श्री गुरु ग्रन्थ साहिबः

पुटः - 417


ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ਅਸਟਪਦੀਆ ਘਰੁ ੩ ॥
रागु आसा महला १ असटपदीआ घरु ३ ॥

राग आस, प्रथम मेहल, अष्टपधेया, तृतीय सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਨ ਸਿਰਿ ਸੋਹਨਿ ਪਟੀਆ ਮਾਂਗੀ ਪਾਇ ਸੰਧੂਰੁ ॥
जिन सिरि सोहनि पटीआ मांगी पाइ संधूरु ॥

वेष्टकेशभूषिताः शिराः सिन्दूरचित्रितभागाः

ਸੇ ਸਿਰ ਕਾਤੀ ਮੁੰਨੀਅਨਿੑ ਗਲ ਵਿਚਿ ਆਵੈ ਧੂੜਿ ॥
से सिर काती मुंनीअनि गल विचि आवै धूड़ि ॥

तानि शिरः कैंचीभिः मुण्डितानि कण्ठानि च रजः गलितानि आसन् ।

ਮਹਲਾ ਅੰਦਰਿ ਹੋਦੀਆ ਹੁਣਿ ਬਹਣਿ ਨ ਮਿਲਨਿੑ ਹਦੂਰਿ ॥੧॥
महला अंदरि होदीआ हुणि बहणि न मिलनि हदूरि ॥१॥

ते प्रासादभवनेषु निवसन्ति स्म, परन्तु अधुना, ते प्रासादसमीपे अपि उपविष्टुं न शक्नुवन्ति । ||१||

ਆਦੇਸੁ ਬਾਬਾ ਆਦੇਸੁ ॥
आदेसु बाबा आदेसु ॥

अभिनन्दनं ते पितर भगवन्, नमस्ते!

ਆਦਿ ਪੁਰਖ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ਕਰਿ ਕਰਿ ਦੇਖਹਿ ਵੇਸ ॥੧॥ ਰਹਾਉ ॥
आदि पुरख तेरा अंतु न पाइआ करि करि देखहि वेस ॥१॥ रहाउ ॥

हे प्राइमल प्रभु। भवतः सीमाः न ज्ञायन्ते; त्वं सृजसि, सृजसि, दृश्यानि च पश्यसि। ||१||विराम||

ਜਦਹੁ ਸੀਆ ਵੀਆਹੀਆ ਲਾੜੇ ਸੋਹਨਿ ਪਾਸਿ ॥
जदहु सीआ वीआहीआ लाड़े सोहनि पासि ॥

विवाहे तेषां पतिः पार्श्वे एवम् सुन्दराः दृश्यन्ते स्म ।

ਹੀਡੋਲੀ ਚੜਿ ਆਈਆ ਦੰਦ ਖੰਡ ਕੀਤੇ ਰਾਸਿ ॥
हीडोली चड़ि आईआ दंद खंड कीते रासि ॥

ते हस्तिदन्तैः अलङ्कृतैः पालकीभिः आगतवन्तः;

ਉਪਰਹੁ ਪਾਣੀ ਵਾਰੀਐ ਝਲੇ ਝਿਮਕਨਿ ਪਾਸਿ ॥੨॥
उपरहु पाणी वारीऐ झले झिमकनि पासि ॥२॥

तेषां शिरसि जलं सिक्तं, तेषां उपरि स्फुरद्व्यजनाः च तरङ्गिताः आसन् । ||२||

ਇਕੁ ਲਖੁ ਲਹਨਿੑ ਬਹਿਠੀਆ ਲਖੁ ਲਹਨਿੑ ਖੜੀਆ ॥
इकु लखु लहनि बहिठीआ लखु लहनि खड़ीआ ॥

उपविष्टे शतसहस्राणि, स्थिते शतसहस्राणि च ।

ਗਰੀ ਛੁਹਾਰੇ ਖਾਂਦੀਆ ਮਾਣਨਿੑ ਸੇਜੜੀਆ ॥
गरी छुहारे खांदीआ माणनि सेजड़ीआ ॥

नारिकेलं खजूरं च खादित्वा शय्यासु आरामेन विश्रामं कृतवन्तः ।

ਤਿਨੑ ਗਲਿ ਸਿਲਕਾ ਪਾਈਆ ਤੁਟਨਿੑ ਮੋਤਸਰੀਆ ॥੩॥
तिन गलि सिलका पाईआ तुटनि मोतसरीआ ॥३॥

किन्तु तेषां कण्ठे पाशाः स्थापिताः, तेषां मौक्तिकताराः च भग्नाः आसन्। ||३||

ਧਨੁ ਜੋਬਨੁ ਦੁਇ ਵੈਰੀ ਹੋਏ ਜਿਨੑੀ ਰਖੇ ਰੰਗੁ ਲਾਇ ॥
धनु जोबनु दुइ वैरी होए जिनी रखे रंगु लाइ ॥

तेषां धनं यौवनं च सौन्दर्यं च यत् तेभ्यः एतावत् सुखप्रदं, अधुना तेषां शत्रवः अभवन् ।

ਦੂਤਾ ਨੋ ਫੁਰਮਾਇਆ ਲੈ ਚਲੇ ਪਤਿ ਗਵਾਇ ॥
दूता नो फुरमाइआ लै चले पति गवाइ ॥

आदेशः सैनिकानाम् अपमानं कृत्वा तान् नीतवान् ।

ਜੇ ਤਿਸੁ ਭਾਵੈ ਦੇ ਵਡਿਆਈ ਜੇ ਭਾਵੈ ਦੇਇ ਸਜਾਇ ॥੪॥
जे तिसु भावै दे वडिआई जे भावै देइ सजाइ ॥४॥

यदि ईश्वरस्य इच्छायाः प्रियं भवति तर्हि सः महत्त्वं ददाति; यदि तस्य इच्छां प्रीणयति तर्हि सः दण्डं ददाति। ||४||

ਅਗੋ ਦੇ ਜੇ ਚੇਤੀਐ ਤਾਂ ਕਾਇਤੁ ਮਿਲੈ ਸਜਾਇ ॥
अगो दे जे चेतीऐ तां काइतु मिलै सजाइ ॥

यदि कश्चित् पूर्वं भगवते ध्यानं ददाति तर्हि किमर्थं दण्डः भवेत् ।

ਸਾਹਾਂ ਸੁਰਤਿ ਗਵਾਈਆ ਰੰਗਿ ਤਮਾਸੈ ਚਾਇ ॥
साहां सुरति गवाईआ रंगि तमासै चाइ ॥

नृपाः उच्चतरं चेतनां नष्टवन्तः आसन्, भोगेषु, कामुकतासु च आनन्दिताः आसन् ।

ਬਾਬਰਵਾਣੀ ਫਿਰਿ ਗਈ ਕੁਇਰੁ ਨ ਰੋਟੀ ਖਾਇ ॥੫॥
बाबरवाणी फिरि गई कुइरु न रोटी खाइ ॥५॥

बाबरस्य शासनस्य घोषणायाः कारणात् राजपुत्राणां अपि भोजनं नास्ति । ||५||

ਇਕਨਾ ਵਖਤ ਖੁਆਈਅਹਿ ਇਕਨੑਾ ਪੂਜਾ ਜਾਇ ॥
इकना वखत खुआईअहि इकना पूजा जाइ ॥

मुसलमानानां पञ्चवारं नित्यं प्रार्थना नष्टा, हिन्दुभिः अपि पूजा नष्टा अस्ति ।

ਚਉਕੇ ਵਿਣੁ ਹਿੰਦਵਾਣੀਆ ਕਿਉ ਟਿਕੇ ਕਢਹਿ ਨਾਇ ॥
चउके विणु हिंदवाणीआ किउ टिके कढहि नाइ ॥

तेषां पवित्रचतुष्कोणान् विना हिन्दुस्त्रीः कथं स्नानं कृत्वा ललाटेषु अग्रचिह्नानि प्रयोजयिष्यन्ति?

ਰਾਮੁ ਨ ਕਬਹੂ ਚੇਤਿਓ ਹੁਣਿ ਕਹਣਿ ਨ ਮਿਲੈ ਖੁਦਾਇ ॥੬॥
रामु न कबहू चेतिओ हुणि कहणि न मिलै खुदाइ ॥६॥

न राम इति न स्मरन् भगवन्तं, इदानीं खुडा-इति जपमपि न शक्नुवन्ति||६||

ਇਕਿ ਘਰਿ ਆਵਹਿ ਆਪਣੈ ਇਕਿ ਮਿਲਿ ਮਿਲਿ ਪੁਛਹਿ ਸੁਖ ॥
इकि घरि आवहि आपणै इकि मिलि मिलि पुछहि सुख ॥

केचन स्वगृहं प्रत्यागताः, स्वजनं मिलित्वा स्वस्य अभयस्य विषये पृच्छन्ति।

ਇਕਨੑਾ ਏਹੋ ਲਿਖਿਆ ਬਹਿ ਬਹਿ ਰੋਵਹਿ ਦੁਖ ॥
इकना एहो लिखिआ बहि बहि रोवहि दुख ॥

केषाञ्चित् उपविश्य दुःखेन क्रन्दन्ति इति पूर्वविहितम् ।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਥੀਐ ਨਾਨਕ ਕਿਆ ਮਾਨੁਖ ॥੭॥੧੧॥
जो तिसु भावै सो थीऐ नानक किआ मानुख ॥७॥११॥

यद् तस्य प्रीतिः भवति, तत् भवति। हे नानक, किं भाग्यं मनुष्याणां? ||७||११||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕਹਾ ਸੁ ਖੇਲ ਤਬੇਲਾ ਘੋੜੇ ਕਹਾ ਭੇਰੀ ਸਹਨਾਈ ॥
कहा सु खेल तबेला घोड़े कहा भेरी सहनाई ॥

क्रीडाः कुतः अश्वाश्वाः कुत्र सन्ति ? कुत्र ढोलः, बगुलाः च सन्ति ?

ਕਹਾ ਸੁ ਤੇਗਬੰਦ ਗਾਡੇਰੜਿ ਕਹਾ ਸੁ ਲਾਲ ਕਵਾਈ ॥
कहा सु तेगबंद गाडेरड़ि कहा सु लाल कवाई ॥

खड्गमेखला रथाः कुत्र सन्ति ? ताः रक्तवर्णीयाः वर्णाः कुत्र सन्ति ?

ਕਹਾ ਸੁ ਆਰਸੀਆ ਮੁਹ ਬੰਕੇ ਐਥੈ ਦਿਸਹਿ ਨਾਹੀ ॥੧॥
कहा सु आरसीआ मुह बंके ऐथै दिसहि नाही ॥१॥

कुत्र वलयानि च सुन्दराणि मुखानि च? न पुनः अत्र द्रष्टव्याः। ||१||

ਇਹੁ ਜਗੁ ਤੇਰਾ ਤੂ ਗੋਸਾਈ ॥
इहु जगु तेरा तू गोसाई ॥

संसारोऽयं तव; त्वं विश्वस्य स्वामी असि।

ਏਕ ਘੜੀ ਮਹਿ ਥਾਪਿ ਉਥਾਪੇ ਜਰੁ ਵੰਡਿ ਦੇਵੈ ਭਾਂਈ ॥੧॥ ਰਹਾਉ ॥
एक घड़ी महि थापि उथापे जरु वंडि देवै भांई ॥१॥ रहाउ ॥

क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च । यथेष्टं धनं वितरसि । ||१||विराम||

ਕਹਾਂ ਸੁ ਘਰ ਦਰ ਮੰਡਪ ਮਹਲਾ ਕਹਾ ਸੁ ਬੰਕ ਸਰਾਈ ॥
कहां सु घर दर मंडप महला कहा सु बंक सराई ॥

गृहाणि, द्वाराणि, होटलानि, प्रासादानि च कुत्र सन्ति ? तानि सुन्दराणि मार्गस्थानकानि कुत्र सन्ति ?

ਕਹਾਂ ਸੁ ਸੇਜ ਸੁਖਾਲੀ ਕਾਮਣਿ ਜਿਸੁ ਵੇਖਿ ਨੀਦ ਨ ਪਾਈ ॥
कहां सु सेज सुखाली कामणि जिसु वेखि नीद न पाई ॥

क्व ताः शयनाश्रिताः सुन्दरिणः स्त्रियः येषां सौन्दर्यं निद्रां न अनुमन्यते स्म ।

ਕਹਾ ਸੁ ਪਾਨ ਤੰਬੋਲੀ ਹਰਮਾ ਹੋਈਆ ਛਾਈ ਮਾਈ ॥੨॥
कहा सु पान तंबोली हरमा होईआ छाई माई ॥२॥

कुत्र तानि सुपारीपत्राणि, तेषां विक्रेतारः, हरेमीः च। छाया इव विलुप्ताः। ||२||

ਇਸੁ ਜਰ ਕਾਰਣਿ ਘਣੀ ਵਿਗੁਤੀ ਇਨਿ ਜਰ ਘਣੀ ਖੁਆਈ ॥
इसु जर कारणि घणी विगुती इनि जर घणी खुआई ॥

अस्य धनस्य कृते एतावन्तः नष्टाः अभवन्; एतस्य धनस्य कारणात् एतावन्तः अपमानिताः अभवन्।

ਪਾਪਾ ਬਾਝਹੁ ਹੋਵੈ ਨਾਹੀ ਮੁਇਆ ਸਾਥਿ ਨ ਜਾਈ ॥
पापा बाझहु होवै नाही मुइआ साथि न जाई ॥

पापं विना न सङ्गृहीतं न च मृतैः सह गच्छति।

ਜਿਸ ਨੋ ਆਪਿ ਖੁਆਏ ਕਰਤਾ ਖੁਸਿ ਲਏ ਚੰਗਿਆਈ ॥੩॥
जिस नो आपि खुआए करता खुसि लए चंगिआई ॥३॥

तान्, येषां प्रजापतिः प्रभुः नाशयिष्यति - प्रथमं सः तान् गुणान् विच्छिन्दति। ||३||

ਕੋਟੀ ਹੂ ਪੀਰ ਵਰਜਿ ਰਹਾਏ ਜਾ ਮੀਰੁ ਸੁਣਿਆ ਧਾਇਆ ॥
कोटी हू पीर वरजि रहाए जा मीरु सुणिआ धाइआ ॥

कोटिकोटिधर्मनेतारः आक्रमणकर्तारं निवारयितुं असफलाः अभवन्, यदा ते सम्राट्-आक्रमणस्य विषये श्रुतवन्तः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430