श्री गुरु ग्रन्थ साहिबः

पुटः - 1346


ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ਬਿਭਾਸ ॥
प्रभाती महला ३ बिभास ॥

प्रभाती, तृतीय मेहल, बिभास: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰਪਰਸਾਦੀ ਵੇਖੁ ਤੂ ਹਰਿ ਮੰਦਰੁ ਤੇਰੈ ਨਾਲਿ ॥
गुरपरसादी वेखु तू हरि मंदरु तेरै नालि ॥

गुरुप्रसादेन भगवतः मन्दिरं भवतः अन्तः पश्यतु।

ਹਰਿ ਮੰਦਰੁ ਸਬਦੇ ਖੋਜੀਐ ਹਰਿ ਨਾਮੋ ਲੇਹੁ ਸਮੑਾਲਿ ॥੧॥
हरि मंदरु सबदे खोजीऐ हरि नामो लेहु समालि ॥१॥

भगवतः मन्दिरं शबादस्य वचनस्य माध्यमेन प्राप्यते; भगवतः नाम चिन्तयतु। ||१||

ਮਨ ਮੇਰੇ ਸਬਦਿ ਰਪੈ ਰੰਗੁ ਹੋਇ ॥
मन मेरे सबदि रपै रंगु होइ ॥

हे मम मनः, शाबादस्य हर्षेण अनुकूलः भवतु।

ਸਚੀ ਭਗਤਿ ਸਚਾ ਹਰਿ ਮੰਦਰੁ ਪ੍ਰਗਟੀ ਸਾਚੀ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
सची भगति सचा हरि मंदरु प्रगटी साची सोइ ॥१॥ रहाउ ॥

सत्यं भक्तिपूजा सत्यं भगवतः मन्दिरम्; सत्यं तस्य प्रकटमहिमा। ||१||विराम||

ਹਰਿ ਮੰਦਰੁ ਏਹੁ ਸਰੀਰੁ ਹੈ ਗਿਆਨਿ ਰਤਨਿ ਪਰਗਟੁ ਹੋਇ ॥
हरि मंदरु एहु सरीरु है गिआनि रतनि परगटु होइ ॥

इदं शरीरं भगवतः मन्दिरं यस्मिन् आध्यात्मिकप्रज्ञारत्नं प्रकाशितं भवति।

ਮਨਮੁਖ ਮੂਲੁ ਨ ਜਾਣਨੀ ਮਾਣਸਿ ਹਰਿ ਮੰਦਰੁ ਨ ਹੋਇ ॥੨॥
मनमुख मूलु न जाणनी माणसि हरि मंदरु न होइ ॥२॥

स्वेच्छा मनमुखाः सर्वथा किमपि न जानन्ति; ते न मन्यन्ते यत् भगवतः मन्दिरम् अन्तः अस्ति। ||२||

ਹਰਿ ਮੰਦਰੁ ਹਰਿ ਜੀਉ ਸਾਜਿਆ ਰਖਿਆ ਹੁਕਮਿ ਸਵਾਰਿ ॥
हरि मंदरु हरि जीउ साजिआ रखिआ हुकमि सवारि ॥

प्रियेश्वरः भगवतः मन्दिरं निर्मितवान्; सः स्वेच्छया अलङ्करोति।

ਧੁਰਿ ਲੇਖੁ ਲਿਖਿਆ ਸੁ ਕਮਾਵਣਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰੁ ॥੩॥
धुरि लेखु लिखिआ सु कमावणा कोइ न मेटणहारु ॥३॥

सर्वे स्वस्य पूर्वनिर्धारितनियतिनुसारं कार्यं कुर्वन्ति; न कश्चित् तत् मेटयितुं शक्नोति। ||३||

ਸਬਦੁ ਚੀਨਿੑ ਸੁਖੁ ਪਾਇਆ ਸਚੈ ਨਾਇ ਪਿਆਰ ॥
सबदु चीनि सुखु पाइआ सचै नाइ पिआर ॥

शाबादं चिन्तयन् शान्तिः लभ्यते, सत्यनाम प्रेम्णा।

ਹਰਿ ਮੰਦਰੁ ਸਬਦੇ ਸੋਹਣਾ ਕੰਚਨੁ ਕੋਟੁ ਅਪਾਰ ॥੪॥
हरि मंदरु सबदे सोहणा कंचनु कोटु अपार ॥४॥

भगवतः मन्दिरं शब्देन अलङ्कृतम् अस्ति; ईश्वरस्य अनन्तदुर्गः अस्ति। ||४||

ਹਰਿ ਮੰਦਰੁ ਏਹੁ ਜਗਤੁ ਹੈ ਗੁਰ ਬਿਨੁ ਘੋਰੰਧਾਰ ॥
हरि मंदरु एहु जगतु है गुर बिनु घोरंधार ॥

अयं संसारः भगवतः मन्दिरम् अस्ति; गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਦੂਜਾ ਭਾਉ ਕਰਿ ਪੂਜਦੇ ਮਨਮੁਖ ਅੰਧ ਗਵਾਰ ॥੫॥
दूजा भाउ करि पूजदे मनमुख अंध गवार ॥५॥

अन्धाः मूर्खाः स्वेच्छा मनुष्यमुखाः द्वन्द्वप्रेमेण पूजयन्ति। ||५||

ਜਿਥੈ ਲੇਖਾ ਮੰਗੀਐ ਤਿਥੈ ਦੇਹ ਜਾਤਿ ਨ ਜਾਇ ॥
जिथै लेखा मंगीऐ तिथै देह जाति न जाइ ॥

तस्य शरीरं सामाजिकं च स्थितिं न गच्छति यत्र सर्वे उत्तरदायी भवन्ति ।

ਸਾਚਿ ਰਤੇ ਸੇ ਉਬਰੇ ਦੁਖੀਏ ਦੂਜੈ ਭਾਇ ॥੬॥
साचि रते से उबरे दुखीए दूजै भाइ ॥६॥

ये सत्यानुरूपाः सन्ति ते त्राता भवन्ति; द्वन्द्वप्रेमिणः कृपणाः भवन्ति। ||६||

ਹਰਿ ਮੰਦਰ ਮਹਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਨਾ ਬੂਝਹਿ ਮੁਗਧ ਗਵਾਰ ॥
हरि मंदर महि नामु निधानु है ना बूझहि मुगध गवार ॥

नामस्य निधिः भगवतः मन्दिरस्य अन्तः अस्ति। मूर्खमूर्खाः एतत् न अवगच्छन्ति।

ਗੁਰਪਰਸਾਦੀ ਚੀਨਿੑਆ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰਿ ॥੭॥
गुरपरसादी चीनिआ हरि राखिआ उरि धारि ॥७॥

गुरुप्रसादेन मया एतत् अवगतम्। अहं भगवन्तं हृदये निहितं धारयामि। ||७||

ਗੁਰ ਕੀ ਬਾਣੀ ਗੁਰ ਤੇ ਜਾਤੀ ਜਿ ਸਬਦਿ ਰਤੇ ਰੰਗੁ ਲਾਇ ॥
गुर की बाणी गुर ते जाती जि सबदि रते रंगु लाइ ॥

ये शब्दप्रेमस्य अनुकूलाः सन्ति ते गुरुं जानन्ति, गुरुबनिवचनद्वारा।

ਪਵਿਤੁ ਪਾਵਨ ਸੇ ਜਨ ਨਿਰਮਲ ਹਰਿ ਕੈ ਨਾਮਿ ਸਮਾਇ ॥੮॥
पवितु पावन से जन निरमल हरि कै नामि समाइ ॥८॥

पवित्राः शुद्धाः निर्मलाश्च ये विनयाः भगवतः नाम्ना लीनाः सन्ति। ||८||

ਹਰਿ ਮੰਦਰੁ ਹਰਿ ਕਾ ਹਾਟੁ ਹੈ ਰਖਿਆ ਸਬਦਿ ਸਵਾਰਿ ॥
हरि मंदरु हरि का हाटु है रखिआ सबदि सवारि ॥

भगवतः मन्दिरं भगवतः दुकानम् अस्ति; सः स्वशब्दवचनेन अलङ्करोति।

ਤਿਸੁ ਵਿਚਿ ਸਉਦਾ ਏਕੁ ਨਾਮੁ ਗੁਰਮੁਖਿ ਲੈਨਿ ਸਵਾਰਿ ॥੯॥
तिसु विचि सउदा एकु नामु गुरमुखि लैनि सवारि ॥९॥

तस्मिन् दुकाने एकनामस्य वाणिज्यम् अस्ति; गुरमुखाः तेन अलङ्कृताः भवन्ति। ||९||

ਹਰਿ ਮੰਦਰ ਮਹਿ ਮਨੁ ਲੋਹਟੁ ਹੈ ਮੋਹਿਆ ਦੂਜੈ ਭਾਇ ॥
हरि मंदर महि मनु लोहटु है मोहिआ दूजै भाइ ॥

मनः लोहस्लग इव, भगवतः मन्दिरस्य अन्तः; द्वैतप्रेमेण प्रलोभ्यते।

ਪਾਰਸਿ ਭੇਟਿਐ ਕੰਚਨੁ ਭਇਆ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਇ ॥੧੦॥
पारसि भेटिऐ कंचनु भइआ कीमति कही न जाइ ॥१०॥

गुरुणा दार्शनिकशिला सह मिलित्वा मनः सुवर्णरूपेण परिणमति। तस्य मूल्यं वर्णयितुं न शक्यते। ||१०||

ਹਰਿ ਮੰਦਰ ਮਹਿ ਹਰਿ ਵਸੈ ਸਰਬ ਨਿਰੰਤਰਿ ਸੋਇ ॥
हरि मंदर महि हरि वसै सरब निरंतरि सोइ ॥

भगवतः मन्दिरस्य अन्तः एव तिष्ठति। सः सर्वेषु व्याप्तः अस्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਵਣਜੀਐ ਸਚਾ ਸਉਦਾ ਹੋਇ ॥੧੧॥੧॥
नानक गुरमुखि वणजीऐ सचा सउदा होइ ॥११॥१॥

गुर्मुखाः सत्यस्य वणिजं व्यापारं कुर्वन्ति नानक। ||११||१||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੩ ॥
प्रभाती महला ३ ॥

प्रभाती, तृतीय मेहल: १.

ਭੈ ਭਾਇ ਜਾਗੇ ਸੇ ਜਨ ਜਾਗ੍ਰਣ ਕਰਹਿ ਹਉਮੈ ਮੈਲੁ ਉਤਾਰਿ ॥
भै भाइ जागे से जन जाग्रण करहि हउमै मैलु उतारि ॥

ये ईश्वरप्रेमभययोः जागृताः जागरूकाः च तिष्ठन्ति, ते अहङ्कारस्य मलिनतायाः प्रदूषणात् च मुक्ताः भवन्ति।

ਸਦਾ ਜਾਗਹਿ ਘਰੁ ਅਪਣਾ ਰਾਖਹਿ ਪੰਚ ਤਸਕਰ ਕਾਢਹਿ ਮਾਰਿ ॥੧॥
सदा जागहि घरु अपणा राखहि पंच तसकर काढहि मारि ॥१॥

ते जागरिताः जागरूकाः च सदा तिष्ठन्ति, स्वगृहं च रक्षन्ति, पञ्च चौरान् ताडयित्वा निष्कास्य। ||१||

ਮਨ ਮੇਰੇ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇ ॥
मन मेरे गुरमुखि नामु धिआइ ॥

गुर्मुख इति मनसि नाम भगवतः नाम ध्याय।

ਜਿਤੁ ਮਾਰਗਿ ਹਰਿ ਪਾਈਐ ਮਨ ਸੇਈ ਕਰਮ ਕਮਾਇ ॥੧॥ ਰਹਾਉ ॥
जितु मारगि हरि पाईऐ मन सेई करम कमाइ ॥१॥ रहाउ ॥

मनसा तानि कर्माणि एव कुरु ये भगवतः मार्गं प्रति नेष्यन्ति। ||१||विराम||

ਗੁਰਮੁਖਿ ਸਹਜ ਧੁਨਿ ਊਪਜੈ ਦੁਖੁ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ॥
गुरमुखि सहज धुनि ऊपजै दुखु हउमै विचहु जाइ ॥

गुर्मुखे आकाशरागः प्रवहति, अहङ्कारस्य वेदनाः अपहृताः भवन्ति।

ਹਰਿ ਨਾਮਾ ਹਰਿ ਮਨਿ ਵਸੈ ਸਹਜੇ ਹਰਿ ਗੁਣ ਗਾਇ ॥੨॥
हरि नामा हरि मनि वसै सहजे हरि गुण गाइ ॥२॥

भगवतः नाम मनसि तिष्ठति, यथा सहजतया भगवतः गौरवं स्तुतिं गायति। ||२||

ਗੁਰਮਤੀ ਮੁਖ ਸੋਹਣੇ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰਿ ॥
गुरमती मुख सोहणे हरि राखिआ उरि धारि ॥

ये गुरुशिक्षां अनुसरन्ति - तेषां मुखं दीप्तिमत्सुन्दरं च। ते भगवन्तं हृदये निहितं कुर्वन्ति।

ਐਥੈ ਓਥੈ ਸੁਖੁ ਘਣਾ ਜਪਿ ਹਰਿ ਹਰਿ ਉਤਰੇ ਪਾਰਿ ॥੩॥
ऐथै ओथै सुखु घणा जपि हरि हरि उतरे पारि ॥३॥

इतः परं च ते निरपेक्षं शान्तिं प्राप्नुवन्ति; हरः हर इति जपन्तः परतीरं पारं नयन्ते। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430