श्री गुरु ग्रन्थ साहिबः

पुटः - 334


ਤਾ ਸੋਹਾਗਣਿ ਜਾਣੀਐ ਗੁਰਸਬਦੁ ਬੀਚਾਰੇ ॥੩॥
ता सोहागणि जाणीऐ गुरसबदु बीचारे ॥३॥

तदा सा सुखी आत्मा-वधूः इति प्रसिद्धा, यदि सा गुरुशब्दस्य वचनं चिन्तयति। ||३||

ਕਿਰਤ ਕੀ ਬਾਂਧੀ ਸਭ ਫਿਰੈ ਦੇਖਹੁ ਬੀਚਾਰੀ ॥
किरत की बांधी सभ फिरै देखहु बीचारी ॥

कृतैः कर्मभिः बद्धा परिभ्रमति - एतत् पश्यन्तु अवगच्छन्तु च।

ਏਸ ਨੋ ਕਿਆ ਆਖੀਐ ਕਿਆ ਕਰੇ ਵਿਚਾਰੀ ॥੪॥
एस नो किआ आखीऐ किआ करे विचारी ॥४॥

तां किं वदामः ? दरिद्रात्मवधूः किं कर्तुं शक्नोति ? ||४||

ਭਈ ਨਿਰਾਸੀ ਉਠਿ ਚਲੀ ਚਿਤ ਬੰਧਿ ਨ ਧੀਰਾ ॥
भई निरासी उठि चली चित बंधि न धीरा ॥

निराशा निराशा च सा उत्थाय प्रयाति। तस्याः चैतन्ये समर्थनं चोदना वा नास्ति ।

ਹਰਿ ਕੀ ਚਰਣੀ ਲਾਗਿ ਰਹੁ ਭਜੁ ਸਰਣਿ ਕਬੀਰਾ ॥੫॥੬॥੫੦॥
हरि की चरणी लागि रहु भजु सरणि कबीरा ॥५॥६॥५०॥

अतः भगवतः पादकमलेषु आसक्ताः तिष्ठन्तु, तस्य अभयारण्यं कबीरं च त्वरितम् ! ||५||६||५०||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਜੋਗੀ ਕਹਹਿ ਜੋਗੁ ਭਲ ਮੀਠਾ ਅਵਰੁ ਨ ਦੂਜਾ ਭਾਈ ॥
जोगी कहहि जोगु भल मीठा अवरु न दूजा भाई ॥

योगी वदति योगः शुभः मधुरः, अन्यत् किमपि नास्ति हे दैवभ्रातरः।

ਰੁੰਡਿਤ ਮੁੰਡਿਤ ਏਕੈ ਸਬਦੀ ਏਇ ਕਹਹਿ ਸਿਧਿ ਪਾਈ ॥੧॥
रुंडित मुंडित एकै सबदी एइ कहहि सिधि पाई ॥१॥

ये शिरसा मुण्डनं कुर्वन्ति, अङ्गविच्छेदकाः च, ये च एकवचनमेव उच्चारयन्ति, ते सर्वे सिद्धानां आध्यात्मिकसिद्धिं प्राप्तमिति वदन्ति। ||१||

ਹਰਿ ਬਿਨੁ ਭਰਮਿ ਭੁਲਾਨੇ ਅੰਧਾ ॥
हरि बिनु भरमि भुलाने अंधा ॥

भगवन्तं विना अन्धाः संशयेन मोहिताः भवन्ति ।

ਜਾ ਪਹਿ ਜਾਉ ਆਪੁ ਛੁਟਕਾਵਨਿ ਤੇ ਬਾਧੇ ਬਹੁ ਫੰਧਾ ॥੧॥ ਰਹਾਉ ॥
जा पहि जाउ आपु छुटकावनि ते बाधे बहु फंधा ॥१॥ रहाउ ॥

ये च, येषां कृते अहं मुक्तिं अन्वेष्टुं गच्छामि - ते एव सर्वविधशृङ्खलाभिः बद्धाः। ||१||विराम||

ਜਹ ਤੇ ਉਪਜੀ ਤਹੀ ਸਮਾਨੀ ਇਹ ਬਿਧਿ ਬਿਸਰੀ ਤਬ ਹੀ ॥
जह ते उपजी तही समानी इह बिधि बिसरी तब ही ॥

आत्मा यस्मात् उत्पन्नः तस्मिन् पुनः लीनः भवति, यदा एतत् दोषमार्गं त्यक्त्वा गच्छति।

ਪੰਡਿਤ ਗੁਣੀ ਸੂਰ ਹਮ ਦਾਤੇ ਏਹਿ ਕਹਹਿ ਬਡ ਹਮ ਹੀ ॥੨॥
पंडित गुणी सूर हम दाते एहि कहहि बड हम ही ॥२॥

विद्वांसः पंडिताः सतां शूराः उदाराः च सर्वे ते एव महत् इति प्रतिपादयन्ति। ||२||

ਜਿਸਹਿ ਬੁਝਾਏ ਸੋਈ ਬੂਝੈ ਬਿਨੁ ਬੂਝੇ ਕਿਉ ਰਹੀਐ ॥
जिसहि बुझाए सोई बूझै बिनु बूझे किउ रहीऐ ॥

स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। अवगमनं विना कश्चित् किं कर्तुं शक्नोति ?

ਸਤਿਗੁਰੁ ਮਿਲੈ ਅੰਧੇਰਾ ਚੂਕੈ ਇਨ ਬਿਧਿ ਮਾਣਕੁ ਲਹੀਐ ॥੩॥
सतिगुरु मिलै अंधेरा चूकै इन बिधि माणकु लहीऐ ॥३॥

सत्यगुरुं मिलित्वा तमो निवर्तते, एवं रत्नं लभ्यते। ||३||

ਤਜਿ ਬਾਵੇ ਦਾਹਨੇ ਬਿਕਾਰਾ ਹਰਿ ਪਦੁ ਦ੍ਰਿੜੁ ਕਰਿ ਰਹੀਐ ॥
तजि बावे दाहने बिकारा हरि पदु द्रिड़ु करि रहीऐ ॥

वामदक्षिणहस्तयोः दुष्कृतं त्यक्त्वा भगवतः पादं गृहाण ।

ਕਹੁ ਕਬੀਰ ਗੂੰਗੈ ਗੁੜੁ ਖਾਇਆ ਪੂਛੇ ਤੇ ਕਿਆ ਕਹੀਐ ॥੪॥੭॥੫੧॥
कहु कबीर गूंगै गुड़ु खाइआ पूछे ते किआ कहीऐ ॥४॥७॥५१॥

कबीरः वदति, मूकः गुडं आस्वादितवान्, परन्तु सः पृष्टः चेत् तस्य विषये किं वक्तुं शक्नोति। ||४||७||५१||

ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਕਬੀਰ ਜੀ ॥
रागु गउड़ी पूरबी कबीर जी ॥

राग गौरी पूरबी, कबीर जी : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਹ ਕਛੁ ਅਹਾ ਤਹਾ ਕਿਛੁ ਨਾਹੀ ਪੰਚ ਤਤੁ ਤਹ ਨਾਹੀ ॥
जह कछु अहा तहा किछु नाही पंच ततु तह नाही ॥

यत्र किमपि आसीत् तत्र इदानीं किमपि नास्ति । पञ्च तत्त्वानि न पुनः ।

ਇੜਾ ਪਿੰਗੁਲਾ ਸੁਖਮਨ ਬੰਦੇ ਏ ਅਵਗਨ ਕਤ ਜਾਹੀ ॥੧॥
इड़ा पिंगुला सुखमन बंदे ए अवगन कत जाही ॥१॥

इडा पिङ्गला सुषमाना - हे मनुष्य, एतेषां माध्यमेन प्राणाः कथं गण्यन्ते इदानीं। ||१||

ਤਾਗਾ ਤੂਟਾ ਗਗਨੁ ਬਿਨਸਿ ਗਇਆ ਤੇਰਾ ਬੋਲਤੁ ਕਹਾ ਸਮਾਈ ॥
तागा तूटा गगनु बिनसि गइआ तेरा बोलतु कहा समाई ॥

तारं भग्नं, दशमद्वारस्य आकाशं च नष्टम्। भवतः वाक् कुत्र गतः ?

ਏਹ ਸੰਸਾ ਮੋ ਕਉ ਅਨਦਿਨੁ ਬਿਆਪੈ ਮੋ ਕਉ ਕੋ ਨ ਕਹੈ ਸਮਝਾਈ ॥੧॥ ਰਹਾਉ ॥
एह संसा मो कउ अनदिनु बिआपै मो कउ को न कहै समझाई ॥१॥ रहाउ ॥

एषः निन्दनीयता मां रात्रौ दिवा च पीडयति; को मम एतत् व्याख्यातुं शक्नोति, मम अवगमने च साहाय्यं कर्तुं शक्नोति? ||१||विराम||

ਜਹ ਬਰਭੰਡੁ ਪਿੰਡੁ ਤਹ ਨਾਹੀ ਰਚਨਹਾਰੁ ਤਹ ਨਾਹੀ ॥
जह बरभंडु पिंडु तह नाही रचनहारु तह नाही ॥

यत्र जगत् - शरीरं नास्ति; मनः अपि तत्र नास्ति।

ਜੋੜਨਹਾਰੋ ਸਦਾ ਅਤੀਤਾ ਇਹ ਕਹੀਐ ਕਿਸੁ ਮਾਹੀ ॥੨॥
जोड़नहारो सदा अतीता इह कहीऐ किसु माही ॥२॥

जोइनरः सदा असक्तः भवति; इदानीं कस्य अन्तः आत्मा समाहितः इति उच्यते? ||२||

ਜੋੜੀ ਜੁੜੈ ਨ ਤੋੜੀ ਤੂਟੈ ਜਬ ਲਗੁ ਹੋਇ ਬਿਨਾਸੀ ॥
जोड़ी जुड़ै न तोड़ी तूटै जब लगु होइ बिनासी ॥

तत्त्वानां संयोगेन जनाः तान् संयोजयितुं न शक्नुवन्ति, भङ्गेन च न भग्नाः भवेयुः, यावत् शरीरं नश्यति।

ਕਾ ਕੋ ਠਾਕੁਰੁ ਕਾ ਕੋ ਸੇਵਕੁ ਕੋ ਕਾਹੂ ਕੈ ਜਾਸੀ ॥੩॥
का को ठाकुरु का को सेवकु को काहू कै जासी ॥३॥

कस्य आत्मा स्वामी कस्य च भृत्यः । कुत्र, कस्मै च गच्छति ? ||३||

ਕਹੁ ਕਬੀਰ ਲਿਵ ਲਾਗਿ ਰਹੀ ਹੈ ਜਹਾ ਬਸੇ ਦਿਨ ਰਾਤੀ ॥
कहु कबीर लिव लागि रही है जहा बसे दिन राती ॥

कबीरः वदति, मया प्रेम्णा तस्मिन् स्थाने ध्यानं केन्द्रीकृतम् यत्र भगवान् निवसति, दिवारात्रौ।

ਉਆ ਕਾ ਮਰਮੁ ਓਹੀ ਪਰੁ ਜਾਨੈ ਓਹੁ ਤਉ ਸਦਾ ਅਬਿਨਾਸੀ ॥੪॥੧॥੫੨॥
उआ का मरमु ओही परु जानै ओहु तउ सदा अबिनासी ॥४॥१॥५२॥

केवलं सः एव स्वस्य रहस्यस्य रहस्यं यथार्थतया जानाति; स नित्यः अविनाशी च । ||४||१||५२||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਸੁਰਤਿ ਸਿਮ੍ਰਿਤਿ ਦੁਇ ਕੰਨੀ ਮੁੰਦਾ ਪਰਮਿਤਿ ਬਾਹਰਿ ਖਿੰਥਾ ॥
सुरति सिम्रिति दुइ कंनी मुंदा परमिति बाहरि खिंथा ॥

चिन्तनं सहजध्यानं च भवतः कर्णवलयद्वयं भवतु, सत्या प्रज्ञा च भवतः पट्टिकायुक्तः ओवरकोटः भवतु।

ਸੁੰਨ ਗੁਫਾ ਮਹਿ ਆਸਣੁ ਬੈਸਣੁ ਕਲਪ ਬਿਬਰਜਿਤ ਪੰਥਾ ॥੧॥
सुंन गुफा महि आसणु बैसणु कलप बिबरजित पंथा ॥१॥

मौनगुहायां निवस योगमुद्रायां; कामवशीकरणं तव आध्यात्मिकमार्गः भवतु। ||१||

ਮੇਰੇ ਰਾਜਨ ਮੈ ਬੈਰਾਗੀ ਜੋਗੀ ॥
मेरे राजन मै बैरागी जोगी ॥

अहं योगी संन्यासी नृप संन्यस्तम् |

ਮਰਤ ਨ ਸੋਗ ਬਿਓਗੀ ॥੧॥ ਰਹਾਉ ॥
मरत न सोग बिओगी ॥१॥ रहाउ ॥

न म्रियते न च दुःखं न विरहं प्राप्नोमि। ||१||विराम||

ਖੰਡ ਬ੍ਰਹਮੰਡ ਮਹਿ ਸਿੰਙੀ ਮੇਰਾ ਬਟੂਆ ਸਭੁ ਜਗੁ ਭਸਮਾਧਾਰੀ ॥
खंड ब्रहमंड महि सिंङी मेरा बटूआ सभु जगु भसमाधारी ॥

सौरमण्डलानि आकाशगङ्गानि च मम शृङ्गम्; मम भस्मं वहितुं सर्वं जगत् पुटम् अस्ति।

ਤਾੜੀ ਲਾਗੀ ਤ੍ਰਿਪਲੁ ਪਲਟੀਐ ਛੂਟੈ ਹੋਇ ਪਸਾਰੀ ॥੨॥
ताड़ी लागी त्रिपलु पलटीऐ छूटै होइ पसारी ॥२॥

गुणत्रयस्य निराकरणं संसारविमोचनं च मम गहनं ध्यानम्। ||२||

ਮਨੁ ਪਵਨੁ ਦੁਇ ਤੂੰਬਾ ਕਰੀ ਹੈ ਜੁਗ ਜੁਗ ਸਾਰਦ ਸਾਜੀ ॥
मनु पवनु दुइ तूंबा करी है जुग जुग सारद साजी ॥

मम मनः श्वासः च मम वीणायाः लौकिकाद्वयं, तस्य फ्रेमः सर्वयुगेश्वरः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430