भगवान् हरः हरः अगम्यः अगाह्यप्रज्ञा असीमः सर्वशक्तिमान् अनन्तः।
विनम्रसेवकं प्रति दयां कुरु लोकजीवने, भृत्यस्य नानकस्य गौरवं त्राहि। ||४||१||
धनासरी, चतुर्थ मेहलः १.
भगवतः विनयशीलाः सन्ताः भगवन्तं ध्यायन्ति; तेषां दुःखं संशयं भयं च पलायितम्।
भगवान् एव तान् स्वस्य सेवां कर्तुं प्रेरयति; ते गुरुशिक्षायाः अन्तः जागरिताः भवन्ति। ||१||
भगवन्नाम्ना ओतप्ताः संसारे असक्ताः।
भगवतः प्रवचनं श्रुत्वा हर, हर, तेषां मनः प्रसन्नं भवति; गुरुनिर्देशद्वारा ते भगवते प्रेमं निरूपयन्ति। ||१||विराम||
ईश्वरः प्रभुः गुरुः च स्वस्य विनयशीलसन्तानाम् जातिः सामाजिकः च स्थितिः अस्ति। त्वं प्रभुः गुरुः च असि; अहं तव कठपुतली एव अस्मि।
यथा बोधोऽस्माकं आशीर्वादं ददासि तथा वयं वदामः । ||२||
वयं किम् ? लघुकृमिः, सूक्ष्मकीटाणुः च। त्वं अस्माकं महान् महिमानः प्रभुः गुरुः च असि।
तव स्थितिं विस्तारं च वर्णयितुं न शक्नोमि । कथं वयं भवद्भिः सह अभाग्याः मिलितवन्तः । ||३||
देव मम भगवन् गुरो मम कृपावृष्टिं कुरु, मां स्वसेवायां समर्पय ।
नानकं तव दासानां दासं कुरु देव; अहं भगवतः प्रवचनस्य भाषणं वदामि। ||४||२||
धनासरी, चतुर्थ मेहलः १.
सच्चो गुरुः भगवतः साधुः सच्चः सत्त्वः भगवतः बाणीं हर, हर इति जपति।
यो जपेत्, शृणोति च, सः मुक्तः भवति; अहं तस्य सदा यज्ञः अस्मि। ||१||
हे भगवतः सन्ताः कर्णेन भगवतः स्तुतिं शृणुत।
हर हर हर प्रवचनं शृणु क्षणं क्षणमपि तव सर्वाणि पापानि दोषाणि च मेटयिष्यन्ति। ||१||विराम||
ये तादृशं विनयशीलं पवित्राः सन्तः विन्दन्ति ते महापुरुषाणां महत्तमाः।
तेषां पादस्य रजः याचयामि; अहं ईश्वरस्य, मम प्रभुस्य, गुरुस्य च आकांक्षां स्पृहयामि। ||२||
ईश्वरस्य नाम भगवतः गुरुस्य च हरः हरः फलप्रदः वृक्षः; ध्यायन्ति ये तृप्ताः भवन्ति।
भगवन्नामस्य अम्ब्रोसियायां पिबन् हर, हर, अहं तृप्तः अस्मि; मम सर्वा क्षुधा तृष्णा च शाम्यति। ||३||
उच्चैः उच्चैः दैवैः धन्याः ते भगवन्तं जपन्ति ध्यायन्ति च।
अहं तेषां सङ्घस्य सदस्यतां प्राप्नोमि, हे देव, मम प्रभुः, गुरुः च; नानकः तेषां दासानाम् दासः अस्ति। ||४||३||
धनासरी, चतुर्थ मेहलः १.
अहं अन्धः, सर्वथा अन्धः, भ्रष्टाचारविषेषु उलझितः अस्मि। गुरुमार्गे कथं चरामि ?
यदि सच्चा गुरुः शान्तिदाता स्वस्य दयालुतां दर्शयति तर्हि अस्मान् स्वस्य वस्त्रस्य पार्श्वभागे आलम्बयति। ||१||
हे गुरुसिखाः मित्राणि गुरुपथं गच्छन्तु।
यत्किमपि गुरुः वदति तत् भद्रं गृहाण; हर, हर इति भगवतः उपदेशः अद्वितीयः अद्भुतः च अस्ति। ||१||विराम||
हे भगवतः सन्ताः, हे दैवभ्रातरः, शृणुत: गुरवस्य सेवां कुर्वन्तु, शीघ्रम् अधुना !
सत्यगुरुसेवा भवतः भगवतः मार्गे भवतः आपूर्तिः भवतु; तान् सङ्गृह्य अद्य श्वः वा न चिन्तयतु। ||२||
हे भगवतः सन्ताः भगवतः नाम जपं कुरुत; भगवतः सन्ताः भगवता सह गच्छन्ति।
ये भगवन्तं ध्यायन्ति, ते भगवन् भवन्ति; लीलाविद्वान् भगवान् तान् मिलति। ||३||
भगवन्नामजपं हर, हर इति आकांक्षा मम स्पृह्यते; कृपां कुरु मे विश्व-वनेश्वर |
हे भगवन् सेवकं नानकं पवित्रसङ्गेन साधसंगतेन सह एकीकृत्य; पवित्रस्य पादस्य रजः मां कुरु। ||४||४||