अन्ते भवता सह किमपि न गमिष्यति; त्वं वृथा आत्मानं फसितवान्। ||१||
त्वया भगवन्तं न ध्यातं स्पन्दितं वा; त्वया गुरुः, तस्य विनयशीलाः सेवकाः वा न सेविताः; आध्यात्मिकं प्रज्ञा भवतः अन्तः न प्रवहति।
निर्मलः प्रभुः भवतः हृदयस्य अन्तः अस्ति तथापि त्वं तं प्रान्तरे अन्वेषसे । ||२||
त्वं बहूनां बहुजन्मनां मध्ये भ्रमसि; त्वं श्रान्तः असि किन्तु अद्यापि अस्मात् अनन्तचक्रात् बहिः गन्तुं मार्गं न प्राप्नोषि ।
इदानीं त्वया एतत् मानवशरीरं प्राप्तं, भगवतः पादं ध्याय; अनेन उपदेशेन नानकः उपदेशं ददाति। ||३||३||
सोरत्'ह, नवम मेहल: १.
हे मनसि ईश्वरस्य अभयारण्यस्य चिन्तनम्।
स्मरणार्थं तं ध्यात्वा गणिका वेश्या त्राता; तस्य स्तुतिं हृदये निक्षिपतु। ||१||विराम||
स्मरणे ध्यात्वा ध्रुवोऽमृतो भूत्वा निर्भयावस्थां लब्धवान्।
भगवता गुरुः एवं दुःखं हरति - किमर्थं तं विस्मृतवान् ? ||१||
यथा एव गजः भगवतः रक्षात्मकं अभयारण्यं दयासागरं गतवान् एव सः ग्राहात् पलायितवान् ।
कियत् प्रकीर्तये नाम स्तुतिः । यः जपेति भगवतः नाम, तस्य बन्धनानि भग्नाः भवन्ति। ||२||
अजामालः पापी इति जगति प्रसिद्धः क्षणमात्रेण मोचितः ।
नानकः कथयति चिन्तामणिं स्मर सर्वकामपूरणमणिं त्वमपि पारं वह्य त्राता भविष्यसि। ||३||४||
सोरत्'ह, नवम मेहल: १.
मर्त्यः केन प्रयत्नाः कर्तव्याः, २.
भगवतः भक्तिपूजां प्राप्तुं, मृत्युभयं च निर्मूलनं कर्तुं? ||१||विराम||
कानि कर्माणि, कीदृशं ज्ञानं, कः धर्मः - कः धर्मः आचरणीयः ?
गुरुस्य किं नाम स्मर्तव्यं ध्याने, भयङ्करं लोकाब्धिं तरितुं। ||१||
अस्मिन् कलियुगस्य कृष्णयुगे एकेश्वरस्य नाम दयायाः निधिः अस्ति; जपन् मोक्षं लभते ।
न कश्चित् अन्यः धर्मः एतेन तुल्यः; तथा वेदाः वदन्तु। ||२||
सः दुःखसुखात् परः, सदा असक्तः; स जगतः स्वामी उच्यते।
स तव अन्तः गभीरं वसति नानक दर्पणबिम्ब इव। ||३||५||
सोरत्'ह, नवम मेहल: १.
कथं मात पश्यामि जगतेश्वरम् ।
भावात्मकसङ्गस्य आध्यात्मिकाज्ञानस्य च सर्वथा अन्धकारे मम मनः उलझितं तिष्ठति । ||१||विराम||
संशयमोहितः अहं सर्वं जीवनं अपव्ययितवान्; न मया स्थिरबुद्धिः प्राप्ता।
अहं भ्रष्टपापप्रभावे रात्रौ दिवा तिष्ठामि, न च मया दुष्टतायाः त्यागः कृतः। ||१||
अहं कदापि साधसंगतस्य पवित्रसङ्घस्य सदस्यतां न प्राप्तवान्, ईश्वरस्य स्तुतिकीर्तनं च न गायितवान्।
भृत्य नानक मम गुणाः सर्वथा न सन्ति; मां तव अभयारण्ये स्थापयतु भगवन्। ||२||६||
सोरत्'ह, नवम मेहल: १.
हे मात मम मनः नियन्त्रणात् बहिः अस्ति।
रात्रौ दिवा च पापस्य भ्रष्टाचारस्य च पश्चात् धावति। कथं निग्रहं करिष्यामि ? ||१||विराम||
सः वेदपुराणसिमृतानां उपदेशान् शृणोति, किन्तु क्षणमपि हृदये न निक्षिपति।
परस्त्रीषु मग्नः तस्य जीवनं व्यर्थं गच्छति । ||१||
सः मायामद्येन उन्मत्तः अभवत्, किञ्चित् अपि आध्यात्मिकं प्रज्ञां न अवगच्छति।
हृदयस्य अन्तः अमलः प्रभुः निवसति, परन्तु सः एतत् रहस्यं न जानाति । ||२||