शृणु मित्राणि - अहं तव पादरजसा यज्ञः अस्मि ।
एतत् मनः भवतः दैवभ्रातरः | ||विरामः||
अहं भवतः पादौ प्रक्षालयामि, मालिशं करोमि, शोधयामि च; अहं भवद्भ्यः एतत् मनः ददामि।
शृणुत मित्राणि - अहं भवतः अभयारण्यम् आगतः; मां शिक्षयतु, येन अहं परमेश् वरेण सह एकीकृतः भवेयम्। ||२||
मा अभिमानं कुरु; तस्य अभयारण्यम् अन्वेष्टुम्, तस्य यत् किमपि करोति तत् सर्वं हितं स्वीकुरुत।
शृणुत मित्राणि : तस्मै समर्पयन्तु आत्मानं शरीरं सर्वं च; एवं त्वं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्स्यसि। ||३||
सः मयि दयां कृतवान्, सन्तानाम् अनुग्रहेण; भगवतः नाम मम मधुरम् अस्ति।
गुरुणा सेवकं नानकं प्रति दया कृता अस्ति; अजातिममलं भगवन्तं सर्वत्र पश्यामि | ||४||१||१२||
सोरत्'ह, पञ्चम मेहल: १.
ईश्वरः कोटि-कोटि-ब्रह्माण्डानां प्रभुः, स्वामी च अस्ति; सः सर्वभूतानां दाता अस्ति।
सः नित्यं सर्वभूतानां पोषणं, परिचर्या च करोति, मूर्खः तु तस्य कस्यापि गुणस्य मूल्याङ्कनं न करोति। ||१||
आराधने भगवन्तं पूजयितुं न जानामि।
अहं केवलं पुनः पुनः वक्तुं शक्नोमि यत् "प्रभुः, भगवान्, गुरुः, गुरुः" इति।
भगवतः दासस्य नाम्ना गच्छामि प्रिये । ||विरामः||
दयालुः प्रभुः नम्राणां कृते दयालुः, शान्तिसागरः; सः सर्वान् हृदयान् पूरयति।
पश्यति शृणोति मया सह सदा; किन्तु अहं मूर्खः अस्मि, सः दूरम् इति मन्ये। ||२||
भगवान् असीमः, परन्तु अहं केवलं मम सीमान्तरे एव तस्य वर्णनं कर्तुं शक्नोमि; किं जानामि, सः कीदृशः इति विषये?
मम सच्चे गुरुं प्रति मम प्रार्थनां समर्पयामि; अहं तावत् मूर्खः - कृपया, मां शिक्षयतु! ||३||
अहं केवलं मूर्खः अस्मि, परन्तु मम सदृशाः कोटिशो पापिनः उद्धारिताः।
ये श्रुताः, गुरुनानकं च दृष्टवन्तः, ते पुनर्जन्मगर्भे न अवतरन्ति। ||४||२||१३||
सोरत्'ह, पञ्चम मेहल: १.
तानि वस्तूनि यानि मम तादृशी चिन्ताम् उत्पन्नानि, तानि सर्वाणि विलुप्तानि।
अधुना, अहं शान्तिं शान्तिं च सुप्तामि, मम मनः च गहनगहनशान्तिदशायां वर्तते; मम हृदयस्य विपर्यस्तं पद्मं प्रफुल्लितम्। ||१||
पश्यन्तु, एकः आश्चर्यजनकः चमत्कारः अभवत्!
स भगवान् गुरुः, यस्य प्रज्ञा अगाह्य उच्यते, सः मम हृदये, गुरुणा, निहितः अस्ति। ||विरामः||
ये मां एतावत् पीडयन्ति स्म, ते स्वयं भीताः अभवन्।
ते प्रार्थयन्ति- कृपया, अस्मान् भवतः प्रभुगुरुतः तारयतु; वयं भवतः रक्षणं याचयामः। ||२||
जगदीश्वरस्य निधिः उद्घाटितः सति पूर्वनियताः तत् प्राप्नुवन्ति ।
एकं मणिं गुरुणा दत्तं, मम मनः शरीरं च शान्तं शान्तं च अभवत्। ||३||
गुरुणा अम्ब्रोसियलामृतस्य एकबिन्दुना आशीर्वादः दत्तः, अतः अहं स्थिरः, अचलः, अमरः च अभवम् - अहं न म्रियमाणः अस्मि।
भगवान् गुरुनानकं भक्तिपूजानिधिना आशीर्वादं दत्तवान्, पुनः तस्य उत्तरदायित्वं न आहूतवान्। ||४||३||१४||
सोरत्'ह, पञ्चम मेहल: १.
भगवतः चरणकमलेषु सक्तं मनः येषां - ते विनयशीलाः सत्त्वाः तृप्ताः पूर्णाः च भवन्ति।
ये तु, येषां हृदयेषु अमूल्यः गुणः न तिष्ठति - ते पुरुषाः तृषिताः अतृप्ताः च तिष्ठन्ति। ||१||
आराधने भगवन्तं पूजयित्वा सुखी भवति, रोगरहितः ।
यः तु मम प्रियेश्वरं विस्मरति - तं विद्धि दशसहस्राणि व्याधिभिः पीडितम्। ||विरामः||