श्री गुरु ग्रन्थ साहिबः

पुटः - 1018


ਚਰਣ ਤਲੈ ਉਗਾਹਿ ਬੈਸਿਓ ਸ੍ਰਮੁ ਨ ਰਹਿਓ ਸਰੀਰਿ ॥
चरण तलै उगाहि बैसिओ स्रमु न रहिओ सरीरि ॥

नौकायां पादं रोपयति, ततः तस्मिन् उपविशति; तस्य शरीरस्य श्रान्तः निवृत्तः भवति।

ਮਹਾ ਸਾਗਰੁ ਨਹ ਵਿਆਪੈ ਖਿਨਹਿ ਉਤਰਿਓ ਤੀਰਿ ॥੨॥
महा सागरु नह विआपै खिनहि उतरिओ तीरि ॥२॥

महासागरः तं न अपि प्रभावितं करोति; क्षणमात्रेण सः परतीरे आगच्छति। ||२||

ਚੰਦਨ ਅਗਰ ਕਪੂਰ ਲੇਪਨ ਤਿਸੁ ਸੰਗੇ ਨਹੀ ਪ੍ਰੀਤਿ ॥
चंदन अगर कपूर लेपन तिसु संगे नही प्रीति ॥

चन्दन-अलो, कर्पूर-पिष्टं च - पृथिवी तान् न प्रेम्णाति।

ਬਿਸਟਾ ਮੂਤ੍ਰ ਖੋਦਿ ਤਿਲੁ ਤਿਲੁ ਮਨਿ ਨ ਮਨੀ ਬਿਪਰੀਤਿ ॥੩॥
बिसटा मूत्र खोदि तिलु तिलु मनि न मनी बिपरीति ॥३॥

परन्तु तस्य मनसि किमपि न भवति, यदि कश्चन तत् क्षणं खनति, तस्मिन् गोबरं मूत्रं च प्रयोजयति। ||३||

ਊਚ ਨੀਚ ਬਿਕਾਰ ਸੁਕ੍ਰਿਤ ਸੰਲਗਨ ਸਭ ਸੁਖ ਛਤ੍ਰ ॥
ऊच नीच बिकार सुक्रित संलगन सभ सुख छत्र ॥

उच्चनीचः, दुष्टः शुभः च - आकाशस्य आरामदायकं वितानं सर्वेषु समानरूपेण प्रसारयति।

ਮਿਤ੍ਰ ਸਤ੍ਰੁ ਨ ਕਛੂ ਜਾਨੈ ਸਰਬ ਜੀਅ ਸਮਤ ॥੪॥
मित्र सत्रु न कछू जानै सरब जीअ समत ॥४॥

मित्रशत्रुयोः किमपि न जानाति; सर्वाणि भूतानि तस्य समानानि सन्ति। ||४||

ਕਰਿ ਪ੍ਰਗਾਸੁ ਪ੍ਰਚੰਡ ਪ੍ਰਗਟਿਓ ਅੰਧਕਾਰ ਬਿਨਾਸ ॥
करि प्रगासु प्रचंड प्रगटिओ अंधकार बिनास ॥

चकाचौंधप्रकाशेन प्रज्वलितः सूर्यः उदेति, अन्धकारं च दूरीकरोति।

ਪਵਿਤ੍ਰ ਅਪਵਿਤ੍ਰਹ ਕਿਰਣ ਲਾਗੇ ਮਨਿ ਨ ਭਇਓ ਬਿਖਾਦੁ ॥੫॥
पवित्र अपवित्रह किरण लागे मनि न भइओ बिखादु ॥५॥

शुद्धं अशुद्धं च स्पृशन् कस्यापि द्वेषं न धारयति। ||५||

ਸੀਤ ਮੰਦ ਸੁਗੰਧ ਚਲਿਓ ਸਰਬ ਥਾਨ ਸਮਾਨ ॥
सीत मंद सुगंध चलिओ सरब थान समान ॥

शीतलः सुगन्धितः वायुः सर्वेषु स्थानेषु समानरूपेण मन्दं प्रवहति।

ਜਹਾ ਸਾ ਕਿਛੁ ਤਹਾ ਲਾਗਿਓ ਤਿਲੁ ਨ ਸੰਕਾ ਮਾਨ ॥੬॥
जहा सा किछु तहा लागिओ तिलु न संका मान ॥६॥

यत्र किमपि तत्र स्पृशति, किञ्चित् न संकोचयति। ||६||

ਸੁਭਾਇ ਅਭਾਇ ਜੁ ਨਿਕਟਿ ਆਵੈ ਸੀਤੁ ਤਾ ਕਾ ਜਾਇ ॥
सुभाइ अभाइ जु निकटि आवै सीतु ता का जाइ ॥

शुभं वा अशुभं वा, योऽग्नेः समीपम् आगच्छति - तस्य शीतं हरति।

ਆਪ ਪਰ ਕਾ ਕਛੁ ਨ ਜਾਣੈ ਸਦਾ ਸਹਜਿ ਸੁਭਾਇ ॥੭॥
आप पर का कछु न जाणै सदा सहजि सुभाइ ॥७॥

स्वस्य वा परस्य वा किमपि न जानाति'; समानगुणे नित्यं भवति । ||७||

ਚਰਣ ਸਰਣ ਸਨਾਥ ਇਹੁ ਮਨੁ ਰੰਗਿ ਰਾਤੇ ਲਾਲ ॥
चरण सरण सनाथ इहु मनु रंगि राते लाल ॥

यः कश्चित् उदात्तेश्वरस्य चरणानां अभयारण्यम् अन्वेषयति - तस्य मनः प्रियप्रेमस्य अनुकूलं भवति।

ਗੋਪਾਲ ਗੁਣ ਨਿਤ ਗਾਉ ਨਾਨਕ ਭਏ ਪ੍ਰਭ ਕਿਰਪਾਲ ॥੮॥੩॥
गोपाल गुण नित गाउ नानक भए प्रभ किरपाल ॥८॥३॥

सततं जगेश्वरस्य गौरवं स्तुतिं गायन् नानक ईश्वरः अस्माकं कृते दयालुः भवति। ||८||३||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੪ ਅਸਟਪਦੀਆ ॥
मारू महला ५ घरु ४ असटपदीआ ॥

मारू, पंचम मेहल, चतुर्थ गृह, अष्टपढ़ेया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਚਾਦਨਾ ਚਾਦਨੁ ਆਂਗਨਿ ਪ੍ਰਭ ਜੀਉ ਅੰਤਰਿ ਚਾਦਨਾ ॥੧॥
चादना चादनु आंगनि प्रभ जीउ अंतरि चादना ॥१॥

चन्द्रप्रकाशः, चन्द्रप्रकाशः - मनसः प्राङ्गणे, ईश्वरस्य चन्द्रप्रकाशः अधः प्रकाशतु। ||१||

ਆਰਾਧਨਾ ਅਰਾਧਨੁ ਨੀਕਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਰਾਧਨਾ ॥੨॥
आराधना अराधनु नीका हरि हरि नामु अराधना ॥२॥

ध्यान, ध्यान - उदात्त इति भगवतः नाम, हर, हर, ध्यान। ||२||

ਤਿਆਗਨਾ ਤਿਆਗਨੁ ਨੀਕਾ ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਤਿਆਗਨਾ ॥੩॥
तिआगना तिआगनु नीका कामु क्रोधु लोभु तिआगना ॥३॥

त्यागः, त्यागः - आर्यः मैथुनस्य, क्रोधस्य, लोभस्य च त्यागः। ||३||

ਮਾਗਨਾ ਮਾਗਨੁ ਨੀਕਾ ਹਰਿ ਜਸੁ ਗੁਰ ਤੇ ਮਾਗਨਾ ॥੪॥
मागना मागनु नीका हरि जसु गुर ते मागना ॥४॥

याचना, याचना - गुरुतः भगवतः स्तुतिं याचयितुम् उदात्तम्। ||४||

ਜਾਗਨਾ ਜਾਗਨੁ ਨੀਕਾ ਹਰਿ ਕੀਰਤਨ ਮਹਿ ਜਾਗਨਾ ॥੫॥
जागना जागनु नीका हरि कीरतन महि जागना ॥५॥

जागरणानि, जागरणानि - उदात्तं भगवतः स्तुतिकीर्तनस्य गायने व्यतीतस्य जागरणम् अस्ति। ||५||

ਲਾਗਨਾ ਲਾਗਨੁ ਨੀਕਾ ਗੁਰ ਚਰਣੀ ਮਨੁ ਲਾਗਨਾ ॥੬॥
लागना लागनु नीका गुर चरणी मनु लागना ॥६॥

आसक्ति, आसक्ति - उदात्त इति मनसः गुरुचरणेषु आसक्तिः। ||६||

ਇਹ ਬਿਧਿ ਤਿਸਹਿ ਪਰਾਪਤੇ ਜਾ ਕੈ ਮਸਤਕਿ ਭਾਗਨਾ ॥੭॥
इह बिधि तिसहि परापते जा कै मसतकि भागना ॥७॥

स एव धन्यः अनेन जीवनेन यस्य ललाटे एतादृशं दैवं अभिलेखितम् अस्ति । ||७||

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਸਭੁ ਕਿਛੁ ਨੀਕਾ ਜੋ ਪ੍ਰਭ ਕੀ ਸਰਨਾਗਨਾ ॥੮॥੧॥੪॥
कहु नानक तिसु सभु किछु नीका जो प्रभ की सरनागना ॥८॥१॥४॥

नानकः वदति, सर्वं उदात्तं उदात्तं च, ईश्वरस्य अभयारण्यप्रवेशस्य कृते। ||८||१||४||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਆਉ ਜੀ ਤੂ ਆਉ ਹਮਾਰੈ ਹਰਿ ਜਸੁ ਸ੍ਰਵਨ ਸੁਨਾਵਨਾ ॥੧॥ ਰਹਾਉ ॥
आउ जी तू आउ हमारै हरि जसु स्रवन सुनावना ॥१॥ रहाउ ॥

आगच्छतु हे कृपया मम हृदयस्य गृहे आगच्छ, येन अहं भगवतः स्तुतिं श्रोत्रेण शृणोमि। ||१||विराम||

ਤੁਧੁ ਆਵਤ ਮੇਰਾ ਮਨੁ ਤਨੁ ਹਰਿਆ ਹਰਿ ਜਸੁ ਤੁਮ ਸੰਗਿ ਗਾਵਨਾ ॥੧॥
तुधु आवत मेरा मनु तनु हरिआ हरि जसु तुम संगि गावना ॥१॥

तव आगमनेन मम आत्मा शरीरं च कायाकल्पं भवति, अहं त्वया सह भगवतः स्तुतिं गायामि। ||१||

ਸੰਤ ਕ੍ਰਿਪਾ ਤੇ ਹਿਰਦੈ ਵਾਸੈ ਦੂਜਾ ਭਾਉ ਮਿਟਾਵਨਾ ॥੨॥
संत क्रिपा ते हिरदै वासै दूजा भाउ मिटावना ॥२॥

सन्तप्रसादेन हृदि वसति द्वन्द्वप्रेम नश्यति । ||२||

ਭਗਤ ਦਇਆ ਤੇ ਬੁਧਿ ਪਰਗਾਸੈ ਦੁਰਮਤਿ ਦੂਖ ਤਜਾਵਨਾ ॥੩॥
भगत दइआ ते बुधि परगासै दुरमति दूख तजावना ॥३॥

भक्तस्य दयालुतया बुद्धिः प्रबुद्धा भवति, दुःखं च दुरात्म्यं च निर्मूलितं भवति। ||३||

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਪੁਨੀਤਾ ਪੁਨਰਪਿ ਗਰਭਿ ਨ ਪਾਵਨਾ ॥੪॥
दरसनु भेटत होत पुनीता पुनरपि गरभि न पावना ॥४॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा पवित्रः भवति, पुनर्जन्मगर्भे न पुनः निक्षिप्तः भवति। ||४||

ਨਉ ਨਿਧਿ ਰਿਧਿ ਸਿਧਿ ਪਾਈ ਜੋ ਤੁਮਰੈ ਮਨਿ ਭਾਵਨਾ ॥੫॥
नउ निधि रिधि सिधि पाई जो तुमरै मनि भावना ॥५॥

नव निधयः चमत्कारिकाः आध्यात्मिकशक्तयः लभन्ते, तव मनसः प्रियेन। ||५||

ਸੰਤ ਬਿਨਾ ਮੈ ਥਾਉ ਨ ਕੋਈ ਅਵਰ ਨ ਸੂਝੈ ਜਾਵਨਾ ॥੬॥
संत बिना मै थाउ न कोई अवर न सूझै जावना ॥६॥

सन्तं विना मम विश्रामस्थानं सर्वथा नास्ति; अन्यत् गन्तुं स्थानं चिन्तयितुं न शक्नोमि। ||६||

ਮੋਹਿ ਨਿਰਗੁਨ ਕਉ ਕੋਇ ਨ ਰਾਖੈ ਸੰਤਾ ਸੰਗਿ ਸਮਾਵਨਾ ॥੭॥
मोहि निरगुन कउ कोइ न राखै संता संगि समावना ॥७॥

अहं अयोग्यः अस्मि; न कश्चित् मम अभयारण्यम् अयच्छति। परन्तु सन्तसङ्घे अहं ईश्वरे विलीयते। ||७||

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਚਲਤੁ ਦਿਖਾਇਆ ਮਨ ਮਧੇ ਹਰਿ ਹਰਿ ਰਾਵਨਾ ॥੮॥੨॥੫॥
कहु नानक गुरि चलतु दिखाइआ मन मधे हरि हरि रावना ॥८॥२॥५॥

कथयति नानकः, गुरुणा एतत् चमत्कारं प्रकाशितम्; मनसा अन्तः भगवन्तं हरं हरं रमामि। ||८||२||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430