त्वमेव कारणानां कारणं त्वमेव प्रजापतिः ।
तव इच्छया वयं जायन्ते, तव इच्छाया वयं म्रियमाणाः स्मः। ||२||
भवतः नाम अस्माकं मनसः शरीरस्य च आश्रयः अस्ति।
एषः तव दासाय नानकस्य आशीर्वादः । ||३||८||
वडाहन्स्, पञ्चमः मेहलः, द्वितीयः सदनः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम अन्तः मम प्रियस्य मिलनस्य आकांक्षा अस्ति; कथं मम सिद्धगुरुं प्राप्नुयाम्?
शिशुः क्रीडां शतशः क्रीडति चेदपि दुग्धं विना जीवितुं न शक्नोति ।
न तृप्ता मयि क्षुधा सखि शतशः पक्वान्नानि सेविता अपि ।
मम मनः शरीरं च मम प्रियस्य प्रेम्णा पूरितम् अस्ति; कथं मम आत्मा उपशमं प्राप्नुयात्, भगवतः दर्शनस्य भगवद्दर्शनं विना। ||१||
शृणुत हे मम प्रियमित्राः भ्रातरः च - मां मम सच्चिदानन्दमित्रं, शान्तिदातुः समीपं नेतुम्।
सः मम आत्मानः सर्वान् क्लेशान् जानाति; प्रतिदिनं सः भगवतः कथाः कथयति।
क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि । तं रुदामि यथा गीतपक्षी जलबिन्दुं रोदिति ।
तव गौरवगुणेषु कतमं गायेयम् ? त्वं मम सदृशान् निरर्थकान् अपि भूतान् तारयसि। ||२||
अहं विषादितः अभवम्, प्रतीक्षमाणः भर्तारं भगवन् सखे; कदा मम नेत्राणि मम पतिं द्रक्ष्यन्ति?
अहं विस्मृतवान् यत् कथं सर्वान् भोगान् भोक्तुं; मम पतिं भगवन्तं विना तेषां किमपि प्रयोजनं नास्ति।
एते वस्त्राणि मम शरीरं न प्रीणयन्ति; अहं स्वयमेव वेषं धारयितुं न शक्नोमि।
प्रियं पतिं भगवन्तं भुक्तं तान् मित्रान् प्रणमाम्यहम् । ||३||
अलङ्कृतं मया सखि भर्तारं विना विना तेषां किमपि प्रयोजनम् ।
यदा मम पतिः मां न चिन्तयति तदा मम यौवनं गच्छति, सर्वथा निष्प्रयोजनम् ।
धन्याः धन्याः सुखिनः आत्मा वधूः सखि भर्त्रा सह मिश्रिताः।
अहं तासां सुखी आत्मा-वधूनां बलिदानः अस्मि; तेषां पादौ पुनः पुनः प्रक्षालयामि। ||४||
यावद्द्वन्द्वसंशयदुःखं सखि देवं दूरं मत्वा ।
यदा तु मया सिद्धसत्यगुरुः सखि मिलितः तदा मम सर्वाणि आशाकामानि सिद्धानि अभवन्।
लब्धाः सर्वे भोगाः सुखानि च सखि; मम पतिः प्रभुः सर्वत्र सर्वव्यापी अस्ति।
सेवकः नानकः भगवतः प्रेम्णा रमते सखे; गुरवस्य पादयोः सच्च गुरुः पतामि। ||५||१||९||
वडाहंस, तृतीय मेहल, अष्टपधेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्यं तस्य वचनस्य बाणी, सत्यं च रागः; सत्यं शब्दवचनस्य चिन्तनात्मकं ध्यानम्।
रात्रौ दिवा च सत्यं भगवन्तं स्तुवामि। धन्यं धन्यं मम महत् सौभाग्यम्। ||१||
सत्यनामस्य यज्ञः भव मे मनसि ।
यदि भवान् भगवतः दासानां दासः भवसि तर्हि सत्यं नाम प्राप्स्यसि । ||१||विराम||