श्री गुरु ग्रन्थ साहिबः

पुटः - 632


ਅੰਤਿ ਸੰਗ ਕਾਹੂ ਨਹੀ ਦੀਨਾ ਬਿਰਥਾ ਆਪੁ ਬੰਧਾਇਆ ॥੧॥
अंति संग काहू नही दीना बिरथा आपु बंधाइआ ॥१॥

अन्ते भवता सह किमपि न गमिष्यति; त्वं वृथा आत्मानं फसितवान्। ||१||

ਨਾ ਹਰਿ ਭਜਿਓ ਨ ਗੁਰ ਜਨੁ ਸੇਵਿਓ ਨਹ ਉਪਜਿਓ ਕਛੁ ਗਿਆਨਾ ॥
ना हरि भजिओ न गुर जनु सेविओ नह उपजिओ कछु गिआना ॥

त्वया भगवन्तं न ध्यातं स्पन्दितं वा; त्वया गुरुः, तस्य विनयशीलाः सेवकाः वा न सेविताः; आध्यात्मिकं प्रज्ञा भवतः अन्तः न प्रवहति।

ਘਟ ਹੀ ਮਾਹਿ ਨਿਰੰਜਨੁ ਤੇਰੈ ਤੈ ਖੋਜਤ ਉਦਿਆਨਾ ॥੨॥
घट ही माहि निरंजनु तेरै तै खोजत उदिआना ॥२॥

निर्मलः प्रभुः भवतः हृदयस्य अन्तः अस्ति तथापि त्वं तं प्रान्तरे अन्वेषसे । ||२||

ਬਹੁਤੁ ਜਨਮ ਭਰਮਤ ਤੈ ਹਾਰਿਓ ਅਸਥਿਰ ਮਤਿ ਨਹੀ ਪਾਈ ॥
बहुतु जनम भरमत तै हारिओ असथिर मति नही पाई ॥

त्वं बहूनां बहुजन्मनां मध्ये भ्रमसि; त्वं श्रान्तः असि किन्तु अद्यापि अस्मात् अनन्तचक्रात् बहिः गन्तुं मार्गं न प्राप्नोषि ।

ਮਾਨਸ ਦੇਹ ਪਾਇ ਪਦ ਹਰਿ ਭਜੁ ਨਾਨਕ ਬਾਤ ਬਤਾਈ ॥੩॥੩॥
मानस देह पाइ पद हरि भजु नानक बात बताई ॥३॥३॥

इदानीं त्वया एतत् मानवशरीरं प्राप्तं, भगवतः पादं ध्याय; अनेन उपदेशेन नानकः उपदेशं ददाति। ||३||३||

ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਮਨ ਰੇ ਪ੍ਰਭ ਕੀ ਸਰਨਿ ਬਿਚਾਰੋ ॥
मन रे प्रभ की सरनि बिचारो ॥

हे मनसि ईश्वरस्य अभयारण्यस्य चिन्तनम्।

ਜਿਹ ਸਿਮਰਤ ਗਨਕਾ ਸੀ ਉਧਰੀ ਤਾ ਕੋ ਜਸੁ ਉਰ ਧਾਰੋ ॥੧॥ ਰਹਾਉ ॥
जिह सिमरत गनका सी उधरी ता को जसु उर धारो ॥१॥ रहाउ ॥

स्मरणार्थं तं ध्यात्वा गणिका वेश्या त्राता; तस्य स्तुतिं हृदये निक्षिपतु। ||१||विराम||

ਅਟਲ ਭਇਓ ਧ੍ਰੂਅ ਜਾ ਕੈ ਸਿਮਰਨਿ ਅਰੁ ਨਿਰਭੈ ਪਦੁ ਪਾਇਆ ॥
अटल भइओ ध्रूअ जा कै सिमरनि अरु निरभै पदु पाइआ ॥

स्मरणे ध्यात्वा ध्रुवोऽमृतो भूत्वा निर्भयावस्थां लब्धवान्।

ਦੁਖ ਹਰਤਾ ਇਹ ਬਿਧਿ ਕੋ ਸੁਆਮੀ ਤੈ ਕਾਹੇ ਬਿਸਰਾਇਆ ॥੧॥
दुख हरता इह बिधि को सुआमी तै काहे बिसराइआ ॥१॥

भगवता गुरुः एवं दुःखं हरति - किमर्थं तं विस्मृतवान् ? ||१||

ਜਬ ਹੀ ਸਰਨਿ ਗਹੀ ਕਿਰਪਾ ਨਿਧਿ ਗਜ ਗਰਾਹ ਤੇ ਛੂਟਾ ॥
जब ही सरनि गही किरपा निधि गज गराह ते छूटा ॥

यथा एव गजः भगवतः रक्षात्मकं अभयारण्यं दयासागरं गतवान् एव सः ग्राहात् पलायितवान् ।

ਮਹਮਾ ਨਾਮ ਕਹਾ ਲਉ ਬਰਨਉ ਰਾਮ ਕਹਤ ਬੰਧਨ ਤਿਹ ਤੂਟਾ ॥੨॥
महमा नाम कहा लउ बरनउ राम कहत बंधन तिह तूटा ॥२॥

कियत् प्रकीर्तये नाम स्तुतिः । यः जपेति भगवतः नाम, तस्य बन्धनानि भग्नाः भवन्ति। ||२||

ਅਜਾਮਲੁ ਪਾਪੀ ਜਗੁ ਜਾਨੇ ਨਿਮਖ ਮਾਹਿ ਨਿਸਤਾਰਾ ॥
अजामलु पापी जगु जाने निमख माहि निसतारा ॥

अजामालः पापी इति जगति प्रसिद्धः क्षणमात्रेण मोचितः ।

ਨਾਨਕ ਕਹਤ ਚੇਤ ਚਿੰਤਾਮਨਿ ਤੈ ਭੀ ਉਤਰਹਿ ਪਾਰਾ ॥੩॥੪॥
नानक कहत चेत चिंतामनि तै भी उतरहि पारा ॥३॥४॥

नानकः कथयति चिन्तामणिं स्मर सर्वकामपूरणमणिं त्वमपि पारं वह्य त्राता भविष्यसि। ||३||४||

ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਪ੍ਰਾਨੀ ਕਉਨੁ ਉਪਾਉ ਕਰੈ ॥
प्रानी कउनु उपाउ करै ॥

मर्त्यः केन प्रयत्नाः कर्तव्याः, २.

ਜਾ ਤੇ ਭਗਤਿ ਰਾਮ ਕੀ ਪਾਵੈ ਜਮ ਕੋ ਤ੍ਰਾਸੁ ਹਰੈ ॥੧॥ ਰਹਾਉ ॥
जा ते भगति राम की पावै जम को त्रासु हरै ॥१॥ रहाउ ॥

भगवतः भक्तिपूजां प्राप्तुं, मृत्युभयं च निर्मूलनं कर्तुं? ||१||विराम||

ਕਉਨੁ ਕਰਮ ਬਿਦਿਆ ਕਹੁ ਕੈਸੀ ਧਰਮੁ ਕਉਨੁ ਫੁਨਿ ਕਰਈ ॥
कउनु करम बिदिआ कहु कैसी धरमु कउनु फुनि करई ॥

कानि कर्माणि, कीदृशं ज्ञानं, कः धर्मः - कः धर्मः आचरणीयः ?

ਕਉਨੁ ਨਾਮੁ ਗੁਰ ਜਾ ਕੈ ਸਿਮਰੈ ਭਵ ਸਾਗਰ ਕਉ ਤਰਈ ॥੧॥
कउनु नामु गुर जा कै सिमरै भव सागर कउ तरई ॥१॥

गुरुस्य किं नाम स्मर्तव्यं ध्याने, भयङ्करं लोकाब्धिं तरितुं। ||१||

ਕਲ ਮੈ ਏਕੁ ਨਾਮੁ ਕਿਰਪਾ ਨਿਧਿ ਜਾਹਿ ਜਪੈ ਗਤਿ ਪਾਵੈ ॥
कल मै एकु नामु किरपा निधि जाहि जपै गति पावै ॥

अस्मिन् कलियुगस्य कृष्णयुगे एकेश्वरस्य नाम दयायाः निधिः अस्ति; जपन् मोक्षं लभते ।

ਅਉਰ ਧਰਮ ਤਾ ਕੈ ਸਮ ਨਾਹਨਿ ਇਹ ਬਿਧਿ ਬੇਦੁ ਬਤਾਵੈ ॥੨॥
अउर धरम ता कै सम नाहनि इह बिधि बेदु बतावै ॥२॥

न कश्चित् अन्यः धर्मः एतेन तुल्यः; तथा वेदाः वदन्तु। ||२||

ਸੁਖੁ ਦੁਖੁ ਰਹਤ ਸਦਾ ਨਿਰਲੇਪੀ ਜਾ ਕਉ ਕਹਤ ਗੁਸਾਈ ॥
सुखु दुखु रहत सदा निरलेपी जा कउ कहत गुसाई ॥

सः दुःखसुखात् परः, सदा असक्तः; स जगतः स्वामी उच्यते।

ਸੋ ਤੁਮ ਹੀ ਮਹਿ ਬਸੈ ਨਿਰੰਤਰਿ ਨਾਨਕ ਦਰਪਨਿ ਨਿਆਈ ॥੩॥੫॥
सो तुम ही महि बसै निरंतरि नानक दरपनि निआई ॥३॥५॥

स तव अन्तः गभीरं वसति नानक दर्पणबिम्ब इव। ||३||५||

ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਮਾਈ ਮੈ ਕਿਹਿ ਬਿਧਿ ਲਖਉ ਗੁਸਾਈ ॥
माई मै किहि बिधि लखउ गुसाई ॥

कथं मात पश्यामि जगतेश्वरम् ।

ਮਹਾ ਮੋਹ ਅਗਿਆਨਿ ਤਿਮਰਿ ਮੋ ਮਨੁ ਰਹਿਓ ਉਰਝਾਈ ॥੧॥ ਰਹਾਉ ॥
महा मोह अगिआनि तिमरि मो मनु रहिओ उरझाई ॥१॥ रहाउ ॥

भावात्मकसङ्गस्य आध्यात्मिकाज्ञानस्य च सर्वथा अन्धकारे मम मनः उलझितं तिष्ठति । ||१||विराम||

ਸਗਲ ਜਨਮ ਭਰਮ ਹੀ ਭਰਮ ਖੋਇਓ ਨਹ ਅਸਥਿਰੁ ਮਤਿ ਪਾਈ ॥
सगल जनम भरम ही भरम खोइओ नह असथिरु मति पाई ॥

संशयमोहितः अहं सर्वं जीवनं अपव्ययितवान्; न मया स्थिरबुद्धिः प्राप्ता।

ਬਿਖਿਆਸਕਤ ਰਹਿਓ ਨਿਸ ਬਾਸੁਰ ਨਹ ਛੂਟੀ ਅਧਮਾਈ ॥੧॥
बिखिआसकत रहिओ निस बासुर नह छूटी अधमाई ॥१॥

अहं भ्रष्टपापप्रभावे रात्रौ दिवा तिष्ठामि, न च मया दुष्टतायाः त्यागः कृतः। ||१||

ਸਾਧਸੰਗੁ ਕਬਹੂ ਨਹੀ ਕੀਨਾ ਨਹ ਕੀਰਤਿ ਪ੍ਰਭ ਗਾਈ ॥
साधसंगु कबहू नही कीना नह कीरति प्रभ गाई ॥

अहं कदापि साधसंगतस्य पवित्रसङ्घस्य सदस्यतां न प्राप्तवान्, ईश्वरस्य स्तुतिकीर्तनं च न गायितवान्।

ਜਨ ਨਾਨਕ ਮੈ ਨਾਹਿ ਕੋਊ ਗੁਨੁ ਰਾਖਿ ਲੇਹੁ ਸਰਨਾਈ ॥੨॥੬॥
जन नानक मै नाहि कोऊ गुनु राखि लेहु सरनाई ॥२॥६॥

भृत्य नानक मम गुणाः सर्वथा न सन्ति; मां तव अभयारण्ये स्थापयतु भगवन्। ||२||६||

ਸੋਰਠਿ ਮਹਲਾ ੯ ॥
सोरठि महला ९ ॥

सोरत्'ह, नवम मेहल: १.

ਮਾਈ ਮਨੁ ਮੇਰੋ ਬਸਿ ਨਾਹਿ ॥
माई मनु मेरो बसि नाहि ॥

हे मात मम मनः नियन्त्रणात् बहिः अस्ति।

ਨਿਸ ਬਾਸੁਰ ਬਿਖਿਅਨ ਕਉ ਧਾਵਤ ਕਿਹਿ ਬਿਧਿ ਰੋਕਉ ਤਾਹਿ ॥੧॥ ਰਹਾਉ ॥
निस बासुर बिखिअन कउ धावत किहि बिधि रोकउ ताहि ॥१॥ रहाउ ॥

रात्रौ दिवा च पापस्य भ्रष्टाचारस्य च पश्चात् धावति। कथं निग्रहं करिष्यामि ? ||१||विराम||

ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਕੇ ਮਤ ਸੁਨਿ ਨਿਮਖ ਨ ਹੀਏ ਬਸਾਵੈ ॥
बेद पुरान सिम्रिति के मत सुनि निमख न हीए बसावै ॥

सः वेदपुराणसिमृतानां उपदेशान् शृणोति, किन्तु क्षणमपि हृदये न निक्षिपति।

ਪਰ ਧਨ ਪਰ ਦਾਰਾ ਸਿਉ ਰਚਿਓ ਬਿਰਥਾ ਜਨਮੁ ਸਿਰਾਵੈ ॥੧॥
पर धन पर दारा सिउ रचिओ बिरथा जनमु सिरावै ॥१॥

परस्त्रीषु मग्नः तस्य जीवनं व्यर्थं गच्छति । ||१||

ਮਦਿ ਮਾਇਆ ਕੈ ਭਇਓ ਬਾਵਰੋ ਸੂਝਤ ਨਹ ਕਛੁ ਗਿਆਨਾ ॥
मदि माइआ कै भइओ बावरो सूझत नह कछु गिआना ॥

सः मायामद्येन उन्मत्तः अभवत्, किञ्चित् अपि आध्यात्मिकं प्रज्ञां न अवगच्छति।

ਘਟ ਹੀ ਭੀਤਰਿ ਬਸਤ ਨਿਰੰਜਨੁ ਤਾ ਕੋ ਮਰਮੁ ਨ ਜਾਨਾ ॥੨॥
घट ही भीतरि बसत निरंजनु ता को मरमु न जाना ॥२॥

हृदयस्य अन्तः अमलः प्रभुः निवसति, परन्तु सः एतत् रहस्यं न जानाति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430