श्री गुरु ग्रन्थ साहिबः

पुटः - 1027


ਚਾਰਿ ਪਦਾਰਥ ਲੈ ਜਗਿ ਆਇਆ ॥
चारि पदारथ लै जगि आइआ ॥

चत्वारि महान् आशीर्वादान् प्राप्तुं सः जगति आगतः।

ਸਿਵ ਸਕਤੀ ਘਰਿ ਵਾਸਾ ਪਾਇਆ ॥
सिव सकती घरि वासा पाइआ ॥

सः शिवशक्तयोः गृहे ऊर्जाद्रव्ययोः वसितुं आगतः।

ਏਕੁ ਵਿਸਾਰੇ ਤਾ ਪਿੜ ਹਾਰੇ ਅੰਧੁਲੈ ਨਾਮੁ ਵਿਸਾਰਾ ਹੇ ॥੬॥
एकु विसारे ता पिड़ हारे अंधुलै नामु विसारा हे ॥६॥

किन्तु सः एकेश्वरं विस्मृतवान्, सः क्रीडां हारितवान्। अन्धः नाम भगवतः नाम विस्मरति। ||६||

ਬਾਲਕੁ ਮਰੈ ਬਾਲਕ ਕੀ ਲੀਲਾ ॥
बालकु मरै बालक की लीला ॥

बालकः स्वस्य बालक्रीडासु म्रियते।

ਕਹਿ ਕਹਿ ਰੋਵਹਿ ਬਾਲੁ ਰੰਗੀਲਾ ॥
कहि कहि रोवहि बालु रंगीला ॥

ते रुदन्ति शोचन्ति च, सः तादृशः लीलाबालः आसीत् इति।

ਜਿਸ ਕਾ ਸਾ ਸੋ ਤਿਨ ਹੀ ਲੀਆ ਭੂਲਾ ਰੋਵਣਹਾਰਾ ਹੇ ॥੭॥
जिस का सा सो तिन ही लीआ भूला रोवणहारा हे ॥७॥

यस्य स्वामिनः प्रभुः तं पुनः गृहीतवान्। ये रोदन्ति शोचन्ति ते भ्रान्ताः। ||७||

ਭਰਿ ਜੋਬਨਿ ਮਰਿ ਜਾਹਿ ਕਿ ਕੀਜੈ ॥
भरि जोबनि मरि जाहि कि कीजै ॥

किं कुर्वन्ति, यदि सः यौवने म्रियते?

ਮੇਰਾ ਮੇਰਾ ਕਰਿ ਰੋਵੀਜੈ ॥
मेरा मेरा करि रोवीजै ॥

ते क्रन्दन्ति "तस्य मम, सः मम!"

ਮਾਇਆ ਕਾਰਣਿ ਰੋਇ ਵਿਗੂਚਹਿ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਸੰਸਾਰਾ ਹੇ ॥੮॥
माइआ कारणि रोइ विगूचहि ध्रिगु जीवणु संसारा हे ॥८॥

माया कृते रोदन्ति, नष्टाः च भवन्ति; तेषां जीवनं जगति शापितम् अस्ति। ||८||

ਕਾਲੀ ਹੂ ਫੁਨਿ ਧਉਲੇ ਆਏ ॥
काली हू फुनि धउले आए ॥

तेषां कृष्णकेशाः अन्ते धूसराः भवन्ति ।

ਵਿਣੁ ਨਾਵੈ ਗਥੁ ਗਇਆ ਗਵਾਏ ॥
विणु नावै गथु गइआ गवाए ॥

नाम विना धनं नष्टं कुर्वन्ति, ततः गच्छन्ति।

ਦੁਰਮਤਿ ਅੰਧੁਲਾ ਬਿਨਸਿ ਬਿਨਾਸੈ ਮੂਠੇ ਰੋਇ ਪੂਕਾਰਾ ਹੇ ॥੯॥
दुरमति अंधुला बिनसि बिनासै मूठे रोइ पूकारा हे ॥९॥

ते दुष्टबुद्धयः अन्धाः च - ते सर्वथा नष्टाः; लुण्ठिताः भवन्ति, दुःखेन च क्रन्दन्ति। ||९||

ਆਪੁ ਵੀਚਾਰਿ ਨ ਰੋਵੈ ਕੋਈ ॥
आपु वीचारि न रोवै कोई ॥

आत्मानं विज्ञाय, न रोदिति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਸੋਝੀ ਹੋਈ ॥
सतिगुरु मिलै त सोझी होई ॥

यदा सः सत्यगुरुं मिलति तदा सः अवगच्छति।

ਬਿਨੁ ਗੁਰ ਬਜਰ ਕਪਾਟ ਨ ਖੂਲਹਿ ਸਬਦਿ ਮਿਲੈ ਨਿਸਤਾਰਾ ਹੇ ॥੧੦॥
बिनु गुर बजर कपाट न खूलहि सबदि मिलै निसतारा हे ॥१०॥

गुरुं विना गुरुकठिनद्वाराणि न उद्घाट्यन्ते। शब्दवचनं प्राप्य मुक्तो भवति। ||१०||

ਬਿਰਧਿ ਭਇਆ ਤਨੁ ਛੀਜੈ ਦੇਹੀ ॥
बिरधि भइआ तनु छीजै देही ॥

शरीरं वृद्धं भवति, आकारात् बहिः ताडितं भवति।

ਰਾਮੁ ਨ ਜਪਈ ਅੰਤਿ ਸਨੇਹੀ ॥
रामु न जपई अंति सनेही ॥

न तु भगवन्तं सख्यं भगवन्तं अन्ते अपि न ध्यायति।

ਨਾਮੁ ਵਿਸਾਰਿ ਚਲੈ ਮੁਹਿ ਕਾਲੈ ਦਰਗਹ ਝੂਠੁ ਖੁਆਰਾ ਹੇ ॥੧੧॥
नामु विसारि चलै मुहि कालै दरगह झूठु खुआरा हे ॥११॥

नाम भगवतः नाम विस्मृत्य कृष्णमुखः प्रयाति। भगवतः प्राङ्गणे मिथ्याः अपमानिताः भवन्ति। ||११||

ਨਾਮੁ ਵਿਸਾਰਿ ਚਲੈ ਕੂੜਿਆਰੋ ॥
नामु विसारि चलै कूड़िआरो ॥

नाम विस्मृत्य मिथ्याः प्रयान्ति।

ਆਵਤ ਜਾਤ ਪੜੈ ਸਿਰਿ ਛਾਰੋ ॥
आवत जात पड़ै सिरि छारो ॥

आगत्य गच्छन्ति च तेषां शिरसि रजः पतति।

ਸਾਹੁਰੜੈ ਘਰਿ ਵਾਸੁ ਨ ਪਾਏ ਪੇਈਅੜੈ ਸਿਰਿ ਮਾਰਾ ਹੇ ॥੧੨॥
साहुरड़ै घरि वासु न पाए पेईअड़ै सिरि मारा हे ॥१२॥

आत्मावधूः स्वश्वशुरगृहे, परलोके, न गृहं लभते; सा मातापितृगृहस्य अस्मिन् जगति पीडां प्राप्नोति। ||१२||

ਖਾਜੈ ਪੈਝੈ ਰਲੀ ਕਰੀਜੈ ॥
खाजै पैझै रली करीजै ॥

खादति, वेषं च करोति, आनन्देन क्रीडति,

ਬਿਨੁ ਅਭ ਭਗਤੀ ਬਾਦਿ ਮਰੀਜੈ ॥
बिनु अभ भगती बादि मरीजै ॥

भगवतः भक्तिपूजां प्रेम्णा विना सा व्यर्थं म्रियते।

ਸਰ ਅਪਸਰ ਕੀ ਸਾਰ ਨ ਜਾਣੈ ਜਮੁ ਮਾਰੇ ਕਿਆ ਚਾਰਾ ਹੇ ॥੧੩॥
सर अपसर की सार न जाणै जमु मारे किआ चारा हे ॥१३॥

यः शुभाशुभयोः भेदं न करोति, सः मृत्युदूतेन ताडितः भवति; कथं कश्चित् एतस्मात् पलायितुं शक्नोति ? ||१३||

ਪਰਵਿਰਤੀ ਨਰਵਿਰਤਿ ਪਛਾਣੈ ॥
परविरती नरविरति पछाणै ॥

किं विद्यते, किं च त्यक्तव्यं च ।

ਗੁਰ ਕੈ ਸੰਗਿ ਸਬਦਿ ਘਰੁ ਜਾਣੈ ॥
गुर कै संगि सबदि घरु जाणै ॥

गुरुणा सह सङ्गतिः, स्वस्य आत्मनः गृहस्य अन्तः, शब्दवचनं ज्ञातुं आगच्छति।

ਕਿਸ ਹੀ ਮੰਦਾ ਆਖਿ ਨ ਚਲੈ ਸਚਿ ਖਰਾ ਸਚਿਆਰਾ ਹੇ ॥੧੪॥
किस ही मंदा आखि न चलै सचि खरा सचिआरा हे ॥१४॥

अन्यं कञ्चित् दुष्टं मा वद; एतत् जीवनपद्धतिं अनुसरणं कुर्वन्तु। सत्या ये सत्यास्ते सत्या भगवता विधीयन्ते। ||१४||

ਸਾਚ ਬਿਨਾ ਦਰਿ ਸਿਝੈ ਨ ਕੋਈ ॥
साच बिना दरि सिझै न कोई ॥

सत्यं विना भगवतः न्यायालये कोऽपि सफलः न भवति।

ਸਾਚ ਸਬਦਿ ਪੈਝੈ ਪਤਿ ਹੋਈ ॥
साच सबदि पैझै पति होई ॥

सत्यशाबादद्वारा सम्मानेन वस्त्रं भवति।

ਆਪੇ ਬਖਸਿ ਲਏ ਤਿਸੁ ਭਾਵੈ ਹਉਮੈ ਗਰਬੁ ਨਿਵਾਰਾ ਹੇ ॥੧੫॥
आपे बखसि लए तिसु भावै हउमै गरबु निवारा हे ॥१५॥

येषां प्रीतिः भवति तान् क्षमति; ते स्वस्य अहङ्कारं, अभिमानं च मौनम् कुर्वन्ति। ||१५||

ਗੁਰ ਕਿਰਪਾ ਤੇ ਹੁਕਮੁ ਪਛਾਣੈ ॥
गुर किरपा ते हुकमु पछाणै ॥

यः ईश्वरस्य आज्ञायाः हुकमं साक्षात्करोति, गुरुप्रसादेन,

ਜੁਗਹ ਜੁਗੰਤਰ ਕੀ ਬਿਧਿ ਜਾਣੈ ॥
जुगह जुगंतर की बिधि जाणै ॥

युगानां जीवनशैलीं ज्ञातुं आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਜਪਹੁ ਤਰੁ ਤਾਰੀ ਸਚੁ ਤਾਰੇ ਤਾਰਣਹਾਰਾ ਹੇ ॥੧੬॥੧॥੭॥
नानक नामु जपहु तरु तारी सचु तारे तारणहारा हे ॥१६॥१॥७॥

नानक जपे नाम जपे, पारं पारं च । सत्येश्वरः त्वां पारं वहति। ||१६||१||७||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਹਰਿ ਸਾ ਮੀਤੁ ਨਾਹੀ ਮੈ ਕੋਈ ॥
हरि सा मीतु नाही मै कोई ॥

भगवतः सदृशः अन्यः मित्रः मम नास्ति।

ਜਿਨਿ ਤਨੁ ਮਨੁ ਦੀਆ ਸੁਰਤਿ ਸਮੋਈ ॥
जिनि तनु मनु दीआ सुरति समोई ॥

देहमनसः दत्त्वा मम सत्तायां चैतन्यं प्रविष्टवान्।

ਸਰਬ ਜੀਆ ਪ੍ਰਤਿਪਾਲਿ ਸਮਾਲੇ ਸੋ ਅੰਤਰਿ ਦਾਨਾ ਬੀਨਾ ਹੇ ॥੧॥
सरब जीआ प्रतिपालि समाले सो अंतरि दाना बीना हे ॥१॥

सः सर्वान् भूतान् पोषयति, परिपालयति च; स गभीरान्तः ज्ञानी सर्वज्ञः प्रभुः | ||१||

ਗੁਰੁ ਸਰਵਰੁ ਹਮ ਹੰਸ ਪਿਆਰੇ ॥
गुरु सरवरु हम हंस पिआरे ॥

गुरुः पुण्यकुण्डः, अहं तस्य प्रियः हंसः।

ਸਾਗਰ ਮਹਿ ਰਤਨ ਲਾਲ ਬਹੁ ਸਾਰੇ ॥
सागर महि रतन लाल बहु सारे ॥

समुद्रे एतावन्तः रत्नाः माणिक्याः च सन्ति ।

ਮੋਤੀ ਮਾਣਕ ਹੀਰਾ ਹਰਿ ਜਸੁ ਗਾਵਤ ਮਨੁ ਤਨੁ ਭੀਨਾ ਹੇ ॥੨॥
मोती माणक हीरा हरि जसु गावत मनु तनु भीना हे ॥२॥

भगवतः स्तुतिः मौक्तिकानि रत्नानि हीरकाणि च। तस्य स्तुतिं गायन् मम मनः शरीरं च तस्य प्रेम्णा सिक्तम्। ||२||

ਹਰਿ ਅਗਮ ਅਗਾਹੁ ਅਗਾਧਿ ਨਿਰਾਲਾ ॥
हरि अगम अगाहु अगाधि निराला ॥

दुर्गमः अविवेचनीयः अग्राह्यः असक्तः च प्रभुः।

ਹਰਿ ਅੰਤੁ ਨ ਪਾਈਐ ਗੁਰ ਗੋਪਾਲਾ ॥
हरि अंतु न पाईऐ गुर गोपाला ॥

भगवतः सीमाः न लभ्यन्ते; गुरुः जगतः स्वामी अस्ति।

ਸਤਿਗੁਰ ਮਤਿ ਤਾਰੇ ਤਾਰਣਹਾਰਾ ਮੇਲਿ ਲਏ ਰੰਗਿ ਲੀਨਾ ਹੇ ॥੩॥
सतिगुर मति तारे तारणहारा मेलि लए रंगि लीना हे ॥३॥

सत्यगुरुस्य शिक्षाद्वारा भगवान् अस्मान् परं पारं वहति। सः स्वस्य प्रेम्णा वर्णितान् स्वसङ्घे एकीकरोति। ||३||

ਸਤਿਗੁਰ ਬਾਝਹੁ ਮੁਕਤਿ ਕਿਨੇਹੀ ॥
सतिगुर बाझहु मुकति किनेही ॥

सत्यगुरुं विना कथं कोऽपि मुक्तः भवेत्।

ਓਹੁ ਆਦਿ ਜੁਗਾਦੀ ਰਾਮ ਸਨੇਹੀ ॥
ओहु आदि जुगादी राम सनेही ॥

सः भगवतः मित्रः आसीत्, कालस्य आरम्भादेव, सर्वेषु युगेषु च।

ਦਰਗਹ ਮੁਕਤਿ ਕਰੇ ਕਰਿ ਕਿਰਪਾ ਬਖਸੇ ਅਵਗੁਣ ਕੀਨਾ ਹੇ ॥੪॥
दरगह मुकति करे करि किरपा बखसे अवगुण कीना हे ॥४॥

सः स्वप्रसादेन स्वस्य न्यायालये मुक्तिं ददाति; तेषां पापं क्षमति। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430