श्री गुरु ग्रन्थ साहिबः

पुटः - 564


ਤੁਧੁ ਆਪੇ ਕਾਰਣੁ ਆਪੇ ਕਰਣਾ ॥
तुधु आपे कारणु आपे करणा ॥

त्वमेव कारणानां कारणं त्वमेव प्रजापतिः ।

ਹੁਕਮੇ ਜੰਮਣੁ ਹੁਕਮੇ ਮਰਣਾ ॥੨॥
हुकमे जंमणु हुकमे मरणा ॥२॥

तव इच्छया वयं जायन्ते, तव इच्छाया वयं म्रियमाणाः स्मः। ||२||

ਨਾਮੁ ਤੇਰਾ ਮਨ ਤਨ ਆਧਾਰੀ ॥
नामु तेरा मन तन आधारी ॥

भवतः नाम अस्माकं मनसः शरीरस्य च आश्रयः अस्ति।

ਨਾਨਕ ਦਾਸੁ ਬਖਸੀਸ ਤੁਮਾਰੀ ॥੩॥੮॥
नानक दासु बखसीस तुमारी ॥३॥८॥

एषः तव दासाय नानकस्य आशीर्वादः । ||३||८||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
वडहंसु महला ५ घरु २ ॥

वडाहन्स्, पञ्चमः मेहलः, द्वितीयः सदनः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੈ ਅੰਤਰਿ ਲੋਚਾ ਮਿਲਣ ਕੀ ਪਿਆਰੇ ਹਉ ਕਿਉ ਪਾਈ ਗੁਰ ਪੂਰੇ ॥
मेरै अंतरि लोचा मिलण की पिआरे हउ किउ पाई गुर पूरे ॥

मम अन्तः मम प्रियस्य मिलनस्य आकांक्षा अस्ति; कथं मम सिद्धगुरुं प्राप्नुयाम्?

ਜੇ ਸਉ ਖੇਲ ਖੇਲਾਈਐ ਬਾਲਕੁ ਰਹਿ ਨ ਸਕੈ ਬਿਨੁ ਖੀਰੇ ॥
जे सउ खेल खेलाईऐ बालकु रहि न सकै बिनु खीरे ॥

शिशुः क्रीडां शतशः क्रीडति चेदपि दुग्धं विना जीवितुं न शक्नोति ।

ਮੇਰੈ ਅੰਤਰਿ ਭੁਖ ਨ ਉਤਰੈ ਅੰਮਾਲੀ ਜੇ ਸਉ ਭੋਜਨ ਮੈ ਨੀਰੇ ॥
मेरै अंतरि भुख न उतरै अंमाली जे सउ भोजन मै नीरे ॥

न तृप्ता मयि क्षुधा सखि शतशः पक्वान्नानि सेविता अपि ।

ਮੇਰੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਪਿਰੰਮ ਕਾ ਬਿਨੁ ਦਰਸਨ ਕਿਉ ਮਨੁ ਧੀਰੇ ॥੧॥
मेरै मनि तनि प्रेमु पिरंम का बिनु दरसन किउ मनु धीरे ॥१॥

मम मनः शरीरं च मम प्रियस्य प्रेम्णा पूरितम् अस्ति; कथं मम आत्मा उपशमं प्राप्नुयात्, भगवतः दर्शनस्य भगवद्दर्शनं विना। ||१||

ਸੁਣਿ ਸਜਣ ਮੇਰੇ ਪ੍ਰੀਤਮ ਭਾਈ ਮੈ ਮੇਲਿਹੁ ਮਿਤ੍ਰੁ ਸੁਖਦਾਤਾ ॥
सुणि सजण मेरे प्रीतम भाई मै मेलिहु मित्रु सुखदाता ॥

शृणुत हे मम प्रियमित्राः भ्रातरः च - मां मम सच्चिदानन्दमित्रं, शान्तिदातुः समीपं नेतुम्।

ਓਹੁ ਜੀਅ ਕੀ ਮੇਰੀ ਸਭ ਬੇਦਨ ਜਾਣੈ ਨਿਤ ਸੁਣਾਵੈ ਹਰਿ ਕੀਆ ਬਾਤਾ ॥
ओहु जीअ की मेरी सभ बेदन जाणै नित सुणावै हरि कीआ बाता ॥

सः मम आत्मानः सर्वान् क्लेशान् जानाति; प्रतिदिनं सः भगवतः कथाः कथयति।

ਹਉ ਇਕੁ ਖਿਨੁ ਤਿਸੁ ਬਿਨੁ ਰਹਿ ਨ ਸਕਾ ਜਿਉ ਚਾਤ੍ਰਿਕੁ ਜਲ ਕਉ ਬਿਲਲਾਤਾ ॥
हउ इकु खिनु तिसु बिनु रहि न सका जिउ चात्रिकु जल कउ बिललाता ॥

क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि । तं रुदामि यथा गीतपक्षी जलबिन्दुं रोदिति ।

ਹਉ ਕਿਆ ਗੁਣ ਤੇਰੇ ਸਾਰਿ ਸਮਾਲੀ ਮੈ ਨਿਰਗੁਣ ਕਉ ਰਖਿ ਲੇਤਾ ॥੨॥
हउ किआ गुण तेरे सारि समाली मै निरगुण कउ रखि लेता ॥२॥

तव गौरवगुणेषु कतमं गायेयम् ? त्वं मम सदृशान् निरर्थकान् अपि भूतान् तारयसि। ||२||

ਹਉ ਭਈ ਉਡੀਣੀ ਕੰਤ ਕਉ ਅੰਮਾਲੀ ਸੋ ਪਿਰੁ ਕਦਿ ਨੈਣੀ ਦੇਖਾ ॥
हउ भई उडीणी कंत कउ अंमाली सो पिरु कदि नैणी देखा ॥

अहं विषादितः अभवम्, प्रतीक्षमाणः भर्तारं भगवन् सखे; कदा मम नेत्राणि मम पतिं द्रक्ष्यन्ति?

ਸਭਿ ਰਸ ਭੋਗਣ ਵਿਸਰੇ ਬਿਨੁ ਪਿਰ ਕਿਤੈ ਨ ਲੇਖਾ ॥
सभि रस भोगण विसरे बिनु पिर कितै न लेखा ॥

अहं विस्मृतवान् यत् कथं सर्वान् भोगान् भोक्तुं; मम पतिं भगवन्तं विना तेषां किमपि प्रयोजनं नास्ति।

ਇਹੁ ਕਾਪੜੁ ਤਨਿ ਨ ਸੁਖਾਵਈ ਕਰਿ ਨ ਸਕਉ ਹਉ ਵੇਸਾ ॥
इहु कापड़ु तनि न सुखावई करि न सकउ हउ वेसा ॥

एते वस्त्राणि मम शरीरं न प्रीणयन्ति; अहं स्वयमेव वेषं धारयितुं न शक्नोमि।

ਜਿਨੀ ਸਖੀ ਲਾਲੁ ਰਾਵਿਆ ਪਿਆਰਾ ਤਿਨ ਆਗੈ ਹਮ ਆਦੇਸਾ ॥੩॥
जिनी सखी लालु राविआ पिआरा तिन आगै हम आदेसा ॥३॥

प्रियं पतिं भगवन्तं भुक्तं तान् मित्रान् प्रणमाम्यहम् । ||३||

ਮੈ ਸਭਿ ਸੀਗਾਰ ਬਣਾਇਆ ਅੰਮਾਲੀ ਬਿਨੁ ਪਿਰ ਕਾਮਿ ਨ ਆਏ ॥
मै सभि सीगार बणाइआ अंमाली बिनु पिर कामि न आए ॥

अलङ्कृतं मया सखि भर्तारं विना विना तेषां किमपि प्रयोजनम् ।

ਜਾ ਸਹਿ ਬਾਤ ਨ ਪੁਛੀਆ ਅੰਮਾਲੀ ਤਾ ਬਿਰਥਾ ਜੋਬਨੁ ਸਭੁ ਜਾਏ ॥
जा सहि बात न पुछीआ अंमाली ता बिरथा जोबनु सभु जाए ॥

यदा मम पतिः मां न चिन्तयति तदा मम यौवनं गच्छति, सर्वथा निष्प्रयोजनम् ।

ਧਨੁ ਧਨੁ ਤੇ ਸੋਹਾਗਣੀ ਅੰਮਾਲੀ ਜਿਨ ਸਹੁ ਰਹਿਆ ਸਮਾਏ ॥
धनु धनु ते सोहागणी अंमाली जिन सहु रहिआ समाए ॥

धन्याः धन्याः सुखिनः आत्मा वधूः सखि भर्त्रा सह मिश्रिताः।

ਹਉ ਵਾਰਿਆ ਤਿਨ ਸੋਹਾਗਣੀ ਅੰਮਾਲੀ ਤਿਨ ਕੇ ਧੋਵਾ ਸਦ ਪਾਏ ॥੪॥
हउ वारिआ तिन सोहागणी अंमाली तिन के धोवा सद पाए ॥४॥

अहं तासां सुखी आत्मा-वधूनां बलिदानः अस्मि; तेषां पादौ पुनः पुनः प्रक्षालयामि। ||४||

ਜਿਚਰੁ ਦੂਜਾ ਭਰਮੁ ਸਾ ਅੰਮਾਲੀ ਤਿਚਰੁ ਮੈ ਜਾਣਿਆ ਪ੍ਰਭੁ ਦੂਰੇ ॥
जिचरु दूजा भरमु सा अंमाली तिचरु मै जाणिआ प्रभु दूरे ॥

यावद्द्वन्द्वसंशयदुःखं सखि देवं दूरं मत्वा ।

ਜਾ ਮਿਲਿਆ ਪੂਰਾ ਸਤਿਗੁਰੂ ਅੰਮਾਲੀ ਤਾ ਆਸਾ ਮਨਸਾ ਸਭ ਪੂਰੇ ॥
जा मिलिआ पूरा सतिगुरू अंमाली ता आसा मनसा सभ पूरे ॥

यदा तु मया सिद्धसत्यगुरुः सखि मिलितः तदा मम सर्वाणि आशाकामानि सिद्धानि अभवन्।

ਮੈ ਸਰਬ ਸੁਖਾ ਸੁਖ ਪਾਇਆ ਅੰਮਾਲੀ ਪਿਰੁ ਸਰਬ ਰਹਿਆ ਭਰਪੂਰੇ ॥
मै सरब सुखा सुख पाइआ अंमाली पिरु सरब रहिआ भरपूरे ॥

लब्धाः सर्वे भोगाः सुखानि च सखि; मम पतिः प्रभुः सर्वत्र सर्वव्यापी अस्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਰੰਗੁ ਮਾਣਿਆ ਅੰਮਾਲੀ ਗੁਰ ਸਤਿਗੁਰ ਕੈ ਲਗਿ ਪੈਰੇ ॥੫॥੧॥੯॥
जन नानक हरि रंगु माणिआ अंमाली गुर सतिगुर कै लगि पैरे ॥५॥१॥९॥

सेवकः नानकः भगवतः प्रेम्णा रमते सखे; गुरवस्य पादयोः सच्च गुरुः पतामि। ||५||१||९||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ਅਸਟਪਦੀਆ ॥
वडहंसु महला ३ असटपदीआ ॥

वडाहंस, तृतीय मेहल, अष्टपधेया: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਚੀ ਬਾਣੀ ਸਚੁ ਧੁਨਿ ਸਚੁ ਸਬਦੁ ਵੀਚਾਰਾ ॥
सची बाणी सचु धुनि सचु सबदु वीचारा ॥

सत्यं तस्य वचनस्य बाणी, सत्यं च रागः; सत्यं शब्दवचनस्य चिन्तनात्मकं ध्यानम्।

ਅਨਦਿਨੁ ਸਚੁ ਸਲਾਹਣਾ ਧਨੁ ਧਨੁ ਵਡਭਾਗ ਹਮਾਰਾ ॥੧॥
अनदिनु सचु सलाहणा धनु धनु वडभाग हमारा ॥१॥

रात्रौ दिवा च सत्यं भगवन्तं स्तुवामि। धन्यं धन्यं मम महत् सौभाग्यम्। ||१||

ਮਨ ਮੇਰੇ ਸਾਚੇ ਨਾਮ ਵਿਟਹੁ ਬਲਿ ਜਾਉ ॥
मन मेरे साचे नाम विटहु बलि जाउ ॥

सत्यनामस्य यज्ञः भव मे मनसि ।

ਦਾਸਨਿ ਦਾਸਾ ਹੋਇ ਰਹਹਿ ਤਾ ਪਾਵਹਿ ਸਚਾ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
दासनि दासा होइ रहहि ता पावहि सचा नाउ ॥१॥ रहाउ ॥

यदि भवान् भगवतः दासानां दासः भवसि तर्हि सत्यं नाम प्राप्स्यसि । ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430