श्री गुरु ग्रन्थ साहिबः

पुटः - 240


ਜਿਨਿ ਗੁਰਿ ਮੋ ਕਉ ਦੀਨਾ ਜੀਉ ॥
जिनि गुरि मो कउ दीना जीउ ॥

यः मम आत्मानं दत्तवान् गुरुः, .

ਆਪੁਨਾ ਦਾਸਰਾ ਆਪੇ ਮੁਲਿ ਲੀਉ ॥੬॥
आपुना दासरा आपे मुलि लीउ ॥६॥

स्वयमेव मां क्रीतवान्, मां च दासः कृतवान्। ||६||

ਆਪੇ ਲਾਇਓ ਅਪਨਾ ਪਿਆਰੁ ॥
आपे लाइओ अपना पिआरु ॥

सः एव मां स्वस्य प्रेम्णा आशीर्वादं दत्तवान्।

ਸਦਾ ਸਦਾ ਤਿਸੁ ਗੁਰ ਕਉ ਕਰੀ ਨਮਸਕਾਰੁ ॥੭॥
सदा सदा तिसु गुर कउ करी नमसकारु ॥७॥

नित्यं नित्यं गुरुं नमामि विनयेन | ||७||

ਕਲਿ ਕਲੇਸ ਭੈ ਭ੍ਰਮ ਦੁਖ ਲਾਥਾ ॥
कलि कलेस भै भ्रम दुख लाथा ॥

मम क्लेशाः, विग्रहाः, भयाः, संशयाः, दुःखानि च निवृत्ताः;

ਕਹੁ ਨਾਨਕ ਮੇਰਾ ਗੁਰੁ ਸਮਰਾਥਾ ॥੮॥੯॥
कहु नानक मेरा गुरु समराथा ॥८॥९॥

इति नानकः मम गुरुः सर्वशक्तिमान् | ||८||९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮਿਲੁ ਮੇਰੇ ਗੋਬਿੰਦ ਅਪਨਾ ਨਾਮੁ ਦੇਹੁ ॥
मिलु मेरे गोबिंद अपना नामु देहु ॥

मिलित्वा मां जगत्पते | त्वं नाम्ना मां आशीर्वादं ददातु ।

ਨਾਮ ਬਿਨਾ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਅਸਨੇਹੁ ॥੧॥ ਰਹਾਉ ॥
नाम बिना ध्रिगु ध्रिगु असनेहु ॥१॥ रहाउ ॥

नाम विना भगवतः नाम, शापित, शापित प्रेम आत्मीयता। ||१||विराम||

ਨਾਮ ਬਿਨਾ ਜੋ ਪਹਿਰੈ ਖਾਇ ॥
नाम बिना जो पहिरै खाइ ॥

नाम विना यः वेषं कृत्वा सुभक्षणं करोति

ਜਿਉ ਕੂਕਰੁ ਜੂਠਨ ਮਹਿ ਪਾਇ ॥੧॥
जिउ कूकरु जूठन महि पाइ ॥१॥

श्वः इव भवति, यः पतति, अशुद्धान् खादति च। ||१||

ਨਾਮ ਬਿਨਾ ਜੇਤਾ ਬਿਉਹਾਰੁ ॥
नाम बिना जेता बिउहारु ॥

नाम विना सर्वव्यापाराः निरर्थकाः,

ਜਿਉ ਮਿਰਤਕ ਮਿਥਿਆ ਸੀਗਾਰੁ ॥੨॥
जिउ मिरतक मिथिआ सीगारु ॥२॥

मृतशरीरे अलङ्काराः इव। ||२||

ਨਾਮੁ ਬਿਸਾਰਿ ਕਰੇ ਰਸ ਭੋਗ ॥
नामु बिसारि करे रस भोग ॥

नाम विस्मृत्य भोगेषु रमते यः ।

ਸੁਖੁ ਸੁਪਨੈ ਨਹੀ ਤਨ ਮਹਿ ਰੋਗ ॥੩॥
सुखु सुपनै नही तन महि रोग ॥३॥

स्वप्नेषु अपि शान्तिं न प्राप्स्यति; तस्य शरीरं व्याधिग्रस्तं भविष्यति। ||३||

ਨਾਮੁ ਤਿਆਗਿ ਕਰੇ ਅਨ ਕਾਜ ॥
नामु तिआगि करे अन काज ॥

नाम परित्यागं कृत्वा अन्येषु वृत्तिषु प्रवर्तते ।

ਬਿਨਸਿ ਜਾਇ ਝੂਠੇ ਸਭਿ ਪਾਜ ॥੪॥
बिनसि जाइ झूठे सभि पाज ॥४॥

द्रक्ष्यति तस्य सर्वाणि मिथ्याप्रपञ्चानि पतन्ति। ||४||

ਨਾਮ ਸੰਗਿ ਮਨਿ ਪ੍ਰੀਤਿ ਨ ਲਾਵੈ ॥
नाम संगि मनि प्रीति न लावै ॥

यस्य मनः नाम प्रेम न आलिंगयति

ਕੋਟਿ ਕਰਮ ਕਰਤੋ ਨਰਕਿ ਜਾਵੈ ॥੫॥
कोटि करम करतो नरकि जावै ॥५॥

नरकं गमिष्यति, यद्यपि सः कोटि-कोटि-संस्कारान् करोति। ||५||

ਹਰਿ ਕਾ ਨਾਮੁ ਜਿਨਿ ਮਨਿ ਨ ਆਰਾਧਾ ॥
हरि का नामु जिनि मनि न आराधा ॥

यस्य मनः भगवतः नाम न चिन्तयति

ਚੋਰ ਕੀ ਨਿਆਈ ਜਮ ਪੁਰਿ ਬਾਧਾ ॥੬॥
चोर की निआई जम पुरि बाधा ॥६॥

बद्धः चोर इव, मृत्युपुरे। ||६||

ਲਾਖ ਅਡੰਬਰ ਬਹੁਤੁ ਬਿਸਥਾਰਾ ॥
लाख अडंबर बहुतु बिसथारा ॥

शतसहस्राणि आडम्बरपूर्णाः शो महान् विस्ताराः च

ਨਾਮ ਬਿਨਾ ਝੂਠੇ ਪਾਸਾਰਾ ॥੭॥
नाम बिना झूठे पासारा ॥७॥

- नाम विना एते सर्वे प्रदर्शनाः मिथ्या भवन्ति। ||७||

ਹਰਿ ਕਾ ਨਾਮੁ ਸੋਈ ਜਨੁ ਲੇਇ ॥
हरि का नामु सोई जनु लेइ ॥

स विनयशीलः भूयः भगवतः नाम पुनः पुनः वदति,

ਕਰਿ ਕਿਰਪਾ ਨਾਨਕ ਜਿਸੁ ਦੇਇ ॥੮॥੧੦॥
करि किरपा नानक जिसु देइ ॥८॥१०॥

यं नानके भगवता दयया आशीर्वादं ददाति। ||८||१०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਆਦਿ ਮਧਿ ਜੋ ਅੰਤਿ ਨਿਬਾਹੈ ॥
आदि मधि जो अंति निबाहै ॥

तत्मित्रं मम मनः स्पृहति,

ਸੋ ਸਾਜਨੁ ਮੇਰਾ ਮਨੁ ਚਾਹੈ ॥੧॥
सो साजनु मेरा मनु चाहै ॥१॥

आदौ मध्येऽन्ते च कः मम पार्श्वे तिष्ठति। ||१||

ਹਰਿ ਕੀ ਪ੍ਰੀਤਿ ਸਦਾ ਸੰਗਿ ਚਾਲੈ ॥
हरि की प्रीति सदा संगि चालै ॥

भगवतः प्रेम अस्माभिः सह सदा गच्छति।

ਦਇਆਲ ਪੁਰਖ ਪੂਰਨ ਪ੍ਰਤਿਪਾਲੈ ॥੧॥ ਰਹਾਉ ॥
दइआल पुरख पूरन प्रतिपालै ॥१॥ रहाउ ॥

सिद्धः दयालुः प्रभुः सर्वान् पोषयति। ||१||विराम||

ਬਿਨਸਤ ਨਾਹੀ ਛੋਡਿ ਨ ਜਾਇ ॥
बिनसत नाही छोडि न जाइ ॥

स नश्यति कदाचिदपि मां न त्यजति ।

ਜਹ ਪੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਇ ॥੨॥
जह पेखा तह रहिआ समाइ ॥२॥

यत्र यत्र पश्यामि तत्र तं व्याप्तं व्याप्तं च पश्यामि । ||२||

ਸੁੰਦਰੁ ਸੁਘੜੁ ਚਤੁਰੁ ਜੀਅ ਦਾਤਾ ॥
सुंदरु सुघड़ु चतुरु जीअ दाता ॥

सुन्दरः सर्वज्ञः परमचतुरः प्राणदाता।

ਭਾਈ ਪੂਤੁ ਪਿਤਾ ਪ੍ਰਭੁ ਮਾਤਾ ॥੩॥
भाई पूतु पिता प्रभु माता ॥३॥

ईश्वरः मम भ्राता, पुत्रः, पिता, माता च अस्ति। ||३||

ਜੀਵਨ ਪ੍ਰਾਨ ਅਧਾਰ ਮੇਰੀ ਰਾਸਿ ॥
जीवन प्रान अधार मेरी रासि ॥

सः जीवनस्य निःश्वासस्य आश्रयः अस्ति; सः मम धनम् अस्ति।

ਪ੍ਰੀਤਿ ਲਾਈ ਕਰਿ ਰਿਦੈ ਨਿਵਾਸਿ ॥੪॥
प्रीति लाई करि रिदै निवासि ॥४॥

हृदये स्थितः सः मां स्वप्रेमं निरूपयितुं प्रेरयति। ||४||

ਮਾਇਆ ਸਿਲਕ ਕਾਟੀ ਗੋਪਾਲਿ ॥
माइआ सिलक काटी गोपालि ॥

मयस्य पाशं छिनत्ति जगेश्वरः |

ਕਰਿ ਅਪੁਨਾ ਲੀਨੋ ਨਦਰਿ ਨਿਹਾਲਿ ॥੫॥
करि अपुना लीनो नदरि निहालि ॥५॥

सः मां स्वस्य कृतवान्, स्वस्य अनुग्रहदृष्ट्या मां आशीर्वादं दत्तवान्। ||५||

ਸਿਮਰਿ ਸਿਮਰਿ ਕਾਟੇ ਸਭਿ ਰੋਗ ॥
सिमरि सिमरि काटे सभि रोग ॥

स्मृत्वा ध्याने तं स्मृत्वा सर्वे रोगाः चिकित्सिताः भवन्ति।

ਚਰਣ ਧਿਆਨ ਸਰਬ ਸੁਖ ਭੋਗ ॥੬॥
चरण धिआन सरब सुख भोग ॥६॥

तस्य पादयोः ध्यानं कृत्वा सर्वाणि आरामानि भोज्यन्ते। ||६||

ਪੂਰਨ ਪੁਰਖੁ ਨਵਤਨੁ ਨਿਤ ਬਾਲਾ ॥
पूरन पुरखु नवतनु नित बाला ॥

सिद्धः प्राइमलः प्रभुः नित्यं नवीनः नित्यं च युवा अस्ति।

ਹਰਿ ਅੰਤਰਿ ਬਾਹਰਿ ਸੰਗਿ ਰਖਵਾਲਾ ॥੭॥
हरि अंतरि बाहरि संगि रखवाला ॥७॥

भगवता मया सह अन्तः बहिश्च मम रक्षकः। ||७||

ਕਹੁ ਨਾਨਕ ਹਰਿ ਹਰਿ ਪਦੁ ਚੀਨ ॥
कहु नानक हरि हरि पदु चीन ॥

कथयति नानकः स भक्तः यः भगवतः स्थितिं बोधयति, हरः, हरः,

ਸਰਬਸੁ ਨਾਮੁ ਭਗਤ ਕਉ ਦੀਨ ॥੮॥੧੧॥
सरबसु नामु भगत कउ दीन ॥८॥११॥

नामनिधिना धन्यः भवति। ||८||११||

ਰਾਗੁ ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੫ ॥
रागु गउड़ी माझ महला ५ ॥

राग गौरी माझ, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਖੋਜਤ ਫਿਰੇ ਅਸੰਖ ਅੰਤੁ ਨ ਪਾਰੀਆ ॥
खोजत फिरे असंख अंतु न पारीआ ॥

असंख्याकाः त्वां अन्वेष्य भ्रमन्ति न तु तव सीमां विन्दन्ति ।

ਸੇਈ ਹੋਏ ਭਗਤ ਜਿਨਾ ਕਿਰਪਾਰੀਆ ॥੧॥
सेई होए भगत जिना किरपारीआ ॥१॥

ते एव तव भक्ताः त्वत्प्रसादेन धन्याः । ||१||

ਹਉ ਵਾਰੀਆ ਹਰਿ ਵਾਰੀਆ ॥੧॥ ਰਹਾਉ ॥
हउ वारीआ हरि वारीआ ॥१॥ रहाउ ॥

अहं यज्ञः, अहं त्वयि यज्ञः अस्मि। ||१||विराम||

ਸੁਣਿ ਸੁਣਿ ਪੰਥੁ ਡਰਾਉ ਬਹੁਤੁ ਭੈਹਾਰੀਆ ॥
सुणि सुणि पंथु डराउ बहुतु भैहारीआ ॥

सततं श्रुत्वा भयंकरं मार्गं, अहं तावत् भीतः अस्मि।

ਮੈ ਤਕੀ ਓਟ ਸੰਤਾਹ ਲੇਹੁ ਉਬਾਰੀਆ ॥੨॥
मै तकी ओट संताह लेहु उबारीआ ॥२॥

मया सन्तानाम् रक्षणं अन्विषम्; कृपया, मां तारयतु! ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430