श्री गुरु ग्रन्थ साहिबः

पुटः - 397


ਸੋ ਛੂਟੈ ਮਹਾ ਜਾਲ ਤੇ ਜਿਸੁ ਗੁਰਸਬਦੁ ਨਿਰੰਤਰਿ ॥੨॥
सो छूटै महा जाल ते जिसु गुरसबदु निरंतरि ॥२॥

ते मृत्युस्य महतः पाशात् पलायन्ते; ते गुरुशब्दवचनेन व्याप्ताः सन्ति। ||२||

ਗੁਰ ਕੀ ਮਹਿਮਾ ਕਿਆ ਕਹਾ ਗੁਰੁ ਬਿਬੇਕ ਸਤ ਸਰੁ ॥
गुर की महिमा किआ कहा गुरु बिबेक सत सरु ॥

गुरवस्य महिमा स्तुतिं कथं जपेम् | गुरुः सत्यस्य स्पष्टबोधस्य च सागरः।

ਓਹੁ ਆਦਿ ਜੁਗਾਦੀ ਜੁਗਹ ਜੁਗੁ ਪੂਰਾ ਪਰਮੇਸਰੁ ॥੩॥
ओहु आदि जुगादी जुगह जुगु पूरा परमेसरु ॥३॥

स सम्यक् परमेश्वरः आदौ युगपर्यन्तं च। ||३||

ਨਾਮੁ ਧਿਆਵਹੁ ਸਦ ਸਦਾ ਹਰਿ ਹਰਿ ਮਨੁ ਰੰਗੇ ॥
नामु धिआवहु सद सदा हरि हरि मनु रंगे ॥

नाम भगवतः नाम सदा नित्यं ध्यायन् मम मनः भगवतः प्रेम्णः हरः हरः।

ਜੀਉ ਪ੍ਰਾਣ ਧਨੁ ਗੁਰੂ ਹੈ ਨਾਨਕ ਕੈ ਸੰਗੇ ॥੪॥੨॥੧੦੪॥
जीउ प्राण धनु गुरू है नानक कै संगे ॥४॥२॥१०४॥

गुरुः मम आत्मा, मम प्राणः, मम धनं च; सदा मया सह नानक । ||४||२||१०४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸਾਈ ਅਲਖੁ ਅਪਾਰੁ ਭੋਰੀ ਮਨਿ ਵਸੈ ॥
साई अलखु अपारु भोरी मनि वसै ॥

अदृश्योऽनन्तश्च यदि मम मनसि क्षणमपि वसति ।

ਦੂਖੁ ਦਰਦੁ ਰੋਗੁ ਮਾਇ ਮੈਡਾ ਹਭੁ ਨਸੈ ॥੧॥
दूखु दरदु रोगु माइ मैडा हभु नसै ॥१॥

तदा मम सर्वाणि दुःखानि, क्लेशाः, रोगाः च विलुप्ताः भवन्ति। ||१||

ਹਉ ਵੰਞਾ ਕੁਰਬਾਣੁ ਸਾਈ ਆਪਣੇ ॥
हउ वंञा कुरबाणु साई आपणे ॥

अहं भगवतः स्वामिनः कृते बलिदानः अस्मि।

ਹੋਵੈ ਅਨਦੁ ਘਣਾ ਮਨਿ ਤਨਿ ਜਾਪਣੇ ॥੧॥ ਰਹਾਉ ॥
होवै अनदु घणा मनि तनि जापणे ॥१॥ रहाउ ॥

तं ध्यायन् मम मनसि शरीरे च महती आनन्दः प्रवहति । ||१||विराम||

ਬਿੰਦਕ ਗਾਲਿੑ ਸੁਣੀ ਸਚੇ ਤਿਸੁ ਧਣੀ ॥
बिंदक गालि सुणी सचे तिसु धणी ॥

सत्येश्वरगुरुविषये किञ्चित् वार्ता एव मया श्रुता।

ਸੂਖੀ ਹੂੰ ਸੁਖੁ ਪਾਇ ਮਾਇ ਨ ਕੀਮ ਗਣੀ ॥੨॥
सूखी हूं सुखु पाइ माइ न कीम गणी ॥२॥

सर्वशान्तिशान्तिं मया प्राप्ता मात; तस्य मूल्यं अनुमानयितुं न शक्नोमि। ||२||

ਨੈਣ ਪਸੰਦੋ ਸੋਇ ਪੇਖਿ ਮੁਸਤਾਕ ਭਈ ॥
नैण पसंदो सोइ पेखि मुसताक भई ॥

सः मम नेत्रयोः एतावत् सुन्दरः अस्ति; तं पश्यन् अहं मोहितः अभवम्।

ਮੈ ਨਿਰਗੁਣਿ ਮੇਰੀ ਮਾਇ ਆਪਿ ਲੜਿ ਲਾਇ ਲਈ ॥੩॥
मै निरगुणि मेरी माइ आपि लड़ि लाइ लई ॥३॥

व्यर्थोऽस्मि मातः; स एव मां वस्त्रस्य पार्श्वभागे सज्जीकृतवान्। ||३||

ਬੇਦ ਕਤੇਬ ਸੰਸਾਰ ਹਭਾ ਹੂੰ ਬਾਹਰਾ ॥
बेद कतेब संसार हभा हूं बाहरा ॥

सः वेदस्य, कुरानस्य, बाइबिलस्य च जगतः परः अस्ति।

ਨਾਨਕ ਕਾ ਪਾਤਿਸਾਹੁ ਦਿਸੈ ਜਾਹਰਾ ॥੪॥੩॥੧੦੫॥
नानक का पातिसाहु दिसै जाहरा ॥४॥३॥१०५॥

नानकस्य परमो राजा निहितः व्यक्तः च । ||४||३||१०५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਲਾਖ ਭਗਤ ਆਰਾਧਹਿ ਜਪਤੇ ਪੀਉ ਪੀਉ ॥
लाख भगत आराधहि जपते पीउ पीउ ॥

दशसहस्राणि भक्ताः त्वां पूजयन्ति पूजयन्ति च प्रिये प्रिये इति ।

ਕਵਨ ਜੁਗਤਿ ਮੇਲਾਵਉ ਨਿਰਗੁਣ ਬਿਖਈ ਜੀਉ ॥੧॥
कवन जुगति मेलावउ निरगुण बिखई जीउ ॥१॥

कथं मां निरर्थकं दूषितं आत्मानं संयोजयिष्यसि । ||१||

ਤੇਰੀ ਟੇਕ ਗੋਵਿੰਦ ਗੁਪਾਲ ਦਇਆਲ ਪ੍ਰਭ ॥
तेरी टेक गोविंद गुपाल दइआल प्रभ ॥

त्वमेव मम समर्थनं करुणेश्वर जगत्पते जगतः पालकः |

ਤੂੰ ਸਭਨਾ ਕੇ ਨਾਥ ਤੇਰੀ ਸ੍ਰਿਸਟਿ ਸਭ ॥੧॥ ਰਹਾਉ ॥
तूं सभना के नाथ तेरी स्रिसटि सभ ॥१॥ रहाउ ॥

त्वं सर्वेषां स्वामी असि; समग्रं सृष्टिः भवतः एव अस्ति। ||१||विराम||

ਸਦਾ ਸਹਾਈ ਸੰਤ ਪੇਖਹਿ ਸਦਾ ਹਜੂਰਿ ॥
सदा सहाई संत पेखहि सदा हजूरि ॥

त्वां नित्यं पश्यन्तः सन्तानाम् नित्यं साहाय्यः, आश्रयः च असि ।

ਨਾਮ ਬਿਹੂਨੜਿਆ ਸੇ ਮਰਨਿੑ ਵਿਸੂਰਿ ਵਿਸੂਰਿ ॥੨॥
नाम बिहूनड़िआ से मरनि विसूरि विसूरि ॥२॥

येषां नाम भगवतः नाम्ना नास्ति ते म्रियन्ते शोकदुःखेन व्याप्ताः। ||२||

ਦਾਸ ਦਾਸਤਣ ਭਾਇ ਮਿਟਿਆ ਤਿਨਾ ਗਉਣੁ ॥
दास दासतण भाइ मिटिआ तिना गउणु ॥

ये सेवकाः प्रेम्णा भगवतः सेवां कुर्वन्ति, ते पुनर्जन्मचक्रात् मुक्ताः भवन्ति।

ਵਿਸਰਿਆ ਜਿਨੑਾ ਨਾਮੁ ਤਿਨਾੜਾ ਹਾਲੁ ਕਉਣੁ ॥੩॥
विसरिआ जिना नामु तिनाड़ा हालु कउणु ॥३॥

नाम विस्मृतानां किं भविष्यति। ||३||

ਜੈਸੇ ਪਸੁ ਹਰਿੑਆਉ ਤੈਸਾ ਸੰਸਾਰੁ ਸਭ ॥
जैसे पसु हरिआउ तैसा संसारु सभ ॥

यथा पशवः भ्रष्टाः, तथैव सर्वं जगत्।

ਨਾਨਕ ਬੰਧਨ ਕਾਟਿ ਮਿਲਾਵਹੁ ਆਪਿ ਪ੍ਰਭ ॥੪॥੪॥੧੦੬॥
नानक बंधन काटि मिलावहु आपि प्रभ ॥४॥४॥१०६॥

नानकस्य बन्धनानि छित्त्वा आत्मनः संयोगं कुरु देव । ||४||४||१०६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਹਭੇ ਥੋਕ ਵਿਸਾਰਿ ਹਿਕੋ ਖਿਆਲੁ ਕਰਿ ॥
हभे थोक विसारि हिको खिआलु करि ॥

अन्यानि सर्वाणि विस्मृत्य भगवन्तमेव वसन्तु।

ਝੂਠਾ ਲਾਹਿ ਗੁਮਾਨੁ ਮਨੁ ਤਨੁ ਅਰਪਿ ਧਰਿ ॥੧॥
झूठा लाहि गुमानु मनु तनु अरपि धरि ॥१॥

मिथ्यादर्पं त्यक्त्वा मनः शरीरं च तस्मै समर्पय । ||१||

ਆਠ ਪਹਰ ਸਾਲਾਹਿ ਸਿਰਜਨਹਾਰ ਤੂੰ ॥
आठ पहर सालाहि सिरजनहार तूं ॥

चतुर्विंशतिघण्टाः प्रजापतिं स्तुवन्तु।

ਜੀਵਾਂ ਤੇਰੀ ਦਾਤਿ ਕਿਰਪਾ ਕਰਹੁ ਮੂੰ ॥੧॥ ਰਹਾਉ ॥
जीवां तेरी दाति किरपा करहु मूं ॥१॥ रहाउ ॥

अहं तव प्रचुरदानेन जीवामि - कृपया, तव दयायाः वर्षणं कुरु! ||१||विराम||

ਸੋਈ ਕੰਮੁ ਕਮਾਇ ਜਿਤੁ ਮੁਖੁ ਉਜਲਾ ॥
सोई कंमु कमाइ जितु मुखु उजला ॥

अतः, तत् कार्यं कुरु, येन ते मुखं दीप्तं भविष्यति।

ਸੋਈ ਲਗੈ ਸਚਿ ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਅਲਾ ॥੨॥
सोई लगै सचि जिसु तूं देहि अला ॥२॥

स एव सक्तो भवति सत्ये भगवन् यस्मै ददासि। ||२||

ਜੋ ਨ ਢਹੰਦੋ ਮੂਲਿ ਸੋ ਘਰੁ ਰਾਸਿ ਕਰਿ ॥
जो न ढहंदो मूलि सो घरु रासि करि ॥

अतः तत् गृहं निर्माय अलङ्कृतं यत् कदापि न नश्यति।

ਹਿਕੋ ਚਿਤਿ ਵਸਾਇ ਕਦੇ ਨ ਜਾਇ ਮਰਿ ॥੩॥
हिको चिति वसाइ कदे न जाइ मरि ॥३॥

एकं भगवन्तं स्वचेतनायाः अन्तः निक्षिपतु; सः कदापि न म्रियते। ||३||

ਤਿਨੑਾ ਪਿਆਰਾ ਰਾਮੁ ਜੋ ਪ੍ਰਭ ਭਾਣਿਆ ॥
तिना पिआरा रामु जो प्रभ भाणिआ ॥

भगवतः प्रियः तेषां, ये ईश्वरस्य इच्छायाः प्रियाः सन्ति।

ਗੁਰਪਰਸਾਦਿ ਅਕਥੁ ਨਾਨਕਿ ਵਖਾਣਿਆ ॥੪॥੫॥੧੦੭॥
गुरपरसादि अकथु नानकि वखाणिआ ॥४॥५॥१०७॥

गुरुप्रसादेन नानकः अवर्णनीयस्य वर्णनं करोति। ||४||५||१०७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਿਨੑਾ ਨ ਵਿਸਰੈ ਨਾਮੁ ਸੇ ਕਿਨੇਹਿਆ ॥
जिना न विसरै नामु से किनेहिआ ॥

ते कीदृशाः - ये नाम भगवतः नाम न विस्मरन्ति?

ਭੇਦੁ ਨ ਜਾਣਹੁ ਮੂਲਿ ਸਾਂਈ ਜੇਹਿਆ ॥੧॥
भेदु न जाणहु मूलि सांई जेहिआ ॥१॥

सर्वथा भेदः नास्ति इति ज्ञातव्यम्; ते भगवतः सदृशाः एव सन्ति। ||१||

ਮਨੁ ਤਨੁ ਹੋਇ ਨਿਹਾਲੁ ਤੁਮੑ ਸੰਗਿ ਭੇਟਿਆ ॥
मनु तनु होइ निहालु तुम संगि भेटिआ ॥

मनः शरीरं च मुग्धं त्वया सह मिलित्वा भगवन् |

ਸੁਖੁ ਪਾਇਆ ਜਨ ਪਰਸਾਦਿ ਦੁਖੁ ਸਭੁ ਮੇਟਿਆ ॥੧॥ ਰਹਾਉ ॥
सुखु पाइआ जन परसादि दुखु सभु मेटिआ ॥१॥ रहाउ ॥

शान्तिः प्राप्यते, भगवतः विनयशीलस्य सेवकस्य अनुग्रहात्; सर्वाणि वेदनाः अपहृताः भवन्ति। ||१||विराम||

ਜੇਤੇ ਖੰਡ ਬ੍ਰਹਮੰਡ ਉਧਾਰੇ ਤਿੰਨੑ ਖੇ ॥
जेते खंड ब्रहमंड उधारे तिंन खे ॥

यावन्तः विश्वस्य महाद्वीपाः सन्ति, तावन्तः तारिताः।

ਜਿਨੑ ਮਨਿ ਵੁਠਾ ਆਪਿ ਪੂਰੇ ਭਗਤ ਸੇ ॥੨॥
जिन मनि वुठा आपि पूरे भगत से ॥२॥

येषां मनसि त्वं स्वयं निवससि भगवन् ते सम्यक् भक्ताः। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430