श्री गुरु ग्रन्थ साहिबः

पुटः - 115


ਸਤਿਗੁਰੁ ਸੇਵੀ ਸਬਦਿ ਸੁਹਾਇਆ ॥
सतिगुरु सेवी सबदि सुहाइआ ॥

अहं सच्चं गुरुं सेवयामि; तस्य शब्दस्य वचनं सुन्दरम् अस्ति।

ਜਿਨਿ ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਇਆ ॥
जिनि हरि का नामु मंनि वसाइआ ॥

तस्य माध्यमेन भगवतः नाम मनसः अन्तः वसितुं आगच्छति।

ਹਰਿ ਨਿਰਮਲੁ ਹਉਮੈ ਮੈਲੁ ਗਵਾਏ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਵਣਿਆ ॥੨॥
हरि निरमलु हउमै मैलु गवाए दरि सचै सोभा पावणिआ ॥२॥

शुद्धेश्वरः अहङ्कारस्य मलिनतां दूरीकरोति, वयं च सच्चे न्यायालये सम्मानिताः स्मः। ||२||

ਬਿਨੁ ਗੁਰ ਨਾਮੁ ਨ ਪਾਇਆ ਜਾਇ ॥
बिनु गुर नामु न पाइआ जाइ ॥

गुरुं विना नाम न लभ्यते।

ਸਿਧ ਸਾਧਿਕ ਰਹੇ ਬਿਲਲਾਇ ॥
सिध साधिक रहे बिललाइ ॥

सिद्धानां साधकानां च तस्य अभावः; रोदन्ति विलपन्ति च।

ਬਿਨੁ ਗੁਰ ਸੇਵੇ ਸੁਖੁ ਨ ਹੋਵੀ ਪੂਰੈ ਭਾਗਿ ਗੁਰੁ ਪਾਵਣਿਆ ॥੩॥
बिनु गुर सेवे सुखु न होवी पूरै भागि गुरु पावणिआ ॥३॥

सत्यगुरुसेवां विना शान्तिः न लभ्यते; सम्यक् दैवद्वारा गुरुः लभ्यते। ||३||

ਇਹੁ ਮਨੁ ਆਰਸੀ ਕੋਈ ਗੁਰਮੁਖਿ ਵੇਖੈ ॥
इहु मनु आरसी कोई गुरमुखि वेखै ॥

एतत् मनः दर्पणम् अस्ति; कथं दुर्लभाः सन्ति ये गुरमुखत्वेन तस्मिन् आत्मानं पश्यन्ति।

ਮੋਰਚਾ ਨ ਲਾਗੈ ਜਾ ਹਉਮੈ ਸੋਖੈ ॥
मोरचा न लागै जा हउमै सोखै ॥

अहङ्कारं दहतां न जङ्गमः लसति।

ਅਨਹਤ ਬਾਣੀ ਨਿਰਮਲ ਸਬਦੁ ਵਜਾਏ ਗੁਰਸਬਦੀ ਸਚਿ ਸਮਾਵਣਿਆ ॥੪॥
अनहत बाणी निरमल सबदु वजाए गुरसबदी सचि समावणिआ ॥४॥

बाणीयाः अप्रहृतः रागः शब्दस्य शुद्धवचनस्य माध्यमेन प्रतिध्वन्यते; गुरुस्य शाबादस्य वचनस्य माध्यमेन वयं सत्ये लीनाः भवेम। ||४||

ਬਿਨੁ ਸਤਿਗੁਰ ਕਿਹੁ ਨ ਦੇਖਿਆ ਜਾਇ ॥
बिनु सतिगुर किहु न देखिआ जाइ ॥

सत्यगुरुं विना भगवान् न दृश्यते।

ਗੁਰਿ ਕਿਰਪਾ ਕਰਿ ਆਪੁ ਦਿਤਾ ਦਿਖਾਇ ॥
गुरि किरपा करि आपु दिता दिखाइ ॥

अनुग्रहं दत्त्वा सः एव मां तं द्रष्टुं अनुमन्यते।

ਆਪੇ ਆਪਿ ਆਪਿ ਮਿਲਿ ਰਹਿਆ ਸਹਜੇ ਸਹਜਿ ਸਮਾਵਣਿਆ ॥੫॥
आपे आपि आपि मिलि रहिआ सहजे सहजि समावणिआ ॥५॥

सर्वं स्वयमेव, सः एव व्याप्तः व्याप्तः च अस्ति; सः सहजतया आकाशशान्तिषु लीनः भवति। ||५||

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਇਕਸੁ ਸਿਉ ਲਿਵ ਲਾਏ ॥
गुरमुखि होवै सु इकसु सिउ लिव लाए ॥

गुरमुखः भवति स प्रेम्णः एकम् आलिंगयति।

ਦੂਜਾ ਭਰਮੁ ਗੁਰ ਸਬਦਿ ਜਲਾਏ ॥
दूजा भरमु गुर सबदि जलाए ॥

संशयं द्वैतं च गुरुशब्देन दह्यते।

ਕਾਇਆ ਅੰਦਰਿ ਵਣਜੁ ਕਰੇ ਵਾਪਾਰਾ ਨਾਮੁ ਨਿਧਾਨੁ ਸਚੁ ਪਾਵਣਿਆ ॥੬॥
काइआ अंदरि वणजु करे वापारा नामु निधानु सचु पावणिआ ॥६॥

शरीरान्तरं व्यापारं व्यापारं च सत्नामनिधिं लभते। ||६||

ਗੁਰਮੁਖਿ ਕਰਣੀ ਹਰਿ ਕੀਰਤਿ ਸਾਰੁ ॥
गुरमुखि करणी हरि कीरति सारु ॥

गुरमुखस्य जीवनशैली उदात्तः अस्ति; सः भगवतः स्तुतिं गायति।

ਗੁਰਮੁਖਿ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
गुरमुखि पाए मोख दुआरु ॥

गुरमुखः मोक्षद्वारं विन्दति।

ਅਨਦਿਨੁ ਰੰਗਿ ਰਤਾ ਗੁਣ ਗਾਵੈ ਅੰਦਰਿ ਮਹਲਿ ਬੁਲਾਵਣਿਆ ॥੭॥
अनदिनु रंगि रता गुण गावै अंदरि महलि बुलावणिआ ॥७॥

रात्रौ दिवा भगवतः प्रेम्णा ओतप्रोतः भवति। सः भगवतः महिमा स्तुतिं गायति, सः च तस्य सान्निध्यस्य भवनं प्रति आहूतः अस्ति। ||७||

ਸਤਿਗੁਰੁ ਦਾਤਾ ਮਿਲੈ ਮਿਲਾਇਆ ॥
सतिगुरु दाता मिलै मिलाइआ ॥

सच्चो गुरुः दाता यदा भगवता अस्मान् मिलितुं नयति तदा मिलति।

ਪੂਰੈ ਭਾਗਿ ਮਨਿ ਸਬਦੁ ਵਸਾਇਆ ॥
पूरै भागि मनि सबदु वसाइआ ॥

सम्यक् दैवद्वारा शाबादः मनसि निहितः भवति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਹਰਿ ਸਚੇ ਕੇ ਗੁਣ ਗਾਵਣਿਆ ॥੮॥੯॥੧੦॥
नानक नामु मिलै वडिआई हरि सचे के गुण गावणिआ ॥८॥९॥१०॥

हे नानक माहात्म्य भगवतः नाम माहात्म्यं सत्येश्वरस्य महिमामयस्तुतिजपेन लभ्यते। ||८||९||१०||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਆਪੁ ਵੰਞਾਏ ਤਾ ਸਭ ਕਿਛੁ ਪਾਏ ॥
आपु वंञाए ता सभ किछु पाए ॥

स्वात्मानं नष्टा ये सर्वं लभन्ते ।

ਗੁਰਸਬਦੀ ਸਚੀ ਲਿਵ ਲਾਏ ॥
गुरसबदी सची लिव लाए ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन ते सत्यस्य प्रेम्णः निरूपयन्ति।

ਸਚੁ ਵਣੰਜਹਿ ਸਚੁ ਸੰਘਰਹਿ ਸਚੁ ਵਾਪਾਰੁ ਕਰਾਵਣਿਆ ॥੧॥
सचु वणंजहि सचु संघरहि सचु वापारु करावणिआ ॥१॥

ते सत्यव्यापारं कुर्वन्ति, सत्ये समागच्छन्ति, केवलं सत्ये एव व्यवहारं कुर्वन्ति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਗੁਣ ਅਨਦਿਨੁ ਗਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि गुण अनदिनु गावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, ये भगवतः महिमा स्तुतिं गायन्ति, तेभ्यः रात्रौ दिवा।

ਹਉ ਤੇਰਾ ਤੂੰ ਠਾਕੁਰੁ ਮੇਰਾ ਸਬਦਿ ਵਡਿਆਈ ਦੇਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हउ तेरा तूं ठाकुरु मेरा सबदि वडिआई देवणिआ ॥१॥ रहाउ ॥

अहं तव, त्वं मम प्रभुः स्वामी च। त्वं तव शबादवचनेन महत्त्वं प्रयच्छसि। ||१||विराम||

ਵੇਲਾ ਵਖਤ ਸਭਿ ਸੁਹਾਇਆ ॥
वेला वखत सभि सुहाइआ ॥

सः समयः, सः क्षणः सर्वथा सुन्दरः अस्ति,

ਜਿਤੁ ਸਚਾ ਮੇਰੇ ਮਨਿ ਭਾਇਆ ॥
जितु सचा मेरे मनि भाइआ ॥

यदा सत्यः मम मनसि प्रियः भवति।

ਸਚੇ ਸੇਵਿਐ ਸਚੁ ਵਡਿਆਈ ਗੁਰ ਕਿਰਪਾ ਤੇ ਸਚੁ ਪਾਵਣਿਆ ॥੨॥
सचे सेविऐ सचु वडिआई गुर किरपा ते सचु पावणिआ ॥२॥

सत्यं सेवन् सत्यमाहात्म्यं लभ्यते। गुरुप्रसादेन सत्यं लभ्यते। ||२||

ਭਾਉ ਭੋਜਨੁ ਸਤਿਗੁਰਿ ਤੁਠੈ ਪਾਏ ॥
भाउ भोजनु सतिगुरि तुठै पाए ॥

आध्यात्मिकप्रेमभोजनं तदा प्राप्नोति यदा सच्चे गुरुः प्रसन्नः भवति।

ਅਨ ਰਸੁ ਚੂਕੈ ਹਰਿ ਰਸੁ ਮੰਨਿ ਵਸਾਏ ॥
अन रसु चूकै हरि रसु मंनि वसाए ॥

अन्ये तत्त्वानि विस्मृतानि, यदा भगवतः तत्त्वं मनसि निवसितुं आगच्छति।

ਸਚੁ ਸੰਤੋਖੁ ਸਹਜ ਸੁਖੁ ਬਾਣੀ ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਵਣਿਆ ॥੩॥
सचु संतोखु सहज सुखु बाणी पूरे गुर ते पावणिआ ॥३॥

सत्यं, सन्तोषं, सहजं शान्तिं, संयमं च सिद्धगुरुवचनात् बनीतः प्राप्यते। ||३||

ਸਤਿਗੁਰੁ ਨ ਸੇਵਹਿ ਮੂਰਖ ਅੰਧ ਗਵਾਰਾ ॥
सतिगुरु न सेवहि मूरख अंध गवारा ॥

अन्धाः अज्ञानिनः मूर्खाः सत्यगुरुं न सेवन्ते;

ਫਿਰਿ ਓਇ ਕਿਥਹੁ ਪਾਇਨਿ ਮੋਖ ਦੁਆਰਾ ॥
फिरि ओइ किथहु पाइनि मोख दुआरा ॥

कथं ते मोक्षद्वारं प्राप्नुयुः?

ਮਰਿ ਮਰਿ ਜੰਮਹਿ ਫਿਰਿ ਫਿਰਿ ਆਵਹਿ ਜਮ ਦਰਿ ਚੋਟਾ ਖਾਵਣਿਆ ॥੪॥
मरि मरि जंमहि फिरि फिरि आवहि जम दरि चोटा खावणिआ ॥४॥

म्रियन्ते म्रियन्ते च, पुनः पुनः, केवलं पुनर्जन्मः, पुनः पुनः। ते मृत्युद्वारे प्रहृताः भवन्ति। ||४||

ਸਬਦੈ ਸਾਦੁ ਜਾਣਹਿ ਤਾ ਆਪੁ ਪਛਾਣਹਿ ॥
सबदै सादु जाणहि ता आपु पछाणहि ॥

शाबादतत्त्वं ये जानन्ति, ते स्वात्मानं विज्ञायन्ते।

ਨਿਰਮਲ ਬਾਣੀ ਸਬਦਿ ਵਖਾਣਹਿ ॥
निरमल बाणी सबदि वखाणहि ॥

शाबादस्य वचनं जपन्ति तेषां वाक् निर्मलम्।

ਸਚੇ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਇਨਿ ਨਉ ਨਿਧਿ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੫॥
सचे सेवि सदा सुखु पाइनि नउ निधि नामु मंनि वसावणिआ ॥५॥

सत्यस्य सेवां कुर्वन्तः ते स्थायिशान्तिं प्राप्नुवन्ति; ते नामस्य नव निधिं मनसि निक्षिपन्ति। ||५||

ਸੋ ਥਾਨੁ ਸੁਹਾਇਆ ਜੋ ਹਰਿ ਮਨਿ ਭਾਇਆ ॥
सो थानु सुहाइआ जो हरि मनि भाइआ ॥

सुन्दरं तत् स्थानं भगवतः मनसः प्रियम्।

ਸਤਸੰਗਤਿ ਬਹਿ ਹਰਿ ਗੁਣ ਗਾਇਆ ॥
सतसंगति बहि हरि गुण गाइआ ॥

तत्र सत्संगते सत्सङ्घे उपविश्य भगवतः गौरवपूर्णस्तुतिः गायते।

ਅਨਦਿਨੁ ਹਰਿ ਸਾਲਾਹਹਿ ਸਾਚਾ ਨਿਰਮਲ ਨਾਦੁ ਵਜਾਵਣਿਆ ॥੬॥
अनदिनु हरि सालाहहि साचा निरमल नादु वजावणिआ ॥६॥

रात्रौ दिवा च सत्यः स्तुतः; नादस्य निर्मलध्वनि-धारा तत्र प्रतिध्वन्यते। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430