श्री गुरु ग्रन्थ साहिबः

पुटः - 346


ਹਉ ਬਨਜਾਰੋ ਰਾਮ ਕੋ ਸਹਜ ਕਰਉ ਬੵਾਪਾਰੁ ॥
हउ बनजारो राम को सहज करउ ब्यापारु ॥

अहं भगवतः वणिक्; अहं आध्यात्मिकप्रज्ञायां व्यवहारं करोमि।

ਮੈ ਰਾਮ ਨਾਮ ਧਨੁ ਲਾਦਿਆ ਬਿਖੁ ਲਾਦੀ ਸੰਸਾਰਿ ॥੨॥
मै राम नाम धनु लादिआ बिखु लादी संसारि ॥२॥

भगवतः नामधनं मया भारितम्; जगत् विषं भारितम् अस्ति। ||२||

ਉਰਵਾਰ ਪਾਰ ਕੇ ਦਾਨੀਆ ਲਿਖਿ ਲੇਹੁ ਆਲ ਪਤਾਲੁ ॥
उरवार पार के दानीआ लिखि लेहु आल पतालु ॥

हे जगत् परं च विदुः - यद् अनर्थं मयि रोचते तत् लिखत।

ਮੋਹਿ ਜਮ ਡੰਡੁ ਨ ਲਾਗਈ ਤਜੀਲੇ ਸਰਬ ਜੰਜਾਲ ॥੩॥
मोहि जम डंडु न लागई तजीले सरब जंजाल ॥३॥

न मां प्रहरति मृत्युदूतस्य गदा सर्वसंलग्नानां विसर्जितत्वात् । ||३||

ਜੈਸਾ ਰੰਗੁ ਕਸੁੰਭ ਕਾ ਤੈਸਾ ਇਹੁ ਸੰਸਾਰੁ ॥
जैसा रंगु कसुंभ का तैसा इहु संसारु ॥

कुसुमस्य विवर्णः क्षणिकः वर्णः इव जगतः प्रेम्णः ।

ਮੇਰੇ ਰਮਈਏ ਰੰਗੁ ਮਜੀਠ ਕਾ ਕਹੁ ਰਵਿਦਾਸ ਚਮਾਰ ॥੪॥੧॥
मेरे रमईए रंगु मजीठ का कहु रविदास चमार ॥४॥१॥

मम भगवतः प्रेमस्य वर्णः तु उन्मत्तवृक्षस्य रञ्जकः इव स्थायित्वम् अस्ति। इति चर्मकारः रविदासः । ||४||१||

ਗਉੜੀ ਪੂਰਬੀ ਰਵਿਦਾਸ ਜੀਉ ॥
गउड़ी पूरबी रविदास जीउ ॥

गौरी पूरबी, रवि दास जी : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕੂਪੁ ਭਰਿਓ ਜੈਸੇ ਦਾਦਿਰਾ ਕਛੁ ਦੇਸੁ ਬਿਦੇਸੁ ਨ ਬੂਝ ॥
कूपु भरिओ जैसे दादिरा कछु देसु बिदेसु न बूझ ॥

गहने कूपस्थः मण्डूकः स्वदेशं वा अन्यभूमिं वा किमपि न जानाति;

ਐਸੇ ਮੇਰਾ ਮਨੁ ਬਿਖਿਆ ਬਿਮੋਹਿਆ ਕਛੁ ਆਰਾ ਪਾਰੁ ਨ ਸੂਝ ॥੧॥
ऐसे मेरा मनु बिखिआ बिमोहिआ कछु आरा पारु न सूझ ॥१॥

एवमेव मम मनः भ्रष्टाचारेण मोहितं मनः अस्य जगतः परस्य वा विषये किमपि न अवगच्छति। ||१||

ਸਗਲ ਭਵਨ ਕੇ ਨਾਇਕਾ ਇਕੁ ਛਿਨੁ ਦਰਸੁ ਦਿਖਾਇ ਜੀ ॥੧॥ ਰਹਾਉ ॥
सगल भवन के नाइका इकु छिनु दरसु दिखाइ जी ॥१॥ रहाउ ॥

सर्वलोकपते: प्रकाशय मे क्षणमात्रमपि दर्शनं भगवन्तम्। ||१||विराम||

ਮਲਿਨ ਭਈ ਮਤਿ ਮਾਧਵਾ ਤੇਰੀ ਗਤਿ ਲਖੀ ਨ ਜਾਇ ॥
मलिन भई मति माधवा तेरी गति लखी न जाइ ॥

मम बुद्धिः दूषिता अस्ति; न शक्नोमि ते अवगन्तुं भगवन् ।

ਕਰਹੁ ਕ੍ਰਿਪਾ ਭ੍ਰਮੁ ਚੂਕਈ ਮੈ ਸੁਮਤਿ ਦੇਹੁ ਸਮਝਾਇ ॥੨॥
करहु क्रिपा भ्रमु चूकई मै सुमति देहु समझाइ ॥२॥

दयां कुरु मे संशयं विहाय सत्यं प्रज्ञां शिक्षय । ||२||

ਜੋਗੀਸਰ ਪਾਵਹਿ ਨਹੀ ਤੁਅ ਗੁਣ ਕਥਨੁ ਅਪਾਰ ॥
जोगीसर पावहि नही तुअ गुण कथनु अपार ॥

तव गौरवगुणान् वक्तुं न शक्नुवन्ति महायोगिनोऽपि; ते वचनात् पराः सन्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਕੈ ਕਾਰਣੈ ਕਹੁ ਰਵਿਦਾਸ ਚਮਾਰ ॥੩॥੧॥
प्रेम भगति कै कारणै कहु रविदास चमार ॥३॥१॥

अहं तव प्रेम्णा भक्तिपूजने समर्पितः इति चर्मकारः रविदासः वदति। ||३||१||

ਗਉੜੀ ਬੈਰਾਗਣਿ ॥
गउड़ी बैरागणि ॥

गौरी बैरागनः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਤਜੁਗਿ ਸਤੁ ਤੇਤਾ ਜਗੀ ਦੁਆਪਰਿ ਪੂਜਾਚਾਰ ॥
सतजुगि सतु तेता जगी दुआपरि पूजाचार ॥

सत्युगस्य स्वर्णयुगे, सत्यम् आसीत्; त्रयतायुगस्य रजतयुगे दानभोजनानि; द्वापरयुगस्य पीतलयुगे पूजा आसीत् ।

ਤੀਨੌ ਜੁਗ ਤੀਨੌ ਦਿੜੇ ਕਲਿ ਕੇਵਲ ਨਾਮ ਅਧਾਰ ॥੧॥
तीनौ जुग तीनौ दिड़े कलि केवल नाम अधार ॥१॥

तेषु त्रिषु युगेषु जनाः एतानि त्रीणि मार्गाणि धारयन्ति स्म । परन्तु कलियुगस्य लौहयुगे भगवतः नाम एव भवतः एकमात्रं समर्थनम् अस्ति। ||१||

ਪਾਰੁ ਕੈਸੇ ਪਾਇਬੋ ਰੇ ॥
पारु कैसे पाइबो रे ॥

कथं तरितुं शक्नोमि ?

ਮੋ ਸਉ ਕੋਊ ਨ ਕਹੈ ਸਮਝਾਇ ॥
मो सउ कोऊ न कहै समझाइ ॥

न मे केनापि व्याख्यातं, .

ਜਾ ਤੇ ਆਵਾ ਗਵਨੁ ਬਿਲਾਇ ॥੧॥ ਰਹਾਉ ॥
जा ते आवा गवनु बिलाइ ॥१॥ रहाउ ॥

यथा अहं पुनर्जन्मात् कथं पलायितुं शक्नोमि इति अवगच्छामि। ||१||विराम||

ਬਹੁ ਬਿਧਿ ਧਰਮ ਨਿਰੂਪੀਐ ਕਰਤਾ ਦੀਸੈ ਸਭ ਲੋਇ ॥
बहु बिधि धरम निरूपीऐ करता दीसै सभ लोइ ॥

एतावन्तः धर्मरूपाः वर्णिताः; समग्रं जगत् तान् अभ्यासयति।

ਕਵਨ ਕਰਮ ਤੇ ਛੂਟੀਐ ਜਿਹ ਸਾਧੇ ਸਭ ਸਿਧਿ ਹੋਇ ॥੨॥
कवन करम ते छूटीऐ जिह साधे सभ सिधि होइ ॥२॥

के कर्माणि मुक्तिं, सर्वथा सिद्धिं च आनयिष्यन्ति? ||२||

ਕਰਮ ਅਕਰਮ ਬੀਚਾਰੀਐ ਸੰਕਾ ਸੁਨਿ ਬੇਦ ਪੁਰਾਨ ॥
करम अकरम बीचारीऐ संका सुनि बेद पुरान ॥

शुभाशुभकर्मभेदं कृत्वा वेदपुराणान् शृणुत ।

ਸੰਸਾ ਸਦ ਹਿਰਦੈ ਬਸੈ ਕਉਨੁ ਹਿਰੈ ਅਭਿਮਾਨੁ ॥੩॥
संसा सद हिरदै बसै कउनु हिरै अभिमानु ॥३॥

किन्तु अद्यापि संशयः वर्तते। संशयः हृदये निरन्तरं निवसति, अतः अहङ्कारगर्वं को निर्मूलयितुं शक्नोति? ||३||

ਬਾਹਰੁ ਉਦਕਿ ਪਖਾਰੀਐ ਘਟ ਭੀਤਰਿ ਬਿਬਿਧਿ ਬਿਕਾਰ ॥
बाहरु उदकि पखारीऐ घट भीतरि बिबिधि बिकार ॥

बहिः जलेन प्रक्षालति, अन्तः गभीरे तु सर्वविधैः दुष्टैः कलङ्कितं हृदयं भवति ।

ਸੁਧ ਕਵਨ ਪਰ ਹੋਇਬੋ ਸੁਚ ਕੁੰਚਰ ਬਿਧਿ ਬਿਉਹਾਰ ॥੪॥
सुध कवन पर होइबो सुच कुंचर बिधि बिउहार ॥४॥

अतः सः कथं शुद्धः भवेत् ? तस्य शुद्धिविधिः स्नानस्य अनन्तरमेव रजसा आवृत्य गजस्य इव अस्ति! ||४||

ਰਵਿ ਪ੍ਰਗਾਸ ਰਜਨੀ ਜਥਾ ਗਤਿ ਜਾਨਤ ਸਭ ਸੰਸਾਰ ॥
रवि प्रगास रजनी जथा गति जानत सभ संसार ॥

सूर्योदयेन सह रात्रिः समाप्तः भवति; एतत् सर्वं जगत् जानाति।

ਪਾਰਸ ਮਾਨੋ ਤਾਬੋ ਛੁਏ ਕਨਕ ਹੋਤ ਨਹੀ ਬਾਰ ॥੫॥
पारस मानो ताबो छुए कनक होत नही बार ॥५॥

दार्शनिकशिलायाः स्पर्शेन ताम्रं तत्क्षणमेव सुवर्णरूपेण परिणमति इति विश्वासः अस्ति । ||५||

ਪਰਮ ਪਰਸ ਗੁਰੁ ਭੇਟੀਐ ਪੂਰਬ ਲਿਖਤ ਲਿਲਾਟ ॥
परम परस गुरु भेटीऐ पूरब लिखत लिलाट ॥

यदा परमदार्शनिकशिला गुरुः मिलति तदा यदि तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितम् अस्ति।

ਉਨਮਨ ਮਨ ਮਨ ਹੀ ਮਿਲੇ ਛੁਟਕਤ ਬਜਰ ਕਪਾਟ ॥੬॥
उनमन मन मन ही मिले छुटकत बजर कपाट ॥६॥

तदा आत्मा परमात्मना सह मिश्रयति, हठद्वाराणि च विस्तृतानि उद्घाटितानि भवन्ति। ||६||

ਭਗਤਿ ਜੁਗਤਿ ਮਤਿ ਸਤਿ ਕਰੀ ਭ੍ਰਮ ਬੰਧਨ ਕਾਟਿ ਬਿਕਾਰ ॥
भगति जुगति मति सति करी भ्रम बंधन काटि बिकार ॥

भक्तिमार्गेण बुद्धिः सत्येन ओतप्रोता भवति; संशयाः, उलझनानि, दुष्टानि च छिन्नानि भवन्ति।

ਸੋਈ ਬਸਿ ਰਸਿ ਮਨ ਮਿਲੇ ਗੁਨ ਨਿਰਗੁਨ ਏਕ ਬਿਚਾਰ ॥੭॥
सोई बसि रसि मन मिले गुन निरगुन एक बिचार ॥७॥

मनः संयमितं, गुणहीनं च एकेश्वरं चिन्तयन् आनन्दं लभते। ||७||

ਅਨਿਕ ਜਤਨ ਨਿਗ੍ਰਹ ਕੀਏ ਟਾਰੀ ਨ ਟਰੈ ਭ੍ਰਮ ਫਾਸ ॥
अनिक जतन निग्रह कीए टारी न टरै भ्रम फास ॥

अनेकविधाः मया प्रयतिताः, परन्तु तस्य निवर्तनेन संशयस्य पाशः न निवर्तते ।

ਪ੍ਰੇਮ ਭਗਤਿ ਨਹੀ ਊਪਜੈ ਤਾ ਤੇ ਰਵਿਦਾਸ ਉਦਾਸ ॥੮॥੧॥
प्रेम भगति नही ऊपजै ता ते रविदास उदास ॥८॥१॥

मम अन्तः प्रेम भक्तिः न प्रवहति, अतः रविदासः दुःखितः विषादितः च अस्ति। ||८||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430