नौकायां पादं रोपयति, ततः तस्मिन् उपविशति; तस्य शरीरस्य श्रान्तः निवृत्तः भवति।
महासागरः तं न अपि प्रभावितं करोति; क्षणमात्रेण सः परतीरे आगच्छति। ||२||
चन्दन-अलो, कर्पूर-पिष्टं च - पृथिवी तान् न प्रेम्णाति।
परन्तु तस्य मनसि किमपि न भवति, यदि कश्चन तत् क्षणं खनति, तस्मिन् गोबरं मूत्रं च प्रयोजयति। ||३||
उच्चनीचः, दुष्टः शुभः च - आकाशस्य आरामदायकं वितानं सर्वेषु समानरूपेण प्रसारयति।
मित्रशत्रुयोः किमपि न जानाति; सर्वाणि भूतानि तस्य समानानि सन्ति। ||४||
चकाचौंधप्रकाशेन प्रज्वलितः सूर्यः उदेति, अन्धकारं च दूरीकरोति।
शुद्धं अशुद्धं च स्पृशन् कस्यापि द्वेषं न धारयति। ||५||
शीतलः सुगन्धितः वायुः सर्वेषु स्थानेषु समानरूपेण मन्दं प्रवहति।
यत्र किमपि तत्र स्पृशति, किञ्चित् न संकोचयति। ||६||
शुभं वा अशुभं वा, योऽग्नेः समीपम् आगच्छति - तस्य शीतं हरति।
स्वस्य वा परस्य वा किमपि न जानाति'; समानगुणे नित्यं भवति । ||७||
यः कश्चित् उदात्तेश्वरस्य चरणानां अभयारण्यम् अन्वेषयति - तस्य मनः प्रियप्रेमस्य अनुकूलं भवति।
सततं जगेश्वरस्य गौरवं स्तुतिं गायन् नानक ईश्वरः अस्माकं कृते दयालुः भवति। ||८||३||
मारू, पंचम मेहल, चतुर्थ गृह, अष्टपढ़ेया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
चन्द्रप्रकाशः, चन्द्रप्रकाशः - मनसः प्राङ्गणे, ईश्वरस्य चन्द्रप्रकाशः अधः प्रकाशतु। ||१||
ध्यान, ध्यान - उदात्त इति भगवतः नाम, हर, हर, ध्यान। ||२||
त्यागः, त्यागः - आर्यः मैथुनस्य, क्रोधस्य, लोभस्य च त्यागः। ||३||
याचना, याचना - गुरुतः भगवतः स्तुतिं याचयितुम् उदात्तम्। ||४||
जागरणानि, जागरणानि - उदात्तं भगवतः स्तुतिकीर्तनस्य गायने व्यतीतस्य जागरणम् अस्ति। ||५||
आसक्ति, आसक्ति - उदात्त इति मनसः गुरुचरणेषु आसक्तिः। ||६||
स एव धन्यः अनेन जीवनेन यस्य ललाटे एतादृशं दैवं अभिलेखितम् अस्ति । ||७||
नानकः वदति, सर्वं उदात्तं उदात्तं च, ईश्वरस्य अभयारण्यप्रवेशस्य कृते। ||८||१||४||
मारू, पंचम मेहलः १.
आगच्छतु हे कृपया मम हृदयस्य गृहे आगच्छ, येन अहं भगवतः स्तुतिं श्रोत्रेण शृणोमि। ||१||विराम||
तव आगमनेन मम आत्मा शरीरं च कायाकल्पं भवति, अहं त्वया सह भगवतः स्तुतिं गायामि। ||१||
सन्तप्रसादेन हृदि वसति द्वन्द्वप्रेम नश्यति । ||२||
भक्तस्य दयालुतया बुद्धिः प्रबुद्धा भवति, दुःखं च दुरात्म्यं च निर्मूलितं भवति। ||३||
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा पवित्रः भवति, पुनर्जन्मगर्भे न पुनः निक्षिप्तः भवति। ||४||
नव निधयः चमत्कारिकाः आध्यात्मिकशक्तयः लभन्ते, तव मनसः प्रियेन। ||५||
सन्तं विना मम विश्रामस्थानं सर्वथा नास्ति; अन्यत् गन्तुं स्थानं चिन्तयितुं न शक्नोमि। ||६||
अहं अयोग्यः अस्मि; न कश्चित् मम अभयारण्यम् अयच्छति। परन्तु सन्तसङ्घे अहं ईश्वरे विलीयते। ||७||
कथयति नानकः, गुरुणा एतत् चमत्कारं प्रकाशितम्; मनसा अन्तः भगवन्तं हरं हरं रमामि। ||८||२||५||