श्री गुरु ग्रन्थ साहिबः

पुटः - 1318


ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਅਖੀ ਪ੍ਰੇਮਿ ਕਸਾਈਆ ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਿਖੰਨਿੑ ॥
अखी प्रेमि कसाईआ हरि हरि नामु पिखंनि ॥

भगवतः प्रेम्णा आकृष्टानि नेत्राणि भगवतः नाम्ना भगवन्तं पश्यन्ति।

ਜੇ ਕਰਿ ਦੂਜਾ ਦੇਖਦੇ ਜਨ ਨਾਨਕ ਕਢਿ ਦਿਚੰਨਿੑ ॥੨॥
जे करि दूजा देखदे जन नानक कढि दिचंनि ॥२॥

अन्यत् प्रेक्षन्ते यदि भृत्य नानक, ते उत्कृष्टाः भवेयुः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਨੋ ਅਪਰੰਪਰੁ ਸੋਈ ॥
जलि थलि महीअलि पूरनो अपरंपरु सोई ॥

अनन्तेश्वरः सर्वथा जलं भूमिं च आकाशं च व्याप्नोति।

ਜੀਅ ਜੰਤ ਪ੍ਰਤਿਪਾਲਦਾ ਜੋ ਕਰੇ ਸੁ ਹੋਈ ॥
जीअ जंत प्रतिपालदा जो करे सु होई ॥

सः सर्वान् भूतान् प्राणान् च पोषयति, पोषयति च; यत्किमपि करोति तत् सम्भवति।

ਮਾਤ ਪਿਤਾ ਸੁਤ ਭ੍ਰਾਤ ਮੀਤ ਤਿਸੁ ਬਿਨੁ ਨਹੀ ਕੋਈ ॥
मात पिता सुत भ्रात मीत तिसु बिनु नही कोई ॥

तस्य विना अस्माकं माता, पिता, बालकः, भ्राता, मित्रं वा नास्ति ।

ਘਟਿ ਘਟਿ ਅੰਤਰਿ ਰਵਿ ਰਹਿਆ ਜਪਿਅਹੁ ਜਨ ਕੋਈ ॥
घटि घटि अंतरि रवि रहिआ जपिअहु जन कोई ॥

सः प्रत्येकस्य हृदयस्य गहने व्याप्तः व्याप्तः च अस्ति; सर्वे तं ध्यायन्तु।

ਸਗਲ ਜਪਹੁ ਗੋਪਾਲ ਗੁਨ ਪਰਗਟੁ ਸਭ ਲੋਈ ॥੧੩॥
सगल जपहु गोपाल गुन परगटु सभ लोई ॥१३॥

विश्वे व्यक्तस्य जगतः श्रीमान् स्तुतिं सर्वे जपन्तु। ||१३||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਗੁਰਮੁਖਿ ਮਿਲੇ ਸਿ ਸਜਣਾ ਹਰਿ ਪ੍ਰਭ ਪਾਇਆ ਰੰਗੁ ॥
गुरमुखि मिले सि सजणा हरि प्रभ पाइआ रंगु ॥

ये गुरमुखाः मित्ररूपेण मिलन्ति ते भगवतः ईश्वरस्य प्रेम्णा धन्याः भवन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਲੁਡਿ ਲੁਡਿ ਦਰਗਹਿ ਵੰਞੁ ॥੧॥
जन नानक नामु सलाहि तू लुडि लुडि दरगहि वंञु ॥१॥

हे सेवक नानक नाम भगवतः नाम स्तुव; त्वं हर्षेण उच्चैः मनोभिः तस्य प्राङ्गणं गमिष्यसि। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਤੂਹੈ ਦਾਤਾ ਸਭਸ ਦਾ ਸਭਿ ਜੀਅ ਤੁਮੑਾਰੇ ॥
हरि तूहै दाता सभस दा सभि जीअ तुमारे ॥

भगवन् त्वं सर्वेषां महान् दाता असि; सर्वाणि भूतानि तव।

ਸਭਿ ਤੁਧੈ ਨੋ ਆਰਾਧਦੇ ਦਾਨੁ ਦੇਹਿ ਪਿਆਰੇ ॥
सभि तुधै नो आराधदे दानु देहि पिआरे ॥

ते सर्वे त्वां आराधनेन पूजयन्ति; त्वं तान् वरदानेन आशिषयसि प्रिये।

ਹਰਿ ਦਾਤੈ ਦਾਤਾਰਿ ਹਥੁ ਕਢਿਆ ਮੀਹੁ ਵੁਠਾ ਸੈਸਾਰੇ ॥
हरि दातै दातारि हथु कढिआ मीहु वुठा सैसारे ॥

उदारः प्रभुः महान् दाता हस्तैः प्रसारयति, वर्षा च जगति प्रवहति।

ਅੰਨੁ ਜੰਮਿਆ ਖੇਤੀ ਭਾਉ ਕਰਿ ਹਰਿ ਨਾਮੁ ਸਮੑਾਰੇ ॥
अंनु जंमिआ खेती भाउ करि हरि नामु समारे ॥

कुक्कुटः क्षेत्रेषु प्ररोहति; भगवतः नाम प्रेम्णा चिन्तयतु।

ਜਨੁ ਨਾਨਕੁ ਮੰਗੈ ਦਾਨੁ ਪ੍ਰਭ ਹਰਿ ਨਾਮੁ ਅਧਾਰੇ ॥੨॥
जनु नानकु मंगै दानु प्रभ हरि नामु अधारे ॥२॥

सेवकः नानकः स्वस्य भगवतः ईश्वरस्य नामस्य समर्थनस्य दानं याचते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਛਾ ਮਨ ਕੀ ਪੂਰੀਐ ਜਪੀਐ ਸੁਖ ਸਾਗਰੁ ॥
इछा मन की पूरीऐ जपीऐ सुख सागरु ॥

मनसः कामाः तृप्ताः भवन्ति, शान्तिसागरं ध्यायन्ते।

ਹਰਿ ਕੇ ਚਰਨ ਅਰਾਧੀਅਹਿ ਗੁਰ ਸਬਦਿ ਰਤਨਾਗਰੁ ॥
हरि के चरन अराधीअहि गुर सबदि रतनागरु ॥

भगवतः चरणान् पूजयन्तु, पूजयन्तु च, गुरुशब्दस्य वचनद्वारा, रत्नखानम्।

ਮਿਲਿ ਸਾਧੂ ਸੰਗਿ ਉਧਾਰੁ ਹੋਇ ਫਾਟੈ ਜਮ ਕਾਗਰੁ ॥
मिलि साधू संगि उधारु होइ फाटै जम कागरु ॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा एकः उद्धारः भवति, मृत्युविधानं च विदीर्णं भवति।

ਜਨਮ ਪਦਾਰਥੁ ਜੀਤੀਐ ਜਪਿ ਹਰਿ ਬੈਰਾਗਰੁ ॥
जनम पदारथु जीतीऐ जपि हरि बैरागरु ॥

अस्य मानवजीवनस्य निधिः ध्यायन् वैराग्येश्वरम्।

ਸਭਿ ਪਵਹੁ ਸਰਨਿ ਸਤਿਗੁਰੂ ਕੀ ਬਿਨਸੈ ਦੁਖ ਦਾਗਰੁ ॥੧੪॥
सभि पवहु सरनि सतिगुरू की बिनसै दुख दागरु ॥१४॥

सर्वे सत्यगुरुस्य अभयारण्यम् अन्वेषयन्तु; वेदनायाः कृष्णबिन्दुः दुःखस्य दागः मेटितः भवतु। ||१४||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਉ ਢੂੰਢੇਂਦੀ ਸਜਣਾ ਸਜਣੁ ਮੈਡੈ ਨਾਲਿ ॥
हउ ढूंढेंदी सजणा सजणु मैडै नालि ॥

अहं मम मित्रं अन्विष्यमाणः आसम्, परन्तु मम मित्रं मया सह अत्रैव अस्ति।

ਜਨ ਨਾਨਕ ਅਲਖੁ ਨ ਲਖੀਐ ਗੁਰਮੁਖਿ ਦੇਹਿ ਦਿਖਾਲਿ ॥੧॥
जन नानक अलखु न लखीऐ गुरमुखि देहि दिखालि ॥१॥

भृत्य नानक अदृष्टं न दृश्यते गुरमुखं तु दर्शनार्थं दीयते। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਨਾਨਕ ਪ੍ਰੀਤਿ ਲਾਈ ਤਿਨਿ ਸਚੈ ਤਿਸੁ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਈ ॥
नानक प्रीति लाई तिनि सचै तिसु बिनु रहणु न जाई ॥

हे नानक, अहं सत्येश्वरे प्रेम्णा; तेन विना अहं जीवितुं न शक्नोमि।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਪੂਰਾ ਪਾਈਐ ਹਰਿ ਰਸਿ ਰਸਨ ਰਸਾਈ ॥੨॥
सतिगुरु मिलै त पूरा पाईऐ हरि रसि रसन रसाई ॥२॥

सत्यगुरुं मिलित्वा सिद्धेश्वरः लभ्यते, जिह्वा च तस्य उदात्ततत्त्वस्य आस्वादनं करोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੋਈ ਗਾਵੈ ਕੋ ਸੁਣੈ ਕੋ ਉਚਰਿ ਸੁਨਾਵੈ ॥
कोई गावै को सुणै को उचरि सुनावै ॥

केचन गायन्ति, केचन शृण्वन्ति, केचन वदन्ति, प्रचारयन्ति च।

ਜਨਮ ਜਨਮ ਕੀ ਮਲੁ ਉਤਰੈ ਮਨ ਚਿੰਦਿਆ ਪਾਵੈ ॥
जनम जनम की मलु उतरै मन चिंदिआ पावै ॥

असंख्यायुषां मलिनतां दूषणं च प्रक्षाल्यते, मनसः इच्छाः सिद्धाः भवन्ति।

ਆਵਣੁ ਜਾਣਾ ਮੇਟੀਐ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵੈ ॥
आवणु जाणा मेटीऐ हरि के गुण गावै ॥

पुनर्जन्मनि आगमनगमनं निवर्तते, भगवतः महिमा स्तुतिं गायन्।

ਆਪਿ ਤਰਹਿ ਸੰਗੀ ਤਰਾਹਿ ਸਭ ਕੁਟੰਬੁ ਤਰਾਵੈ ॥
आपि तरहि संगी तराहि सभ कुटंबु तरावै ॥

ते आत्मानं तारयन्ति, सहचराः च तारयन्ति; ते स्वकीयान् जनान् अपि तारयन्ति।

ਜਨੁ ਨਾਨਕੁ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਜੋ ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ॥੧੫॥੧॥ ਸੁਧੁ ॥
जनु नानकु तिसु बलिहारणै जो मेरे हरि प्रभ भावै ॥१५॥१॥ सुधु ॥

सेवकः नानकः यज्ञः मम भगवतः ईश्वरस्य प्रियाः। ||१५||१|| सुध||

ਰਾਗੁ ਕਾਨੜਾ ਬਾਣੀ ਨਾਮਦੇਵ ਜੀਉ ਕੀ ॥
रागु कानड़ा बाणी नामदेव जीउ की ॥

राग कानरा, नाम दव जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਐਸੋ ਰਾਮ ਰਾਇ ਅੰਤਰਜਾਮੀ ॥
ऐसो राम राइ अंतरजामी ॥

तादृशः सार्वभौमः, अन्तःज्ञः, हृदयानाम् अन्वेषकः;

ਜੈਸੇ ਦਰਪਨ ਮਾਹਿ ਬਦਨ ਪਰਵਾਨੀ ॥੧॥ ਰਹਾਉ ॥
जैसे दरपन माहि बदन परवानी ॥१॥ रहाउ ॥

दर्पणे प्रतिबिम्बितं मुखं यथा स्पष्टतया पश्यति। ||१||विराम||

ਬਸੈ ਘਟਾ ਘਟ ਲੀਪ ਨ ਛੀਪੈ ॥
बसै घटा घट लीप न छीपै ॥

सः एकैकं हृदये निवसति; न तस्य कलङ्कः कलङ्कः वा लसति।

ਬੰਧਨ ਮੁਕਤਾ ਜਾਤੁ ਨ ਦੀਸੈ ॥੧॥
बंधन मुकता जातु न दीसै ॥१॥

सः बन्धनात् मुक्तः भवति; सः कस्यापि सामाजिकवर्गस्य न भवति । ||१||

ਪਾਨੀ ਮਾਹਿ ਦੇਖੁ ਮੁਖੁ ਜੈਸਾ ॥
पानी माहि देखु मुखु जैसा ॥

यथा जले मुखं प्रतिबिम्बितम् ।

ਨਾਮੇ ਕੋ ਸੁਆਮੀ ਬੀਠਲੁ ਐਸਾ ॥੨॥੧॥
नामे को सुआमी बीठलु ऐसा ॥२॥१॥

तथा नाम दैवस्य प्रियः प्रभुः गुरुः च प्रकटितः भवति। ||२||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430