अहं सच्चं गुरुं सेवयामि; तस्य शब्दस्य वचनं सुन्दरम् अस्ति।
तस्य माध्यमेन भगवतः नाम मनसः अन्तः वसितुं आगच्छति।
शुद्धेश्वरः अहङ्कारस्य मलिनतां दूरीकरोति, वयं च सच्चे न्यायालये सम्मानिताः स्मः। ||२||
गुरुं विना नाम न लभ्यते।
सिद्धानां साधकानां च तस्य अभावः; रोदन्ति विलपन्ति च।
सत्यगुरुसेवां विना शान्तिः न लभ्यते; सम्यक् दैवद्वारा गुरुः लभ्यते। ||३||
एतत् मनः दर्पणम् अस्ति; कथं दुर्लभाः सन्ति ये गुरमुखत्वेन तस्मिन् आत्मानं पश्यन्ति।
अहङ्कारं दहतां न जङ्गमः लसति।
बाणीयाः अप्रहृतः रागः शब्दस्य शुद्धवचनस्य माध्यमेन प्रतिध्वन्यते; गुरुस्य शाबादस्य वचनस्य माध्यमेन वयं सत्ये लीनाः भवेम। ||४||
सत्यगुरुं विना भगवान् न दृश्यते।
अनुग्रहं दत्त्वा सः एव मां तं द्रष्टुं अनुमन्यते।
सर्वं स्वयमेव, सः एव व्याप्तः व्याप्तः च अस्ति; सः सहजतया आकाशशान्तिषु लीनः भवति। ||५||
गुरमुखः भवति स प्रेम्णः एकम् आलिंगयति।
संशयं द्वैतं च गुरुशब्देन दह्यते।
शरीरान्तरं व्यापारं व्यापारं च सत्नामनिधिं लभते। ||६||
गुरमुखस्य जीवनशैली उदात्तः अस्ति; सः भगवतः स्तुतिं गायति।
गुरमुखः मोक्षद्वारं विन्दति।
रात्रौ दिवा भगवतः प्रेम्णा ओतप्रोतः भवति। सः भगवतः महिमा स्तुतिं गायति, सः च तस्य सान्निध्यस्य भवनं प्रति आहूतः अस्ति। ||७||
सच्चो गुरुः दाता यदा भगवता अस्मान् मिलितुं नयति तदा मिलति।
सम्यक् दैवद्वारा शाबादः मनसि निहितः भवति।
हे नानक माहात्म्य भगवतः नाम माहात्म्यं सत्येश्वरस्य महिमामयस्तुतिजपेन लभ्यते। ||८||९||१०||
माझ, तृतीय मेहलः १.
स्वात्मानं नष्टा ये सर्वं लभन्ते ।
गुरुस्य शबदस्य वचनस्य माध्यमेन ते सत्यस्य प्रेम्णः निरूपयन्ति।
ते सत्यव्यापारं कुर्वन्ति, सत्ये समागच्छन्ति, केवलं सत्ये एव व्यवहारं कुर्वन्ति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, ये भगवतः महिमा स्तुतिं गायन्ति, तेभ्यः रात्रौ दिवा।
अहं तव, त्वं मम प्रभुः स्वामी च। त्वं तव शबादवचनेन महत्त्वं प्रयच्छसि। ||१||विराम||
सः समयः, सः क्षणः सर्वथा सुन्दरः अस्ति,
यदा सत्यः मम मनसि प्रियः भवति।
सत्यं सेवन् सत्यमाहात्म्यं लभ्यते। गुरुप्रसादेन सत्यं लभ्यते। ||२||
आध्यात्मिकप्रेमभोजनं तदा प्राप्नोति यदा सच्चे गुरुः प्रसन्नः भवति।
अन्ये तत्त्वानि विस्मृतानि, यदा भगवतः तत्त्वं मनसि निवसितुं आगच्छति।
सत्यं, सन्तोषं, सहजं शान्तिं, संयमं च सिद्धगुरुवचनात् बनीतः प्राप्यते। ||३||
अन्धाः अज्ञानिनः मूर्खाः सत्यगुरुं न सेवन्ते;
कथं ते मोक्षद्वारं प्राप्नुयुः?
म्रियन्ते म्रियन्ते च, पुनः पुनः, केवलं पुनर्जन्मः, पुनः पुनः। ते मृत्युद्वारे प्रहृताः भवन्ति। ||४||
शाबादतत्त्वं ये जानन्ति, ते स्वात्मानं विज्ञायन्ते।
शाबादस्य वचनं जपन्ति तेषां वाक् निर्मलम्।
सत्यस्य सेवां कुर्वन्तः ते स्थायिशान्तिं प्राप्नुवन्ति; ते नामस्य नव निधिं मनसि निक्षिपन्ति। ||५||
सुन्दरं तत् स्थानं भगवतः मनसः प्रियम्।
तत्र सत्संगते सत्सङ्घे उपविश्य भगवतः गौरवपूर्णस्तुतिः गायते।
रात्रौ दिवा च सत्यः स्तुतः; नादस्य निर्मलध्वनि-धारा तत्र प्रतिध्वन्यते। ||६||