अहं भगवतः वणिक्; अहं आध्यात्मिकप्रज्ञायां व्यवहारं करोमि।
भगवतः नामधनं मया भारितम्; जगत् विषं भारितम् अस्ति। ||२||
हे जगत् परं च विदुः - यद् अनर्थं मयि रोचते तत् लिखत।
न मां प्रहरति मृत्युदूतस्य गदा सर्वसंलग्नानां विसर्जितत्वात् । ||३||
कुसुमस्य विवर्णः क्षणिकः वर्णः इव जगतः प्रेम्णः ।
मम भगवतः प्रेमस्य वर्णः तु उन्मत्तवृक्षस्य रञ्जकः इव स्थायित्वम् अस्ति। इति चर्मकारः रविदासः । ||४||१||
गौरी पूरबी, रवि दास जी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गहने कूपस्थः मण्डूकः स्वदेशं वा अन्यभूमिं वा किमपि न जानाति;
एवमेव मम मनः भ्रष्टाचारेण मोहितं मनः अस्य जगतः परस्य वा विषये किमपि न अवगच्छति। ||१||
सर्वलोकपते: प्रकाशय मे क्षणमात्रमपि दर्शनं भगवन्तम्। ||१||विराम||
मम बुद्धिः दूषिता अस्ति; न शक्नोमि ते अवगन्तुं भगवन् ।
दयां कुरु मे संशयं विहाय सत्यं प्रज्ञां शिक्षय । ||२||
तव गौरवगुणान् वक्तुं न शक्नुवन्ति महायोगिनोऽपि; ते वचनात् पराः सन्ति।
अहं तव प्रेम्णा भक्तिपूजने समर्पितः इति चर्मकारः रविदासः वदति। ||३||१||
गौरी बैरागनः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्युगस्य स्वर्णयुगे, सत्यम् आसीत्; त्रयतायुगस्य रजतयुगे दानभोजनानि; द्वापरयुगस्य पीतलयुगे पूजा आसीत् ।
तेषु त्रिषु युगेषु जनाः एतानि त्रीणि मार्गाणि धारयन्ति स्म । परन्तु कलियुगस्य लौहयुगे भगवतः नाम एव भवतः एकमात्रं समर्थनम् अस्ति। ||१||
कथं तरितुं शक्नोमि ?
न मे केनापि व्याख्यातं, .
यथा अहं पुनर्जन्मात् कथं पलायितुं शक्नोमि इति अवगच्छामि। ||१||विराम||
एतावन्तः धर्मरूपाः वर्णिताः; समग्रं जगत् तान् अभ्यासयति।
के कर्माणि मुक्तिं, सर्वथा सिद्धिं च आनयिष्यन्ति? ||२||
शुभाशुभकर्मभेदं कृत्वा वेदपुराणान् शृणुत ।
किन्तु अद्यापि संशयः वर्तते। संशयः हृदये निरन्तरं निवसति, अतः अहङ्कारगर्वं को निर्मूलयितुं शक्नोति? ||३||
बहिः जलेन प्रक्षालति, अन्तः गभीरे तु सर्वविधैः दुष्टैः कलङ्कितं हृदयं भवति ।
अतः सः कथं शुद्धः भवेत् ? तस्य शुद्धिविधिः स्नानस्य अनन्तरमेव रजसा आवृत्य गजस्य इव अस्ति! ||४||
सूर्योदयेन सह रात्रिः समाप्तः भवति; एतत् सर्वं जगत् जानाति।
दार्शनिकशिलायाः स्पर्शेन ताम्रं तत्क्षणमेव सुवर्णरूपेण परिणमति इति विश्वासः अस्ति । ||५||
यदा परमदार्शनिकशिला गुरुः मिलति तदा यदि तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितम् अस्ति।
तदा आत्मा परमात्मना सह मिश्रयति, हठद्वाराणि च विस्तृतानि उद्घाटितानि भवन्ति। ||६||
भक्तिमार्गेण बुद्धिः सत्येन ओतप्रोता भवति; संशयाः, उलझनानि, दुष्टानि च छिन्नानि भवन्ति।
मनः संयमितं, गुणहीनं च एकेश्वरं चिन्तयन् आनन्दं लभते। ||७||
अनेकविधाः मया प्रयतिताः, परन्तु तस्य निवर्तनेन संशयस्य पाशः न निवर्तते ।
मम अन्तः प्रेम भक्तिः न प्रवहति, अतः रविदासः दुःखितः विषादितः च अस्ति। ||८||१||