राग मारू, प्रथम मेहल, पंचम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
दिवारात्रौ जागरितः जागरूकः च तिष्ठति; सः कदापि न निद्रां करोति न च स्वप्नति।
स एव एतत् जानाति, यः ईश्वरविरहदुःखं अनुभवति।
मम शरीरं प्रेमबाणेन विदारितम् अस्ति। कथं कोऽपि वैद्यः चिकित्सां ज्ञास्यति ? ||१||
दुर्लभः स, यः गुरमुखत्वेन, २.
अवगच्छति, यस्य च सच्चिदानन्दः स्वस्तुतिं सम्बध्दयति।
सः एव अम्ब्रोसिया-अमृतस्य मूल्यं प्रशंसति, यः अस्मिन् अम्ब्रोसिया-विषये व्यवहारं करोति । ||१||विराम||
आत्मा-वधूः स्वपतिनाथस्य प्रेम्णा भवति;
सा गुरुस्य शबादस्य वचने स्वस्य चैतन्यं केन्द्रीक्रियते।
आत्मा-वधूः सहजतया सहजतया आनन्देन अलङ्कृता अस्ति; तस्याः क्षुधापिपासा च अपहृता भवति। ||२||
संशयं विदारयतु, भवतः संशयं दूरीकरोतु;
अन्तःकरणेन भगवतः स्तुतिधनुषं आकर्षयतु।
गुरुस्य शबदस्य वचनस्य माध्यमेन मनः जित्वा वशं कुरु; योग का समर्थन ग्रहण - सुन्दर भगवान् के साथ मिलन। ||३||
अहंकारेन दग्धः मनसा भगवन्तं विस्मरति।
मृत्युनगरे सः विशालखड्गैः आक्रमितः भवति ।
अथ याचते चेदपि भगवतः नाम न प्राप्स्यति; दण्डं घोरं प्राप्स्यसि आत्मन् । ||४||
मायाविचारैः लौकिकसङ्गैः च विक्षिप्तः |
मृत्युपुरे त्वं मृत्युदूतस्य पाशेन गृहीता भविष्यसि ।
न त्वं प्रेम्णः आसक्तिबन्धनात् मुक्तिं कर्तुं शक्नोषि, अतः मृत्युदूतः त्वां पीडयिष्यति । ||५||
मया किमपि न कृतम्; अहम् इदानीं किमपि न करोमि।
सच्चे गुरुणा नाम अम्ब्रोसियल अमृतेन मम आशीर्वादः दत्तः।
अन्ये के प्रयत्नाः कश्चित् कर्तुं शक्नोति, यदा त्वं आशीर्वादं ददासि । नानकः तव अभयारण्यम् अन्वेषयति। ||६||१||१२||
मारू, तृतीय मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यत्र यत्र मां उपविशसि तत्र अहं भगवन् गुरो च उपविशामि; यत्र यत्र मां प्रेषयसि तत्र गच्छामि ।
समग्रे ग्रामे एकः एव राजा अस्ति; सर्वाणि स्थानानि पवित्राणि सन्ति। ||१||
अस्मिन् देहे निवसन् बाब तव सत्यं स्तुतिं गायामि ।
यथा अहं त्वया सह सहजतया विलीयः भवेयम्। ||१||विराम||
सः मन्यते यत् शुभाशुभं कर्म स्वतः एव आगच्छति; अयं सर्वदोषस्य प्रभवः ।
यत्किमपि लोके भवति तत् केवलं अस्माकं भगवतः गुरुस्य च आदेशेन एव। ||२||
यौनकामना एतावन्तः प्रबलाः, प्रेरणादायकाः च भवन्ति; कुतः एषा मैथुनकामना आगता ?
प्रजापतिः एव सर्वाणि नाटकानि मञ्चयति; कियत् दुर्लभाः ये एतत् अवगच्छन्ति। ||३||
गुरुप्रसादेन प्रेम्णा एकेश्वरे केन्द्रितः भवति, ततः, द्वैतस्य समाप्तिः भवति।
यत् किमपि तस्य इच्छायाः अनुरूपं भवति तत् सत्यं स्वीकुर्वति; तस्य कण्ठात् मृत्युपाशः मुक्तः भवति। ||४||
प्रार्थयति नानकः, कः तं उत्तरदायित्वं दातुं शक्नोति, यदा तस्य मनसः अहङ्कारः अभिमानः मौनम् अभवत्?
धर्मन्यायाधीशः अपि तस्मात् भयभीतः भयभीतः च भवति; सः सत्येश्वरस्य अभयारण्यं प्रविष्टः अस्ति। ||५||१||
मारू, तृतीय मेहलः १.
पुनर्जन्मनि आगमनगमनं न विद्यते, यदा अन्तः आत्मनः गृहे वसति।
सः स्वस्य सत्यनिधिस्य आशीर्वादं दत्तवान्; केवलं स एव जानाति। ||१||