तस्याः वेदना निवृत्ता, सा पुनः दुःखिता न भविष्यति। ||१||विराम||
दयां दर्शयन् तां पादैः संयोजयति,
आकाशशान्तिं च आनन्दं सान्त्वनं च प्राप्नोति। ||१||
पवित्रसङ्घस्य साधसंगते सा अप्रमेयस्य भगवतः गौरवपूर्णस्तुतिं गायति।
ध्याने भगवन्तं स्मरन् नानक अमूल्यं भवति। ||२||३५||
आसा, पञ्चम मेहलः १.
यौनकामना, क्रोधः, मायामदः, ईर्ष्या च - एतानि सर्वाणि मया यदृच्छिकक्रीडायां नष्टानि।
शुद्धिः, सन्तोषः, करुणा, श्रद्धा, सत्यता च - एतानि मया आत्मनः गृहे प्रविष्टानि। ||१||
जन्ममरणयोः सर्वे भाराः अपहृताः।
सन्तसमाजे सम्मिलितः सन् मम मनः शुद्धं जातम्; सिद्धगुरुः मां क्षणमात्रेण तारितवान्। ||१||विराम||
मम मनः सर्वेषां रजः अभवत्, सर्वे मम मधुरमित्र इव दृश्यन्ते ।
मम प्रभुः गुरुः च सर्वेषु समाहितः। सर्वभूतेभ्यः स्वदानं ददाति, पोषयति च। ||२||
सः एव एकः एव अस्ति; एकैकस्मात् सर्वसृष्टेः विस्तारः आगतः।
जपन्तः ध्यायन्तः च सर्वे विनयशीलाः सत्त्वाः पवित्राः अभवन्; ध्यात्वा नाम भगवतः नाम, एतावन्तः तारिताः। ||३||
विश्वेश्वरः गहनः, गहनः, अनन्तः च अस्ति; तस्य अन्त्यः सीमा वा नास्ति।
तव प्रसादेन नानकः तव गौरवं स्तुतिं गायति; ध्यायन् ध्यायन् विनयेन ईश्वरं नमति। ||४||३६||
आसा, पञ्चम मेहलः १.
अनन्तोऽसि शाश्वतः अविज्ञेयः च; एतत् सर्वं तव सृष्टिः।
कानि चतुराः क्रीडाः क्रीडितुं शक्नुमः, यदा सर्वं त्वयि समाहितम् अस्ति । ||१||
क्रीडाशक्त्या मां रक्ष सच्चे गुरवे ।
सद्बुद्धिं प्रयच्छ मे नित्यं तव गौरवं स्तुतिं गातुं मम दुर्गमाय अनन्तेश्वराय च। ||१||विराम||
मर्त्यः मातुः गर्भे रक्षितः भवति, भगवतः नाम नामस्य आश्रयेण;
सः आनन्दं करोति, एकैकेन निःश्वासेन च भगवन्तं स्मरति, अग्निः च तं न स्पृशति। ||२||
परधनं, परदारं, परस्य निन्दां च - एतेषां तृष्णां परित्यजतु।
भगवतः चरणकमलस्य हृदयस्य अन्तः सेवां कुरुत, सिद्धगुरुस्य समर्थनं च धारयतु। ||३||
गृहाणि, भवनानि, प्रासादानि च ये भवन्तः पश्यन्ति - एतेषु कश्चन अपि भवद्भिः सह न गमिष्यति।
यावद् अस्मिन् कलियुगस्य कृष्णयुगे जीवसि, भृत्य नानक, भगवतः नाम स्मरणं कुरु। ||४||३७||
आसा, तृतीय सदन, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शक्तिः सम्पत्तिः यौवनं गृहस्थं यशः यौवनस्य सौन्दर्यं च;
महत् धनं गजाः अश्वाः रत्नाः च दशसहस्रैः डॉलरैः क्रीताः;
इतः परं भगवतः न्यायालये एतेषां कोऽपि लाभः न भविष्यति; अभिमानिनः तान् त्यक्त्वा गन्तुम् अर्हन्ति। ||१||
भगवतः परं किमर्थं भवतः चैतन्यं केन्द्रीकृत्य?
उपविष्टः स्थितः सुप्तः जागरणः सदा नित्यं भगवन्तं ध्यायतु। ||१||विराम||
अद्भुततमानि सुन्दराणि च रङ्गमण्डपानि स्युः, युद्धक्षेत्रे विजयी भवेत् ।