ते मृत्युस्य महतः पाशात् पलायन्ते; ते गुरुशब्दवचनेन व्याप्ताः सन्ति। ||२||
गुरवस्य महिमा स्तुतिं कथं जपेम् | गुरुः सत्यस्य स्पष्टबोधस्य च सागरः।
स सम्यक् परमेश्वरः आदौ युगपर्यन्तं च। ||३||
नाम भगवतः नाम सदा नित्यं ध्यायन् मम मनः भगवतः प्रेम्णः हरः हरः।
गुरुः मम आत्मा, मम प्राणः, मम धनं च; सदा मया सह नानक । ||४||२||१०४||
आसा, पञ्चम मेहलः १.
अदृश्योऽनन्तश्च यदि मम मनसि क्षणमपि वसति ।
तदा मम सर्वाणि दुःखानि, क्लेशाः, रोगाः च विलुप्ताः भवन्ति। ||१||
अहं भगवतः स्वामिनः कृते बलिदानः अस्मि।
तं ध्यायन् मम मनसि शरीरे च महती आनन्दः प्रवहति । ||१||विराम||
सत्येश्वरगुरुविषये किञ्चित् वार्ता एव मया श्रुता।
सर्वशान्तिशान्तिं मया प्राप्ता मात; तस्य मूल्यं अनुमानयितुं न शक्नोमि। ||२||
सः मम नेत्रयोः एतावत् सुन्दरः अस्ति; तं पश्यन् अहं मोहितः अभवम्।
व्यर्थोऽस्मि मातः; स एव मां वस्त्रस्य पार्श्वभागे सज्जीकृतवान्। ||३||
सः वेदस्य, कुरानस्य, बाइबिलस्य च जगतः परः अस्ति।
नानकस्य परमो राजा निहितः व्यक्तः च । ||४||३||१०५||
आसा, पञ्चम मेहलः १.
दशसहस्राणि भक्ताः त्वां पूजयन्ति पूजयन्ति च प्रिये प्रिये इति ।
कथं मां निरर्थकं दूषितं आत्मानं संयोजयिष्यसि । ||१||
त्वमेव मम समर्थनं करुणेश्वर जगत्पते जगतः पालकः |
त्वं सर्वेषां स्वामी असि; समग्रं सृष्टिः भवतः एव अस्ति। ||१||विराम||
त्वां नित्यं पश्यन्तः सन्तानाम् नित्यं साहाय्यः, आश्रयः च असि ।
येषां नाम भगवतः नाम्ना नास्ति ते म्रियन्ते शोकदुःखेन व्याप्ताः। ||२||
ये सेवकाः प्रेम्णा भगवतः सेवां कुर्वन्ति, ते पुनर्जन्मचक्रात् मुक्ताः भवन्ति।
नाम विस्मृतानां किं भविष्यति। ||३||
यथा पशवः भ्रष्टाः, तथैव सर्वं जगत्।
नानकस्य बन्धनानि छित्त्वा आत्मनः संयोगं कुरु देव । ||४||४||१०६||
आसा, पञ्चम मेहलः १.
अन्यानि सर्वाणि विस्मृत्य भगवन्तमेव वसन्तु।
मिथ्यादर्पं त्यक्त्वा मनः शरीरं च तस्मै समर्पय । ||१||
चतुर्विंशतिघण्टाः प्रजापतिं स्तुवन्तु।
अहं तव प्रचुरदानेन जीवामि - कृपया, तव दयायाः वर्षणं कुरु! ||१||विराम||
अतः, तत् कार्यं कुरु, येन ते मुखं दीप्तं भविष्यति।
स एव सक्तो भवति सत्ये भगवन् यस्मै ददासि। ||२||
अतः तत् गृहं निर्माय अलङ्कृतं यत् कदापि न नश्यति।
एकं भगवन्तं स्वचेतनायाः अन्तः निक्षिपतु; सः कदापि न म्रियते। ||३||
भगवतः प्रियः तेषां, ये ईश्वरस्य इच्छायाः प्रियाः सन्ति।
गुरुप्रसादेन नानकः अवर्णनीयस्य वर्णनं करोति। ||४||५||१०७||
आसा, पञ्चम मेहलः १.
ते कीदृशाः - ये नाम भगवतः नाम न विस्मरन्ति?
सर्वथा भेदः नास्ति इति ज्ञातव्यम्; ते भगवतः सदृशाः एव सन्ति। ||१||
मनः शरीरं च मुग्धं त्वया सह मिलित्वा भगवन् |
शान्तिः प्राप्यते, भगवतः विनयशीलस्य सेवकस्य अनुग्रहात्; सर्वाणि वेदनाः अपहृताः भवन्ति। ||१||विराम||
यावन्तः विश्वस्य महाद्वीपाः सन्ति, तावन्तः तारिताः।
येषां मनसि त्वं स्वयं निवससि भगवन् ते सम्यक् भक्ताः। ||२||