ध्याने तं स्मरन् मोक्षो भवति; स्पन्दनं ध्यात्वा च तं सखि |
कथयति नानक, शृणु मनः- तव जीवनं व्यतीतम् अस्ति! ||१०||
तव शरीरं पञ्चधातुमयम्; त्वं चतुरः बुद्धिमान् च - एतत् सम्यक् ज्ञातव्यम्।
विश्वासं कुरु - यस्मात् प्रभवसि तस्मिन् नानके पुनरपि विलीयिष्यसि। ||११||
प्रियः प्रभुः एकैकं हृदये तिष्ठति; सन्ताः एतत् सत्यं इति घोषयन्ति।
कथयति नानकः तं ध्यात्वा स्पन्दस्व, भयङ्करं लोकाब्धिं लङ्घयिष्यसि। ||१२||
सुखदुःखेन लोभेन भावसङ्गेन अहङ्कारदर्पेण च न स्पृष्टः
- वदति नानक, शृणु, मन: सः एव ईश्वरस्य प्रतिबिम्बः अस्ति। ||१३||
स्तुतिनिन्दापरः यः सुवर्णलोहं च समानं पश्यति
- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१४||
असुखदुःखैश्च यो मित्रशत्रुविवेक्षते
- वदति नानक, शृणु, मन: विद्धि तादृशः व्यक्तिः मुक्तः अस्ति। ||१५||
यो न बिभेति कस्मिंश्चित्, अन्यस्मात् अपि न बिभेति
- वदति नानक, शृणु, मन: तं आध्यात्मिक ज्ञानी कहें। ||१६||
सर्वं पापं भ्रष्टं च त्यक्त्वा तटस्थवैराग्यवस्त्रधारी
- वदति नानकः शृणु मनः- ललाटे शुभं दैवं लिखितम्। ||१७||
मायास्वामित्वं च त्यक्त्वा सर्वविरक्तः |
- वदति नानक, शृणु, मन: ईश्वरः तस्य हृदये तिष्ठति। ||१८||
अहङ्कारं त्यक्त्वा प्रजापतिं विजानति स मर्त्यः |
- वदति नानकः, सः व्यक्तिः मुक्तः भवति; हे मनसि सत्यमिदं विद्धि। ||१९||
अस्मिन् कलियुगस्य अन्धकारयुगे भगवतः नाम भयनाशकः, दुर्बुद्धेः उन्मूलनः अस्ति।
निशा दिवा नानक यः स्पन्दति ध्यायति च भगवतः नाम सर्वकर्माणि फलितानि पश्यति। ||२०||
जिह्वाया विश्वेश्वरस्य गौरवपूर्णस्तुतिं स्पन्दतु; कर्णैः भगवतः नाम शृणु।
नानकः वदति शृणु मनुष्य: मृत्युगृहं गन्तुं न प्रयोजनं भविष्यति। ||२१||
स्वामित्वं लोभं भावसङ्गं अहङ्कारं च परित्यागं करोति स मर्त्यः
वदति नानकः, सः एव त्रायते, अन्येषां च बहूनां तारयति। ||२२||
यथा स्वप्नः शो च, तथैव अयं संसारः, भवता अवश्यं ज्ञातव्यम्।
न हि एतत् किमपि सत्यं नानक ईश्वरं विना। ||२३||
रात्रौ दिवा च माया कृते मर्त्यः सततं भ्रमति।
कोटिषु नानक दुर्लभः कश्चित्, यः भगवन्तं चैतन्ये धारयति। ||२४||
यथा जले बुदबुदाः प्रवहन्ति तिरोहिताः पुनः ।
तथा जगत् निर्मितम्; वदति नानक, शृणु हे मम मित्र! ||२५||
मर्त्यः भगवन्तं न स्मरति, क्षणमपि; सः माया मद्येन अन्धः भवति।
वदति नानकः भगवन्तं न ध्यात्वा मृत्युपाशेन गृह्यते। ||२६||
यदि त्वं शाश्वतं शान्तिं स्पृहसि तर्हि भगवतः अभयारण्यम् अन्वेष्यताम्।
कथयति नानकः शृणु मनः-एतत् मानवशरीरं दुर्प्राप्तिम्। ||२७||
माया कृते मूढाः अज्ञानिनः च परितः धावन्ति ।
वदति नानकः भगवन्तं ध्यानं विना जीवनं व्यर्थं गच्छति। ||२८||
तं मर्त्यं ध्यायति स्पन्दति च रात्रौ दिवा - तं भगवतः मूर्तिं विद्धि।