तेभ्यः स्वयं नाम ददाति, येषु दयां प्रयच्छति।
अतीव भाग्यवन्तः नानक ते जनाः। ||८||१३||
सलोक् : १.
सत्जनाः स्वचतुर्यं त्यजन्तु - भगवन्तं ईश्वरं स्वराजं स्मरन्तु!
हृदये निहितं कुरु, एकेश्वरे आशाः। नानक तव दुःखं संशयं भयं च प्रयास्यति | ||१||
अष्टपदीः १.
मर्त्यानां आश्रयः वृथा - एतत् सम्यक् ज्ञातव्यम्।
महान् दाता एकः प्रभुः ईश्वरः अस्ति।
तस्य दानेन वयं तृप्ताः स्मः, .
वयं च तृष्णायाः पीडिताः न पुनः।
एकः प्रभुः स्वयं नाशयति, रक्षति च।
न किञ्चिदपि मर्त्यानां हस्ते ।
तस्य क्रमं अवगत्य शान्तिः अस्ति।
अतः तस्य नाम गृहीत्वा, हाररूपेण धारयन्तु।
स्मर्यताम्, स्मर्यताम्, ध्याने ईश्वरं स्मर्यताम्।
नानक तव मार्गे कश्चित् विघ्नः स्थास्यति । ||१||
निराकारं भगवन्तं मनसि स्तुवन्तु।
एतत् ते सत्यं वृत्तिं कुरु मे मनः |
अम्ब्रोसियलामृते पिबन्ती तव जिह्वा शुद्धा भवतु।
तव आत्मा नित्यं शान्तः भविष्यति।
नेत्रेण पश्यस्व भगवतः गुरुस्य च क्रीडा अद्भुतम्।
पवित्रसङ्घे अन्ये सर्वे सङ्गतिः विलुप्ताः भवन्ति।
पादैः भगवतः मार्गे गच्छतु।
पापानि प्रक्षाल्यन्ते, भगवतः नाम जपन्ति, क्षणमपि।
अतः प्रभुकार्यं कुरुत, भगवतः प्रवचनं च शृणुत।
भगवत्प्राङ्गणे नानक तव मुखं दीप्तं भवेत्। ||२||
महाभागाः ते विनयाः लोके,
ये भगवतः महिमा स्तुतिं गायन्ति, नित्यं नित्यम्।
ये भगवतः नाम्नि निवसन्ति, .
जगति सर्वाधिकधनवन्तः समृद्धाः च सन्ति।
विचारेण वचनेन कर्मणा च ये भगवन्तं वदन्ति
शान्ताः सुखिनः च नित्यं नित्यं विद्धि।
एकमेव भगवन्तं यो विजानाति, .
इदं जगत् परं च अवगच्छति।
यस्य मनः नाम कम्पनीं प्रतिगृह्णाति,
भगवतः नाम नानक जानाति अमलेश्वरम्। ||३||
गुरुप्रसादेन आत्मानं विज्ञायते;
विद्धि तदा, तस्य तृष्णा शाम्यति।
पवित्रसङ्घे हर, हर इति भगवतः स्तुतिं जपेत् ।
एतादृशः भगवतः भक्तः सर्वव्याधिरहितः भवति।
रात्रौ दिवा कीर्तनं गायन्तु एकेश्वरस्य स्तुतिम् |
गृहे मध्ये सन्तुलितं असक्तं च तिष्ठतु।
एकेश्वरे आशां स्थापयति यः
तस्य कण्ठात् मृत्युपाशः छिन्नः भवति।
यस्य मनः परमेश्वरस्य क्षुधार्तं भवति,
हे नानक, न दुःखं प्राप्स्यति। ||४||
यः स्वस्य चेतनं मनः भगवते परमेश्वरे केन्द्रीक्रियते
- सः सन्तः शान्तिं प्राप्नोति; सः न भ्रमति।
येषां कृते ईश्वरः स्वस्य अनुग्रहं दत्तवान्
तेषां भृत्यानां कस्य भयस्य आवश्यकता वर्तते?
यथा ईश्वरः, तथैव सः प्रकटितः भवति;
स्वसृष्टौ सः स्वयं व्याप्तः अस्ति।
अन्वेषणं, अन्वेषणं, अन्वेषणं, अन्ते च सफलता!
गुरुप्रसादेन सर्ववास्तविकतातत्त्वं विज्ञायते।
यत्र पश्यामि तत्र तं पश्यामि सर्वस्य मूलम् ।
नानक सूक्ष्मः स च व्यक्तः । ||५||
न किञ्चित् जायते, न च किमपि म्रियते।
सः स्वयमेव स्वस्य नाटकं मञ्चयति।
आगमनं गमनं च दृष्टं अदृष्टं च .
सर्वं जगत् तस्य इच्छायाः आज्ञाकारी अस्ति।