श्री गुरु ग्रन्थ साहिबः

पुटः - 379


ਪੀੜ ਗਈ ਫਿਰਿ ਨਹੀ ਦੁਹੇਲੀ ॥੧॥ ਰਹਾਉ ॥
पीड़ गई फिरि नही दुहेली ॥१॥ रहाउ ॥

तस्याः वेदना निवृत्ता, सा पुनः दुःखिता न भविष्यति। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਚਰਨ ਸੰਗਿ ਮੇਲੀ ॥
करि किरपा चरन संगि मेली ॥

दयां दर्शयन् तां पादैः संयोजयति,

ਸੂਖ ਸਹਜ ਆਨੰਦ ਸੁਹੇਲੀ ॥੧॥
सूख सहज आनंद सुहेली ॥१॥

आकाशशान्तिं च आनन्दं सान्त्वनं च प्राप्नोति। ||१||

ਸਾਧਸੰਗਿ ਗੁਣ ਗਾਇ ਅਤੋਲੀ ॥
साधसंगि गुण गाइ अतोली ॥

पवित्रसङ्घस्य साधसंगते सा अप्रमेयस्य भगवतः गौरवपूर्णस्तुतिं गायति।

ਹਰਿ ਸਿਮਰਤ ਨਾਨਕ ਭਈ ਅਮੋਲੀ ॥੨॥੩੫॥
हरि सिमरत नानक भई अमोली ॥२॥३५॥

ध्याने भगवन्तं स्मरन् नानक अमूल्यं भवति। ||२||३५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕਾਮ ਕ੍ਰੋਧ ਮਾਇਆ ਮਦ ਮਤਸਰ ਏ ਖੇਲਤ ਸਭਿ ਜੂਐ ਹਾਰੇ ॥
काम क्रोध माइआ मद मतसर ए खेलत सभि जूऐ हारे ॥

यौनकामना, क्रोधः, मायामदः, ईर्ष्या च - एतानि सर्वाणि मया यदृच्छिकक्रीडायां नष्टानि।

ਸਤੁ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਸਚੁ ਇਹ ਅਪੁਨੈ ਗ੍ਰਿਹ ਭੀਤਰਿ ਵਾਰੇ ॥੧॥
सतु संतोखु दइआ धरमु सचु इह अपुनै ग्रिह भीतरि वारे ॥१॥

शुद्धिः, सन्तोषः, करुणा, श्रद्धा, सत्यता च - एतानि मया आत्मनः गृहे प्रविष्टानि। ||१||

ਜਨਮ ਮਰਨ ਚੂਕੇ ਸਭਿ ਭਾਰੇ ॥
जनम मरन चूके सभि भारे ॥

जन्ममरणयोः सर्वे भाराः अपहृताः।

ਮਿਲਤ ਸੰਗਿ ਭਇਓ ਮਨੁ ਨਿਰਮਲੁ ਗੁਰਿ ਪੂਰੈ ਲੈ ਖਿਨ ਮਹਿ ਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
मिलत संगि भइओ मनु निरमलु गुरि पूरै लै खिन महि तारे ॥१॥ रहाउ ॥

सन्तसमाजे सम्मिलितः सन् मम मनः शुद्धं जातम्; सिद्धगुरुः मां क्षणमात्रेण तारितवान्। ||१||विराम||

ਸਭ ਕੀ ਰੇਨੁ ਹੋਇ ਰਹੈ ਮਨੂਆ ਸਗਲੇ ਦੀਸਹਿ ਮੀਤ ਪਿਆਰੇ ॥
सभ की रेनु होइ रहै मनूआ सगले दीसहि मीत पिआरे ॥

मम मनः सर्वेषां रजः अभवत्, सर्वे मम मधुरमित्र इव दृश्यन्ते ।

ਸਭ ਮਧੇ ਰਵਿਆ ਮੇਰਾ ਠਾਕੁਰੁ ਦਾਨੁ ਦੇਤ ਸਭਿ ਜੀਅ ਸਮੑਾਰੇ ॥੨॥
सभ मधे रविआ मेरा ठाकुरु दानु देत सभि जीअ समारे ॥२॥

मम प्रभुः गुरुः च सर्वेषु समाहितः। सर्वभूतेभ्यः स्वदानं ददाति, पोषयति च। ||२||

ਏਕੋ ਏਕੁ ਆਪਿ ਇਕੁ ਏਕੈ ਏਕੈ ਹੈ ਸਗਲਾ ਪਾਸਾਰੇ ॥
एको एकु आपि इकु एकै एकै है सगला पासारे ॥

सः एव एकः एव अस्ति; एकैकस्मात् सर्वसृष्टेः विस्तारः आगतः।

ਜਪਿ ਜਪਿ ਹੋਏ ਸਗਲ ਸਾਧ ਜਨ ਏਕੁ ਨਾਮੁ ਧਿਆਇ ਬਹੁਤੁ ਉਧਾਰੇ ॥੩॥
जपि जपि होए सगल साध जन एकु नामु धिआइ बहुतु उधारे ॥३॥

जपन्तः ध्यायन्तः च सर्वे विनयशीलाः सत्त्वाः पवित्राः अभवन्; ध्यात्वा नाम भगवतः नाम, एतावन्तः तारिताः। ||३||

ਗਹਿਰ ਗੰਭੀਰ ਬਿਅੰਤ ਗੁਸਾਈ ਅੰਤੁ ਨਹੀ ਕਿਛੁ ਪਾਰਾਵਾਰੇ ॥
गहिर गंभीर बिअंत गुसाई अंतु नही किछु पारावारे ॥

विश्वेश्वरः गहनः, गहनः, अनन्तः च अस्ति; तस्य अन्त्यः सीमा वा नास्ति।

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਗੁਨ ਗਾਵੈ ਨਾਨਕ ਧਿਆਇ ਧਿਆਇ ਪ੍ਰਭ ਕਉ ਨਮਸਕਾਰੇ ॥੪॥੩੬॥
तुमरी क्रिपा ते गुन गावै नानक धिआइ धिआइ प्रभ कउ नमसकारे ॥४॥३६॥

तव प्रसादेन नानकः तव गौरवं स्तुतिं गायति; ध्यायन् ध्यायन् विनयेन ईश्वरं नमति। ||४||३६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਤੂ ਬਿਅੰਤੁ ਅਵਿਗਤੁ ਅਗੋਚਰੁ ਇਹੁ ਸਭੁ ਤੇਰਾ ਆਕਾਰੁ ॥
तू बिअंतु अविगतु अगोचरु इहु सभु तेरा आकारु ॥

अनन्तोऽसि शाश्वतः अविज्ञेयः च; एतत् सर्वं तव सृष्टिः।

ਕਿਆ ਹਮ ਜੰਤ ਕਰਹ ਚਤੁਰਾਈ ਜਾਂ ਸਭੁ ਕਿਛੁ ਤੁਝੈ ਮਝਾਰਿ ॥੧॥
किआ हम जंत करह चतुराई जां सभु किछु तुझै मझारि ॥१॥

कानि चतुराः क्रीडाः क्रीडितुं शक्नुमः, यदा सर्वं त्वयि समाहितम् अस्ति । ||१||

ਮੇਰੇ ਸਤਿਗੁਰ ਅਪਨੇ ਬਾਲਿਕ ਰਾਖਹੁ ਲੀਲਾ ਧਾਰਿ ॥
मेरे सतिगुर अपने बालिक राखहु लीला धारि ॥

क्रीडाशक्त्या मां रक्ष सच्चे गुरवे ।

ਦੇਹੁ ਸੁਮਤਿ ਸਦਾ ਗੁਣ ਗਾਵਾ ਮੇਰੇ ਠਾਕੁਰ ਅਗਮ ਅਪਾਰ ॥੧॥ ਰਹਾਉ ॥
देहु सुमति सदा गुण गावा मेरे ठाकुर अगम अपार ॥१॥ रहाउ ॥

सद्बुद्धिं प्रयच्छ मे नित्यं तव गौरवं स्तुतिं गातुं मम दुर्गमाय अनन्तेश्वराय च। ||१||विराम||

ਜੈਸੇ ਜਨਨਿ ਜਠਰ ਮਹਿ ਪ੍ਰਾਨੀ ਓਹੁ ਰਹਤਾ ਨਾਮ ਅਧਾਰਿ ॥
जैसे जननि जठर महि प्रानी ओहु रहता नाम अधारि ॥

मर्त्यः मातुः गर्भे रक्षितः भवति, भगवतः नाम नामस्य आश्रयेण;

ਅਨਦੁ ਕਰੈ ਸਾਸਿ ਸਾਸਿ ਸਮੑਾਰੈ ਨਾ ਪੋਹੈ ਅਗਨਾਰਿ ॥੨॥
अनदु करै सासि सासि समारै ना पोहै अगनारि ॥२॥

सः आनन्दं करोति, एकैकेन निःश्वासेन च भगवन्तं स्मरति, अग्निः च तं न स्पृशति। ||२||

ਪਰ ਧਨ ਪਰ ਦਾਰਾ ਪਰ ਨਿੰਦਾ ਇਨ ਸਿਉ ਪ੍ਰੀਤਿ ਨਿਵਾਰਿ ॥
पर धन पर दारा पर निंदा इन सिउ प्रीति निवारि ॥

परधनं, परदारं, परस्य निन्दां च - एतेषां तृष्णां परित्यजतु।

ਚਰਨ ਕਮਲ ਸੇਵੀ ਰਿਦ ਅੰਤਰਿ ਗੁਰ ਪੂਰੇ ਕੈ ਆਧਾਰਿ ॥੩॥
चरन कमल सेवी रिद अंतरि गुर पूरे कै आधारि ॥३॥

भगवतः चरणकमलस्य हृदयस्य अन्तः सेवां कुरुत, सिद्धगुरुस्य समर्थनं च धारयतु। ||३||

ਗ੍ਰਿਹੁ ਮੰਦਰ ਮਹਲਾ ਜੋ ਦੀਸਹਿ ਨਾ ਕੋਈ ਸੰਗਾਰਿ ॥
ग्रिहु मंदर महला जो दीसहि ना कोई संगारि ॥

गृहाणि, भवनानि, प्रासादानि च ये भवन्तः पश्यन्ति - एतेषु कश्चन अपि भवद्भिः सह न गमिष्यति।

ਜਬ ਲਗੁ ਜੀਵਹਿ ਕਲੀ ਕਾਲ ਮਹਿ ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਮੑਾਰਿ ॥੪॥੩੭॥
जब लगु जीवहि कली काल महि जन नानक नामु समारि ॥४॥३७॥

यावद् अस्मिन् कलियुगस्य कृष्णयुगे जीवसि, भृत्य नानक, भगवतः नाम स्मरणं कुरु। ||४||३७||

ਆਸਾ ਘਰੁ ੩ ਮਹਲਾ ੫ ॥
आसा घरु ३ महला ५ ॥

आसा, तृतीय सदन, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਜ ਮਿਲਕ ਜੋਬਨ ਗ੍ਰਿਹ ਸੋਭਾ ਰੂਪਵੰਤੁ ਜੁੋਆਨੀ ॥
राज मिलक जोबन ग्रिह सोभा रूपवंतु जुोआनी ॥

शक्तिः सम्पत्तिः यौवनं गृहस्थं यशः यौवनस्य सौन्दर्यं च;

ਬਹੁਤੁ ਦਰਬੁ ਹਸਤੀ ਅਰੁ ਘੋੜੇ ਲਾਲ ਲਾਖ ਬੈ ਆਨੀ ॥
बहुतु दरबु हसती अरु घोड़े लाल लाख बै आनी ॥

महत् धनं गजाः अश्वाः रत्नाः च दशसहस्रैः डॉलरैः क्रीताः;

ਆਗੈ ਦਰਗਹਿ ਕਾਮਿ ਨ ਆਵੈ ਛੋਡਿ ਚਲੈ ਅਭਿਮਾਨੀ ॥੧॥
आगै दरगहि कामि न आवै छोडि चलै अभिमानी ॥१॥

इतः परं भगवतः न्यायालये एतेषां कोऽपि लाभः न भविष्यति; अभिमानिनः तान् त्यक्त्वा गन्तुम् अर्हन्ति। ||१||

ਕਾਹੇ ਏਕ ਬਿਨਾ ਚਿਤੁ ਲਾਈਐ ॥
काहे एक बिना चितु लाईऐ ॥

भगवतः परं किमर्थं भवतः चैतन्यं केन्द्रीकृत्य?

ਊਠਤ ਬੈਠਤ ਸੋਵਤ ਜਾਗਤ ਸਦਾ ਸਦਾ ਹਰਿ ਧਿਆਈਐ ॥੧॥ ਰਹਾਉ ॥
ऊठत बैठत सोवत जागत सदा सदा हरि धिआईऐ ॥१॥ रहाउ ॥

उपविष्टः स्थितः सुप्तः जागरणः सदा नित्यं भगवन्तं ध्यायतु। ||१||विराम||

ਮਹਾ ਬਚਿਤ੍ਰ ਸੁੰਦਰ ਆਖਾੜੇ ਰਣ ਮਹਿ ਜਿਤੇ ਪਵਾੜੇ ॥
महा बचित्र सुंदर आखाड़े रण महि जिते पवाड़े ॥

अद्भुततमानि सुन्दराणि च रङ्गमण्डपानि स्युः, युद्धक्षेत्रे विजयी भवेत् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430