प्रभाती, तृतीय मेहल, बिभास: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुप्रसादेन भगवतः मन्दिरं भवतः अन्तः पश्यतु।
भगवतः मन्दिरं शबादस्य वचनस्य माध्यमेन प्राप्यते; भगवतः नाम चिन्तयतु। ||१||
हे मम मनः, शाबादस्य हर्षेण अनुकूलः भवतु।
सत्यं भक्तिपूजा सत्यं भगवतः मन्दिरम्; सत्यं तस्य प्रकटमहिमा। ||१||विराम||
इदं शरीरं भगवतः मन्दिरं यस्मिन् आध्यात्मिकप्रज्ञारत्नं प्रकाशितं भवति।
स्वेच्छा मनमुखाः सर्वथा किमपि न जानन्ति; ते न मन्यन्ते यत् भगवतः मन्दिरम् अन्तः अस्ति। ||२||
प्रियेश्वरः भगवतः मन्दिरं निर्मितवान्; सः स्वेच्छया अलङ्करोति।
सर्वे स्वस्य पूर्वनिर्धारितनियतिनुसारं कार्यं कुर्वन्ति; न कश्चित् तत् मेटयितुं शक्नोति। ||३||
शाबादं चिन्तयन् शान्तिः लभ्यते, सत्यनाम प्रेम्णा।
भगवतः मन्दिरं शब्देन अलङ्कृतम् अस्ति; ईश्वरस्य अनन्तदुर्गः अस्ति। ||४||
अयं संसारः भगवतः मन्दिरम् अस्ति; गुरुं विना केवलं पिच अन्धकारः एव भवति।
अन्धाः मूर्खाः स्वेच्छा मनुष्यमुखाः द्वन्द्वप्रेमेण पूजयन्ति। ||५||
तस्य शरीरं सामाजिकं च स्थितिं न गच्छति यत्र सर्वे उत्तरदायी भवन्ति ।
ये सत्यानुरूपाः सन्ति ते त्राता भवन्ति; द्वन्द्वप्रेमिणः कृपणाः भवन्ति। ||६||
नामस्य निधिः भगवतः मन्दिरस्य अन्तः अस्ति। मूर्खमूर्खाः एतत् न अवगच्छन्ति।
गुरुप्रसादेन मया एतत् अवगतम्। अहं भगवन्तं हृदये निहितं धारयामि। ||७||
ये शब्दप्रेमस्य अनुकूलाः सन्ति ते गुरुं जानन्ति, गुरुबनिवचनद्वारा।
पवित्राः शुद्धाः निर्मलाश्च ये विनयाः भगवतः नाम्ना लीनाः सन्ति। ||८||
भगवतः मन्दिरं भगवतः दुकानम् अस्ति; सः स्वशब्दवचनेन अलङ्करोति।
तस्मिन् दुकाने एकनामस्य वाणिज्यम् अस्ति; गुरमुखाः तेन अलङ्कृताः भवन्ति। ||९||
मनः लोहस्लग इव, भगवतः मन्दिरस्य अन्तः; द्वैतप्रेमेण प्रलोभ्यते।
गुरुणा दार्शनिकशिला सह मिलित्वा मनः सुवर्णरूपेण परिणमति। तस्य मूल्यं वर्णयितुं न शक्यते। ||१०||
भगवतः मन्दिरस्य अन्तः एव तिष्ठति। सः सर्वेषु व्याप्तः अस्ति।
गुर्मुखाः सत्यस्य वणिजं व्यापारं कुर्वन्ति नानक। ||११||१||
प्रभाती, तृतीय मेहल: १.
ये ईश्वरप्रेमभययोः जागृताः जागरूकाः च तिष्ठन्ति, ते अहङ्कारस्य मलिनतायाः प्रदूषणात् च मुक्ताः भवन्ति।
ते जागरिताः जागरूकाः च सदा तिष्ठन्ति, स्वगृहं च रक्षन्ति, पञ्च चौरान् ताडयित्वा निष्कास्य। ||१||
गुर्मुख इति मनसि नाम भगवतः नाम ध्याय।
मनसा तानि कर्माणि एव कुरु ये भगवतः मार्गं प्रति नेष्यन्ति। ||१||विराम||
गुर्मुखे आकाशरागः प्रवहति, अहङ्कारस्य वेदनाः अपहृताः भवन्ति।
भगवतः नाम मनसि तिष्ठति, यथा सहजतया भगवतः गौरवं स्तुतिं गायति। ||२||
ये गुरुशिक्षां अनुसरन्ति - तेषां मुखं दीप्तिमत्सुन्दरं च। ते भगवन्तं हृदये निहितं कुर्वन्ति।
इतः परं च ते निरपेक्षं शान्तिं प्राप्नुवन्ति; हरः हर इति जपन्तः परतीरं पारं नयन्ते। ||३||