चत्वारि महान् आशीर्वादान् प्राप्तुं सः जगति आगतः।
सः शिवशक्तयोः गृहे ऊर्जाद्रव्ययोः वसितुं आगतः।
किन्तु सः एकेश्वरं विस्मृतवान्, सः क्रीडां हारितवान्। अन्धः नाम भगवतः नाम विस्मरति। ||६||
बालकः स्वस्य बालक्रीडासु म्रियते।
ते रुदन्ति शोचन्ति च, सः तादृशः लीलाबालः आसीत् इति।
यस्य स्वामिनः प्रभुः तं पुनः गृहीतवान्। ये रोदन्ति शोचन्ति ते भ्रान्ताः। ||७||
किं कुर्वन्ति, यदि सः यौवने म्रियते?
ते क्रन्दन्ति "तस्य मम, सः मम!"
माया कृते रोदन्ति, नष्टाः च भवन्ति; तेषां जीवनं जगति शापितम् अस्ति। ||८||
तेषां कृष्णकेशाः अन्ते धूसराः भवन्ति ।
नाम विना धनं नष्टं कुर्वन्ति, ततः गच्छन्ति।
ते दुष्टबुद्धयः अन्धाः च - ते सर्वथा नष्टाः; लुण्ठिताः भवन्ति, दुःखेन च क्रन्दन्ति। ||९||
आत्मानं विज्ञाय, न रोदिति।
यदा सः सत्यगुरुं मिलति तदा सः अवगच्छति।
गुरुं विना गुरुकठिनद्वाराणि न उद्घाट्यन्ते। शब्दवचनं प्राप्य मुक्तो भवति। ||१०||
शरीरं वृद्धं भवति, आकारात् बहिः ताडितं भवति।
न तु भगवन्तं सख्यं भगवन्तं अन्ते अपि न ध्यायति।
नाम भगवतः नाम विस्मृत्य कृष्णमुखः प्रयाति। भगवतः प्राङ्गणे मिथ्याः अपमानिताः भवन्ति। ||११||
नाम विस्मृत्य मिथ्याः प्रयान्ति।
आगत्य गच्छन्ति च तेषां शिरसि रजः पतति।
आत्मावधूः स्वश्वशुरगृहे, परलोके, न गृहं लभते; सा मातापितृगृहस्य अस्मिन् जगति पीडां प्राप्नोति। ||१२||
खादति, वेषं च करोति, आनन्देन क्रीडति,
भगवतः भक्तिपूजां प्रेम्णा विना सा व्यर्थं म्रियते।
यः शुभाशुभयोः भेदं न करोति, सः मृत्युदूतेन ताडितः भवति; कथं कश्चित् एतस्मात् पलायितुं शक्नोति ? ||१३||
किं विद्यते, किं च त्यक्तव्यं च ।
गुरुणा सह सङ्गतिः, स्वस्य आत्मनः गृहस्य अन्तः, शब्दवचनं ज्ञातुं आगच्छति।
अन्यं कञ्चित् दुष्टं मा वद; एतत् जीवनपद्धतिं अनुसरणं कुर्वन्तु। सत्या ये सत्यास्ते सत्या भगवता विधीयन्ते। ||१४||
सत्यं विना भगवतः न्यायालये कोऽपि सफलः न भवति।
सत्यशाबादद्वारा सम्मानेन वस्त्रं भवति।
येषां प्रीतिः भवति तान् क्षमति; ते स्वस्य अहङ्कारं, अभिमानं च मौनम् कुर्वन्ति। ||१५||
यः ईश्वरस्य आज्ञायाः हुकमं साक्षात्करोति, गुरुप्रसादेन,
युगानां जीवनशैलीं ज्ञातुं आगच्छति।
नानक जपे नाम जपे, पारं पारं च । सत्येश्वरः त्वां पारं वहति। ||१६||१||७||
मारू, प्रथम मेहल : १.
भगवतः सदृशः अन्यः मित्रः मम नास्ति।
देहमनसः दत्त्वा मम सत्तायां चैतन्यं प्रविष्टवान्।
सः सर्वान् भूतान् पोषयति, परिपालयति च; स गभीरान्तः ज्ञानी सर्वज्ञः प्रभुः | ||१||
गुरुः पुण्यकुण्डः, अहं तस्य प्रियः हंसः।
समुद्रे एतावन्तः रत्नाः माणिक्याः च सन्ति ।
भगवतः स्तुतिः मौक्तिकानि रत्नानि हीरकाणि च। तस्य स्तुतिं गायन् मम मनः शरीरं च तस्य प्रेम्णा सिक्तम्। ||२||
दुर्गमः अविवेचनीयः अग्राह्यः असक्तः च प्रभुः।
भगवतः सीमाः न लभ्यन्ते; गुरुः जगतः स्वामी अस्ति।
सत्यगुरुस्य शिक्षाद्वारा भगवान् अस्मान् परं पारं वहति। सः स्वस्य प्रेम्णा वर्णितान् स्वसङ्घे एकीकरोति। ||३||
सत्यगुरुं विना कथं कोऽपि मुक्तः भवेत्।
सः भगवतः मित्रः आसीत्, कालस्य आरम्भादेव, सर्वेषु युगेषु च।
सः स्वप्रसादेन स्वस्य न्यायालये मुक्तिं ददाति; तेषां पापं क्षमति। ||४||