श्री गुरु ग्रन्थ साहिबः

पुटः - 993


ਰਾਗੁ ਮਾਰੂ ਮਹਲਾ ੧ ਘਰੁ ੫ ॥
रागु मारू महला १ घरु ५ ॥

राग मारू, प्रथम मेहल, पंचम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਹਿਨਿਸਿ ਜਾਗੈ ਨੀਦ ਨ ਸੋਵੈ ॥
अहिनिसि जागै नीद न सोवै ॥

दिवारात्रौ जागरितः जागरूकः च तिष्ठति; सः कदापि न निद्रां करोति न च स्वप्नति।

ਸੋ ਜਾਣੈ ਜਿਸੁ ਵੇਦਨ ਹੋਵੈ ॥
सो जाणै जिसु वेदन होवै ॥

स एव एतत् जानाति, यः ईश्वरविरहदुःखं अनुभवति।

ਪ੍ਰੇਮ ਕੇ ਕਾਨ ਲਗੇ ਤਨ ਭੀਤਰਿ ਵੈਦੁ ਕਿ ਜਾਣੈ ਕਾਰੀ ਜੀਉ ॥੧॥
प्रेम के कान लगे तन भीतरि वैदु कि जाणै कारी जीउ ॥१॥

मम शरीरं प्रेमबाणेन विदारितम् अस्ति। कथं कोऽपि वैद्यः चिकित्सां ज्ञास्यति ? ||१||

ਜਿਸ ਨੋ ਸਾਚਾ ਸਿਫਤੀ ਲਾਏ ॥
जिस नो साचा सिफती लाए ॥

दुर्लभः स, यः गुरमुखत्वेन, २.

ਗੁਰਮੁਖਿ ਵਿਰਲੇ ਕਿਸੈ ਬੁਝਾਏ ॥
गुरमुखि विरले किसै बुझाए ॥

अवगच्छति, यस्य च सच्चिदानन्दः स्वस्तुतिं सम्बध्दयति।

ਅੰਮ੍ਰਿਤ ਕੀ ਸਾਰ ਸੋਈ ਜਾਣੈ ਜਿ ਅੰਮ੍ਰਿਤ ਕਾ ਵਾਪਾਰੀ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
अंम्रित की सार सोई जाणै जि अंम्रित का वापारी जीउ ॥१॥ रहाउ ॥

सः एव अम्ब्रोसिया-अमृतस्य मूल्यं प्रशंसति, यः अस्मिन् अम्ब्रोसिया-विषये व्यवहारं करोति । ||१||विराम||

ਪਿਰ ਸੇਤੀ ਧਨ ਪ੍ਰੇਮੁ ਰਚਾਏ ॥
पिर सेती धन प्रेमु रचाए ॥

आत्मा-वधूः स्वपतिनाथस्य प्रेम्णा भवति;

ਗੁਰ ਕੈ ਸਬਦਿ ਤਥਾ ਚਿਤੁ ਲਾਏ ॥
गुर कै सबदि तथा चितु लाए ॥

सा गुरुस्य शबादस्य वचने स्वस्य चैतन्यं केन्द्रीक्रियते।

ਸਹਜ ਸੇਤੀ ਧਨ ਖਰੀ ਸੁਹੇਲੀ ਤ੍ਰਿਸਨਾ ਤਿਖਾ ਨਿਵਾਰੀ ਜੀਉ ॥੨॥
सहज सेती धन खरी सुहेली त्रिसना तिखा निवारी जीउ ॥२॥

आत्मा-वधूः सहजतया सहजतया आनन्देन अलङ्कृता अस्ति; तस्याः क्षुधापिपासा च अपहृता भवति। ||२||

ਸਹਸਾ ਤੋੜੇ ਭਰਮੁ ਚੁਕਾਏ ॥
सहसा तोड़े भरमु चुकाए ॥

संशयं विदारयतु, भवतः संशयं दूरीकरोतु;

ਸਹਜੇ ਸਿਫਤੀ ਧਣਖੁ ਚੜਾਏ ॥
सहजे सिफती धणखु चड़ाए ॥

अन्तःकरणेन भगवतः स्तुतिधनुषं आकर्षयतु।

ਗੁਰ ਕੈ ਸਬਦਿ ਮਰੈ ਮਨੁ ਮਾਰੇ ਸੁੰਦਰਿ ਜੋਗਾਧਾਰੀ ਜੀਉ ॥੩॥
गुर कै सबदि मरै मनु मारे सुंदरि जोगाधारी जीउ ॥३॥

गुरुस्य शबदस्य वचनस्य माध्यमेन मनः जित्वा वशं कुरु; योग का समर्थन ग्रहण - सुन्दर भगवान् के साथ मिलन। ||३||

ਹਉਮੈ ਜਲਿਆ ਮਨਹੁ ਵਿਸਾਰੇ ॥
हउमै जलिआ मनहु विसारे ॥

अहंकारेन दग्धः मनसा भगवन्तं विस्मरति।

ਜਮ ਪੁਰਿ ਵਜਹਿ ਖੜਗ ਕਰਾਰੇ ॥
जम पुरि वजहि खड़ग करारे ॥

मृत्युनगरे सः विशालखड्गैः आक्रमितः भवति ।

ਅਬ ਕੈ ਕਹਿਐ ਨਾਮੁ ਨ ਮਿਲਈ ਤੂ ਸਹੁ ਜੀਅੜੇ ਭਾਰੀ ਜੀਉ ॥੪॥
अब कै कहिऐ नामु न मिलई तू सहु जीअड़े भारी जीउ ॥४॥

अथ याचते चेदपि भगवतः नाम न प्राप्स्यति; दण्डं घोरं प्राप्स्यसि आत्मन् । ||४||

ਮਾਇਆ ਮਮਤਾ ਪਵਹਿ ਖਿਆਲੀ ॥
माइआ ममता पवहि खिआली ॥

मायाविचारैः लौकिकसङ्गैः च विक्षिप्तः |

ਜਮ ਪੁਰਿ ਫਾਸਹਿਗਾ ਜਮ ਜਾਲੀ ॥
जम पुरि फासहिगा जम जाली ॥

मृत्युपुरे त्वं मृत्युदूतस्य पाशेन गृहीता भविष्यसि ।

ਹੇਤ ਕੇ ਬੰਧਨ ਤੋੜਿ ਨ ਸਾਕਹਿ ਤਾ ਜਮੁ ਕਰੇ ਖੁਆਰੀ ਜੀਉ ॥੫॥
हेत के बंधन तोड़ि न साकहि ता जमु करे खुआरी जीउ ॥५॥

न त्वं प्रेम्णः आसक्तिबन्धनात् मुक्तिं कर्तुं शक्नोषि, अतः मृत्युदूतः त्वां पीडयिष्यति । ||५||

ਨਾ ਹਉ ਕਰਤਾ ਨਾ ਮੈ ਕੀਆ ॥
ना हउ करता ना मै कीआ ॥

मया किमपि न कृतम्; अहम् इदानीं किमपि न करोमि।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਸਤਿਗੁਰਿ ਦੀਆ ॥
अंम्रितु नामु सतिगुरि दीआ ॥

सच्चे गुरुणा नाम अम्ब्रोसियल अमृतेन मम आशीर्वादः दत्तः।

ਜਿਸੁ ਤੂ ਦੇਹਿ ਤਿਸੈ ਕਿਆ ਚਾਰਾ ਨਾਨਕ ਸਰਣਿ ਤੁਮਾਰੀ ਜੀਉ ॥੬॥੧॥੧੨॥
जिसु तू देहि तिसै किआ चारा नानक सरणि तुमारी जीउ ॥६॥१॥१२॥

अन्ये के प्रयत्नाः कश्चित् कर्तुं शक्नोति, यदा त्वं आशीर्वादं ददासि । नानकः तव अभयारण्यम् अन्वेषयति। ||६||१||१२||

ਮਾਰੂ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
मारू महला ३ घरु १ ॥

मारू, तृतीय मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਹ ਬੈਸਾਲਹਿ ਤਹ ਬੈਸਾ ਸੁਆਮੀ ਜਹ ਭੇਜਹਿ ਤਹ ਜਾਵਾ ॥
जह बैसालहि तह बैसा सुआमी जह भेजहि तह जावा ॥

यत्र यत्र मां उपविशसि तत्र अहं भगवन् गुरो च उपविशामि; यत्र यत्र मां प्रेषयसि तत्र गच्छामि ।

ਸਭ ਨਗਰੀ ਮਹਿ ਏਕੋ ਰਾਜਾ ਸਭੇ ਪਵਿਤੁ ਹਹਿ ਥਾਵਾ ॥੧॥
सभ नगरी महि एको राजा सभे पवितु हहि थावा ॥१॥

समग्रे ग्रामे एकः एव राजा अस्ति; सर्वाणि स्थानानि पवित्राणि सन्ति। ||१||

ਬਾਬਾ ਦੇਹਿ ਵਸਾ ਸਚ ਗਾਵਾ ॥
बाबा देहि वसा सच गावा ॥

अस्मिन् देहे निवसन् बाब तव सत्यं स्तुतिं गायामि ।

ਜਾ ਤੇ ਸਹਜੇ ਸਹਜਿ ਸਮਾਵਾ ॥੧॥ ਰਹਾਉ ॥
जा ते सहजे सहजि समावा ॥१॥ रहाउ ॥

यथा अहं त्वया सह सहजतया विलीयः भवेयम्। ||१||विराम||

ਬੁਰਾ ਭਲਾ ਕਿਛੁ ਆਪਸ ਤੇ ਜਾਨਿਆ ਏਈ ਸਗਲ ਵਿਕਾਰਾ ॥
बुरा भला किछु आपस ते जानिआ एई सगल विकारा ॥

सः मन्यते यत् शुभाशुभं कर्म स्वतः एव आगच्छति; अयं सर्वदोषस्य प्रभवः ।

ਇਹੁ ਫੁਰਮਾਇਆ ਖਸਮ ਕਾ ਹੋਆ ਵਰਤੈ ਇਹੁ ਸੰਸਾਰਾ ॥੨॥
इहु फुरमाइआ खसम का होआ वरतै इहु संसारा ॥२॥

यत्किमपि लोके भवति तत् केवलं अस्माकं भगवतः गुरुस्य च आदेशेन एव। ||२||

ਇੰਦ੍ਰੀ ਧਾਤੁ ਸਬਲ ਕਹੀਅਤ ਹੈ ਇੰਦ੍ਰੀ ਕਿਸ ਤੇ ਹੋਈ ॥
इंद्री धातु सबल कहीअत है इंद्री किस ते होई ॥

यौनकामना एतावन्तः प्रबलाः, प्रेरणादायकाः च भवन्ति; कुतः एषा मैथुनकामना आगता ?

ਆਪੇ ਖੇਲ ਕਰੈ ਸਭਿ ਕਰਤਾ ਐਸਾ ਬੂਝੈ ਕੋਈ ॥੩॥
आपे खेल करै सभि करता ऐसा बूझै कोई ॥३॥

प्रजापतिः एव सर्वाणि नाटकानि मञ्चयति; कियत् दुर्लभाः ये एतत् अवगच्छन्ति। ||३||

ਗੁਰਪਰਸਾਦੀ ਏਕ ਲਿਵ ਲਾਗੀ ਦੁਬਿਧਾ ਤਦੇ ਬਿਨਾਸੀ ॥
गुरपरसादी एक लिव लागी दुबिधा तदे बिनासी ॥

गुरुप्रसादेन प्रेम्णा एकेश्वरे केन्द्रितः भवति, ततः, द्वैतस्य समाप्तिः भवति।

ਜੋ ਤਿਸੁ ਭਾਣਾ ਸੋ ਸਤਿ ਕਰਿ ਮਾਨਿਆ ਕਾਟੀ ਜਮ ਕੀ ਫਾਸੀ ॥੪॥
जो तिसु भाणा सो सति करि मानिआ काटी जम की फासी ॥४॥

यत् किमपि तस्य इच्छायाः अनुरूपं भवति तत् सत्यं स्वीकुर्वति; तस्य कण्ठात् मृत्युपाशः मुक्तः भवति। ||४||

ਭਣਤਿ ਨਾਨਕੁ ਲੇਖਾ ਮਾਗੈ ਕਵਨਾ ਜਾ ਚੂਕਾ ਮਨਿ ਅਭਿਮਾਨਾ ॥
भणति नानकु लेखा मागै कवना जा चूका मनि अभिमाना ॥

प्रार्थयति नानकः, कः तं उत्तरदायित्वं दातुं शक्नोति, यदा तस्य मनसः अहङ्कारः अभिमानः मौनम् अभवत्?

ਤਾਸੁ ਤਾਸੁ ਧਰਮ ਰਾਇ ਜਪਤੁ ਹੈ ਪਏ ਸਚੇ ਕੀ ਸਰਨਾ ॥੫॥੧॥
तासु तासु धरम राइ जपतु है पए सचे की सरना ॥५॥१॥

धर्मन्यायाधीशः अपि तस्मात् भयभीतः भयभीतः च भवति; सः सत्येश्वरस्य अभयारण्यं प्रविष्टः अस्ति। ||५||१||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਆਵਣ ਜਾਣਾ ਨਾ ਥੀਐ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਇ ॥
आवण जाणा ना थीऐ निज घरि वासा होइ ॥

पुनर्जन्मनि आगमनगमनं न विद्यते, यदा अन्तः आत्मनः गृहे वसति।

ਸਚੁ ਖਜਾਨਾ ਬਖਸਿਆ ਆਪੇ ਜਾਣੈ ਸੋਇ ॥੧॥
सचु खजाना बखसिआ आपे जाणै सोइ ॥१॥

सः स्वस्य सत्यनिधिस्य आशीर्वादं दत्तवान्; केवलं स एव जानाति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430