सुनत अगाधि बोधि सो रिदै गुरि दइआ ॥ रहाउ ॥

स भगवान् गुरुः, यस्य प्रज्ञा अगाह्य उच्यते, सः मम हृदये, गुरुणा, निहितः अस्ति। ||विरामः||

ਜੋਇ ਦੂਤ ਮੋਹਿ ਬਹੁਤੁ ਸੰਤਾਵਤ ਤੇ ਭਇਆਨਕ ਭਇਆ ॥
जोइ दूत मोहि बहुतु संतावत ते भइआनक भइआ ॥

ये मां एतावत् पीडयन्ति स्म, ते स्वयं भीताः अभवन्।

ਕਰਹਿ ਬੇਨਤੀ ਰਾਖੁ ਠਾਕੁਰ ਤੇ ਹਮ ਤੇਰੀ ਸਰਨਇਆ ॥੨॥
करहि बेनती राखु ठाकुर ते हम तेरी सरनइआ ॥२॥

ते प्रार्थयन्ति- कृपया, अस्मान् भवतः प्रभुगुरुतः तारयतु; वयं भवतः रक्षणं याचयामः। ||२||

ਜਹ ਭੰਡਾਰੁ ਗੋਬਿੰਦ ਕਾ ਖੁਲਿਆ ਜਿਹ ਪ੍ਰਾਪਤਿ ਤਿਹ ਲਇਆ ॥
जह भंडारु गोबिंद का खुलिआ जिह प्रापति तिह लइआ ॥

जगदीश्वरस्य निधिः उद्घाटितः सति पूर्वनियताः तत् प्राप्नुवन्ति ।

ਏਕੁ ਰਤਨੁ ਮੋ ਕਉ ਗੁਰਿ ਦੀਨਾ ਮੇਰਾ ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਥਿਆ ॥੩॥
एकु रतनु मो कउ गुरि दीना मेरा मनु तनु सीतलु थिआ ॥३॥

एकं मणिं गुरुणा दत्तं, मम मनः शरीरं च शान्तं शान्तं च अभवत्। ||३||

ਏਕ ਬੂੰਦ ਗੁਰਿ ਅੰਮ੍ਰਿਤੁ ਦੀਨੋ ਤਾ ਅਟਲੁ ਅਮਰੁ ਨ ਮੁਆ ॥
एक बूंद गुरि अंम्रितु दीनो ता अटलु अमरु न मुआ ॥

गुरुणा अम्ब्रोसियलामृतस्य एकबिन्दुना आशीर्वादः दत्तः, अतः अहं स्थिरः, अचलः, अमरः च अभवम् - अहं न म्रियमाणः अस्मि।

ਭਗਤਿ ਭੰਡਾਰ ਗੁਰਿ ਨਾਨਕ ਕਉ ਸਉਪੇ ਫਿਰਿ ਲੇਖਾ ਮੂਲਿ ਨ ਲਇਆ ॥੪॥੩॥੧੪॥
भगति भंडार गुरि नानक कउ सउपे फिरि लेखा मूलि न लइआ ॥४॥३॥१४॥

भगवान् गुरुनानकं भक्तिपूजानिधिना आशीर्वादं दत्तवान्, पुनः तस्य उत्तरदायित्वं न आहूतवान्। ||४||३||१४||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਚਰਨ ਕਮਲ ਸਿਉ ਜਾ ਕਾ ਮਨੁ ਲੀਨਾ ਸੇ ਜਨ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥
चरन कमल सिउ जा का मनु लीना से जन त्रिपति अघाई ॥

भगवतः चरणकमलेषु सक्तं मनः येषां - ते विनयशीलाः सत्त्वाः तृप्ताः पूर्णाः च भवन्ति।

ਗੁਣ ਅਮੋਲ ਜਿਸੁ ਰਿਦੈ ਨ ਵਸਿਆ ਤੇ ਨਰ ਤ੍ਰਿਸਨ ਤ੍ਰਿਖਾਈ ॥੧॥
गुण अमोल जिसु रिदै न वसिआ ते नर त्रिसन त्रिखाई ॥१॥

ये तु, येषां हृदयेषु अमूल्यः गुणः न तिष्ठति - ते पुरुषाः तृषिताः अतृप्ताः च तिष्ठन्ति। ||१||

ਹਰਿ ਆਰਾਧੇ ਅਰੋਗ ਅਨਦਾਈ ॥
हरि आराधे अरोग अनदाई ॥

आराधने भगवन्तं पूजयित्वा सुखी भवति, रोगरहितः ।

ਜਿਸ ਨੋ ਵਿਸਰੈ ਮੇਰਾ ਰਾਮ ਸਨੇਹੀ ਤਿਸੁ ਲਾਖ ਬੇਦਨ ਜਣੁ ਆਈ ॥ ਰਹਾਉ ॥
जिस नो विसरै मेरा राम सनेही तिसु लाख बेदन जणु आई ॥ रहाउ ॥

यः तु मम प्रियेश्वरं विस्मरति - तं विद्धि दशसहस्राणि व्याधिभिः पीडितम्। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430