श्री गुरु ग्रन्थ साहिबः

पुटः - 1233


ਮਨ ਰਤਿ ਨਾਮਿ ਰਤੇ ਨਿਹਕੇਵਲ ਆਦਿ ਜੁਗਾਦਿ ਦਇਆਲਾ ॥੩॥
मन रति नामि रते निहकेवल आदि जुगादि दइआला ॥३॥

मम मनः नाम प्रेम्णा ओतप्रोतम् अस्ति। अमलः प्रभुः दयालुः, कालारम्भात्, युगपर्यन्तं च। ||३||

ਮੋਹਨਿ ਮੋਹਿ ਲੀਆ ਮਨੁ ਮੋਰਾ ਬਡੈ ਭਾਗ ਲਿਵ ਲਾਗੀ ॥
मोहनि मोहि लीआ मनु मोरा बडै भाग लिव लागी ॥

मम मनः मोहितेश्वरेण मुग्धं भवति। महता सौभाग्येन अहं तस्य प्रेम्णा अनुकूलः अस्मि ।

ਸਾਚੁ ਬੀਚਾਰਿ ਕਿਲਵਿਖ ਦੁਖ ਕਾਟੇ ਮਨੁ ਨਿਰਮਲੁ ਅਨਰਾਗੀ ॥੪॥
साचु बीचारि किलविख दुख काटे मनु निरमलु अनरागी ॥४॥

सच्चिन्तयन् सच्चिन्तयन् पापदोषाववासाः सर्वे परिमार्जिताः । मम मनः तस्य प्रेम्णि शुद्धं निर्मलं च अस्ति। ||४||

ਗਹਿਰ ਗੰਭੀਰ ਸਾਗਰ ਰਤਨਾਗਰ ਅਵਰ ਨਹੀ ਅਨ ਪੂਜਾ ॥
गहिर गंभीर सागर रतनागर अवर नही अन पूजा ॥

ईश्वरः गहनः अगाधः समुद्रः, सर्वेषां रत्नानाम् स्रोतः; न कश्चित् अन्यः पूजनीयः अस्ति।

ਸਬਦੁ ਬੀਚਾਰਿ ਭਰਮ ਭਉ ਭੰਜਨੁ ਅਵਰੁ ਨ ਜਾਨਿਆ ਦੂਜਾ ॥੫॥
सबदु बीचारि भरम भउ भंजनु अवरु न जानिआ दूजा ॥५॥

शबदं संशयभयनाशकं चिन्तयामि; अन्यं किमपि न जानामि सर्वथा। ||५||

ਮਨੂਆ ਮਾਰਿ ਨਿਰਮਲ ਪਦੁ ਚੀਨਿਆ ਹਰਿ ਰਸ ਰਤੇ ਅਧਿਕਾਈ ॥
मनूआ मारि निरमल पदु चीनिआ हरि रस रते अधिकाई ॥

मनः वशीकृत्य शुद्धं स्थितिं मया अवगतम्; अहं भगवतः उदात्ततत्त्वेन सर्वथा ओतप्रोतः अस्मि।

ਏਕਸ ਬਿਨੁ ਮੈ ਅਵਰੁ ਨ ਜਾਨਾਂ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੬॥
एकस बिनु मै अवरु न जानां सतिगुरि बूझ बुझाई ॥६॥

भगवन्तं विना अन्यं न जानामि। सत्यगुरुणा एषा अवगमनं प्रदत्तम्। ||६||

ਅਗਮ ਅਗੋਚਰੁ ਅਨਾਥੁ ਅਜੋਨੀ ਗੁਰਮਤਿ ਏਕੋ ਜਾਨਿਆ ॥
अगम अगोचरु अनाथु अजोनी गुरमति एको जानिआ ॥

ईश्वरः दुर्गमः अगाह्यः, अप्रवीणः अजन्मः च अस्ति; गुरुशिक्षाद्वारा अहं एकं भगवन्तं जानामि।

ਸੁਭਰ ਭਰੇ ਨਾਹੀ ਚਿਤੁ ਡੋਲੈ ਮਨ ਹੀ ਤੇ ਮਨੁ ਮਾਨਿਆ ॥੭॥
सुभर भरे नाही चितु डोलै मन ही ते मनु मानिआ ॥७॥

अतिप्रवाहपर्यन्तं पूरितं मम चैतन्यं न भ्रमति; मनःद्वारा मम मनः प्रसन्नं शान्तं च भवति। ||७||

ਗੁਰਪਰਸਾਦੀ ਅਕਥਉ ਕਥੀਐ ਕਹਉ ਕਹਾਵੈ ਸੋਈ ॥
गुरपरसादी अकथउ कथीऐ कहउ कहावै सोई ॥

गुरुप्रसादेन अवाच्यम् वदामि; अहं वदामि यत् सः मां वक्तुं प्रेरयति।

ਨਾਨਕ ਦੀਨ ਦਇਆਲ ਹਮਾਰੇ ਅਵਰੁ ਨ ਜਾਨਿਆ ਕੋਈ ॥੮॥੨॥
नानक दीन दइआल हमारे अवरु न जानिआ कोई ॥८॥२॥

हे नानक, मम प्रभुः नम्रेषु दयालुः अस्ति; अन्यं किमपि न जानामि सर्वथा। ||८||२||

ਸਾਰਗ ਮਹਲਾ ੩ ਅਸਟਪਦੀਆ ਘਰੁ ੧ ॥
सारग महला ३ असटपदीआ घरु १ ॥

सारंग, तृतीय मेहल, अष्टपढ़ेया, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਨ ਮੇਰੇ ਹਰਿ ਕੈ ਨਾਮਿ ਵਡਾਈ ॥
मन मेरे हरि कै नामि वडाई ॥

भगवतः नाम गौरवमहामहन्मनसे ।

ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣਾ ਕੋਈ ਹਰਿ ਕੈ ਨਾਮਿ ਮੁਕਤਿ ਗਤਿ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
हरि बिनु अवरु न जाणा कोई हरि कै नामि मुकति गति पाई ॥१॥ रहाउ ॥

अहं भगवतः परं कञ्चित् न जानामि; भगवतः नामद्वारा अहं मुक्तिं मुक्तिं च प्राप्तवान्। ||१||विराम||

ਸਬਦਿ ਭਉ ਭੰਜਨੁ ਜਮਕਾਲ ਨਿਖੰਜਨੁ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਈ ॥
सबदि भउ भंजनु जमकाल निखंजनु हरि सेती लिव लाई ॥

शाबादस्य वचनस्य माध्यमेन अहं भयनाशकस्य, मृत्युदूतस्य नाशकस्य भगवते प्रेम्णा अनुकूलः अस्मि।

ਹਰਿ ਸੁਖਦਾਤਾ ਗੁਰਮੁਖਿ ਜਾਤਾ ਸਹਜੇ ਰਹਿਆ ਸਮਾਈ ॥੧॥
हरि सुखदाता गुरमुखि जाता सहजे रहिआ समाई ॥१॥

गुरमुखत्वेन शान्तिदाता भगवन्तं मया साक्षात्कृतम्; अहं तस्मिन् सहजतया लीनः तिष्ठामि। ||१||

ਭਗਤਾਂ ਕਾ ਭੋਜਨੁ ਹਰਿ ਨਾਮ ਨਿਰੰਜਨੁ ਪੈਨੑਣੁ ਭਗਤਿ ਬਡਾਈ ॥
भगतां का भोजनु हरि नाम निरंजनु पैनणु भगति बडाई ॥

भगवतः अमलं नाम तस्य भक्तानाम् आहारः अस्ति; भक्तिपूजायाः महिमा धारयन्ति।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਸਦਾ ਹਰਿ ਸੇਵਨਿ ਹਰਿ ਦਰਿ ਸੋਭਾ ਪਾਈ ॥੨॥
निज घरि वासा सदा हरि सेवनि हरि दरि सोभा पाई ॥२॥

ते स्वस्य अन्तःकरणस्य गृहे तिष्ठन्ति, ते च भगवन्तं नित्यं सेवन्ते; ते भगवतः प्राङ्गणे सम्मानिताः भवन्ति। ||२||

ਮਨਮੁਖ ਬੁਧਿ ਕਾਚੀ ਮਨੂਆ ਡੋਲੈ ਅਕਥੁ ਨ ਕਥੈ ਕਹਾਨੀ ॥
मनमुख बुधि काची मनूआ डोलै अकथु न कथै कहानी ॥

स्वेच्छया मनमुखस्य बुद्धिः मिथ्या; मनः भ्रमति, भ्रमति च, अवाच्यवाक्यं वक्तुं न शक्नोति।

ਗੁਰਮਤਿ ਨਿਹਚਲੁ ਹਰਿ ਮਨਿ ਵਸਿਆ ਅੰਮ੍ਰਿਤ ਸਾਚੀ ਬਾਨੀ ॥੩॥
गुरमति निहचलु हरि मनि वसिआ अंम्रित साची बानी ॥३॥

गुरुशिक्षां अनुसृत्य नित्यः अपरिवर्तनीयः प्रभुः मनसः अन्तः तिष्ठति; तस्य बनिस्य सत्यं वचनं अम्ब्रोसियल अमृतम् अस्ति। ||३||

ਮਨ ਕੇ ਤਰੰਗ ਸਬਦਿ ਨਿਵਾਰੇ ਰਸਨਾ ਸਹਜਿ ਸੁਭਾਈ ॥
मन के तरंग सबदि निवारे रसना सहजि सुभाई ॥

शाबादः मनसः अशांततरङ्गानाम् शान्तं करोति; जिह्वा सहजतया शान्तियुक्ता भवति।

ਸਤਿਗੁਰ ਮਿਲਿ ਰਹੀਐ ਸਦ ਅਪੁਨੇ ਜਿਨਿ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਈ ॥੪॥
सतिगुर मिलि रहीऐ सद अपुने जिनि हरि सेती लिव लाई ॥४॥

अतः भगवता प्रेम्णा अनुकूलेन भवतः सत्यगुरुना सह सदा एकीकृताः भवन्तु। ||४||

ਮਨੁ ਸਬਦਿ ਮਰੈ ਤਾ ਮੁਕਤੋ ਹੋਵੈ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਈ ॥
मनु सबदि मरै ता मुकतो होवै हरि चरणी चितु लाई ॥

यदि मर्त्यः शबादे म्रियते, तदा मुक्तः भवति; सः स्वस्य चेतनां भगवतः पादयोः केन्द्रीक्रियते।

ਹਰਿ ਸਰੁ ਸਾਗਰੁ ਸਦਾ ਜਲੁ ਨਿਰਮਲੁ ਨਾਵੈ ਸਹਜਿ ਸੁਭਾਈ ॥੫॥
हरि सरु सागरु सदा जलु निरमलु नावै सहजि सुभाई ॥५॥

प्रभुः समुद्रः अस्ति; तस्य जलं सदा शुद्धम् अस्ति। तस्मिन् यः स्नाति सः सहजतया शान्तियुक्तः भवति। ||५||

ਸਬਦੁ ਵੀਚਾਰਿ ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰੀ ॥
सबदु वीचारि सदा रंगि राते हउमै त्रिसना मारी ॥

ये शाबादं चिन्तयन्ति ते तस्य प्रेम्णा सदा ओतप्रोताः भवन्ति; तेषां अहङ्कारः कामाः च वशीकृताः भवन्ति।

ਅੰਤਰਿ ਨਿਹਕੇਵਲੁ ਹਰਿ ਰਵਿਆ ਸਭੁ ਆਤਮ ਰਾਮੁ ਮੁਰਾਰੀ ॥੬॥
अंतरि निहकेवलु हरि रविआ सभु आतम रामु मुरारी ॥६॥

शुद्धः असक्तः प्रभुः तेषां अन्तःकरणं व्याप्नोति; भगवान् परमात्मा सर्वेषु व्याप्तः अस्ति। ||६||

ਸੇਵਕ ਸੇਵਿ ਰਹੇ ਸਚਿ ਰਾਤੇ ਜੋ ਤੇਰੈ ਮਨਿ ਭਾਣੇ ॥
सेवक सेवि रहे सचि राते जो तेरै मनि भाणे ॥

तव विनयशीलाः भृत्याः त्वां सेवन्ते भगवन्; ये सत्येन ओतप्रोताः तव मनसः प्रियाः।

ਦੁਬਿਧਾ ਮਹਲੁ ਨ ਪਾਵੈ ਜਗਿ ਝੂਠੀ ਗੁਣ ਅਵਗਣ ਨ ਪਛਾਣੇ ॥੭॥
दुबिधा महलु न पावै जगि झूठी गुण अवगण न पछाणे ॥७॥

द्वैतप्रवृत्ताः भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति; लोकस्य मिथ्यास्वभावे गृहीताः पुण्यदोषयोः न विवेकं कुर्वन्ति। ||७||

ਆਪੇ ਮੇਲਿ ਲਏ ਅਕਥੁ ਕਥੀਐ ਸਚੁ ਸਬਦੁ ਸਚੁ ਬਾਣੀ ॥
आपे मेलि लए अकथु कथीऐ सचु सबदु सचु बाणी ॥

यदा भगवता अस्मान् स्वस्मिन् विलीयते तदा वयं अवाच्यवाक्यं वदामः; सत्यं शबदं सत्यं तस्य बनिवचनम्।

ਨਾਨਕ ਸਾਚੇ ਸਚਿ ਸਮਾਣੇ ਹਰਿ ਕਾ ਨਾਮੁ ਵਖਾਣੀ ॥੮॥੧॥
नानक साचे सचि समाणे हरि का नामु वखाणी ॥८॥१॥

हे नानक सत्ये सत्जनाः लीनाः भवन्ति; भगवतः नाम जपन्ति। ||८||१||

ਸਾਰਗ ਮਹਲਾ ੩ ॥
सारग महला ३ ॥

सारङ्ग, तृतीय मेहलः १.

ਮਨ ਮੇਰੇ ਹਰਿ ਕਾ ਨਾਮੁ ਅਤਿ ਮੀਠਾ ॥
मन मेरे हरि का नामु अति मीठा ॥

भगवतः नाम परमं मधुरं मनसि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430