तदा सा सुखी आत्मा-वधूः इति प्रसिद्धा, यदि सा गुरुशब्दस्य वचनं चिन्तयति। ||३||
कृतैः कर्मभिः बद्धा परिभ्रमति - एतत् पश्यन्तु अवगच्छन्तु च।
तां किं वदामः ? दरिद्रात्मवधूः किं कर्तुं शक्नोति ? ||४||
निराशा निराशा च सा उत्थाय प्रयाति। तस्याः चैतन्ये समर्थनं चोदना वा नास्ति ।
अतः भगवतः पादकमलेषु आसक्ताः तिष्ठन्तु, तस्य अभयारण्यं कबीरं च त्वरितम् ! ||५||६||५०||
गौरी : १.
योगी वदति योगः शुभः मधुरः, अन्यत् किमपि नास्ति हे दैवभ्रातरः।
ये शिरसा मुण्डनं कुर्वन्ति, अङ्गविच्छेदकाः च, ये च एकवचनमेव उच्चारयन्ति, ते सर्वे सिद्धानां आध्यात्मिकसिद्धिं प्राप्तमिति वदन्ति। ||१||
भगवन्तं विना अन्धाः संशयेन मोहिताः भवन्ति ।
ये च, येषां कृते अहं मुक्तिं अन्वेष्टुं गच्छामि - ते एव सर्वविधशृङ्खलाभिः बद्धाः। ||१||विराम||
आत्मा यस्मात् उत्पन्नः तस्मिन् पुनः लीनः भवति, यदा एतत् दोषमार्गं त्यक्त्वा गच्छति।
विद्वांसः पंडिताः सतां शूराः उदाराः च सर्वे ते एव महत् इति प्रतिपादयन्ति। ||२||
स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। अवगमनं विना कश्चित् किं कर्तुं शक्नोति ?
सत्यगुरुं मिलित्वा तमो निवर्तते, एवं रत्नं लभ्यते। ||३||
वामदक्षिणहस्तयोः दुष्कृतं त्यक्त्वा भगवतः पादं गृहाण ।
कबीरः वदति, मूकः गुडं आस्वादितवान्, परन्तु सः पृष्टः चेत् तस्य विषये किं वक्तुं शक्नोति। ||४||७||५१||
राग गौरी पूरबी, कबीर जी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यत्र किमपि आसीत् तत्र इदानीं किमपि नास्ति । पञ्च तत्त्वानि न पुनः ।
इडा पिङ्गला सुषमाना - हे मनुष्य, एतेषां माध्यमेन प्राणाः कथं गण्यन्ते इदानीं। ||१||
तारं भग्नं, दशमद्वारस्य आकाशं च नष्टम्। भवतः वाक् कुत्र गतः ?
एषः निन्दनीयता मां रात्रौ दिवा च पीडयति; को मम एतत् व्याख्यातुं शक्नोति, मम अवगमने च साहाय्यं कर्तुं शक्नोति? ||१||विराम||
यत्र जगत् - शरीरं नास्ति; मनः अपि तत्र नास्ति।
जोइनरः सदा असक्तः भवति; इदानीं कस्य अन्तः आत्मा समाहितः इति उच्यते? ||२||
तत्त्वानां संयोगेन जनाः तान् संयोजयितुं न शक्नुवन्ति, भङ्गेन च न भग्नाः भवेयुः, यावत् शरीरं नश्यति।
कस्य आत्मा स्वामी कस्य च भृत्यः । कुत्र, कस्मै च गच्छति ? ||३||
कबीरः वदति, मया प्रेम्णा तस्मिन् स्थाने ध्यानं केन्द्रीकृतम् यत्र भगवान् निवसति, दिवारात्रौ।
केवलं सः एव स्वस्य रहस्यस्य रहस्यं यथार्थतया जानाति; स नित्यः अविनाशी च । ||४||१||५२||
गौरी : १.
चिन्तनं सहजध्यानं च भवतः कर्णवलयद्वयं भवतु, सत्या प्रज्ञा च भवतः पट्टिकायुक्तः ओवरकोटः भवतु।
मौनगुहायां निवस योगमुद्रायां; कामवशीकरणं तव आध्यात्मिकमार्गः भवतु। ||१||
अहं योगी संन्यासी नृप संन्यस्तम् |
न म्रियते न च दुःखं न विरहं प्राप्नोमि। ||१||विराम||
सौरमण्डलानि आकाशगङ्गानि च मम शृङ्गम्; मम भस्मं वहितुं सर्वं जगत् पुटम् अस्ति।
गुणत्रयस्य निराकरणं संसारविमोचनं च मम गहनं ध्यानम्। ||२||
मम मनः श्वासः च मम वीणायाः लौकिकाद्वयं, तस्य फ्रेमः सर्वयुगेश्वरः ।