श्री गुरु ग्रन्थ साहिबः

पुटः - 667


ਹਰਿ ਹਰਿ ਅਗਮ ਅਗਾਧਿ ਬੋਧਿ ਅਪਰੰਪਰ ਪੁਰਖ ਅਪਾਰੀ ॥
हरि हरि अगम अगाधि बोधि अपरंपर पुरख अपारी ॥

भगवान् हरः हरः अगम्यः अगाह्यप्रज्ञा असीमः सर्वशक्तिमान् अनन्तः।

ਜਨ ਕਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਜਗਜੀਵਨ ਜਨ ਨਾਨਕ ਪੈਜ ਸਵਾਰੀ ॥੪॥੧॥
जन कउ क्रिपा करहु जगजीवन जन नानक पैज सवारी ॥४॥१॥

विनम्रसेवकं प्रति दयां कुरु लोकजीवने, भृत्यस्य नानकस्य गौरवं त्राहि। ||४||१||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਹਰਿ ਕੇ ਸੰਤ ਜਨਾ ਹਰਿ ਜਪਿਓ ਤਿਨ ਕਾ ਦੂਖੁ ਭਰਮੁ ਭਉ ਭਾਗੀ ॥
हरि के संत जना हरि जपिओ तिन का दूखु भरमु भउ भागी ॥

भगवतः विनयशीलाः सन्ताः भगवन्तं ध्यायन्ति; तेषां दुःखं संशयं भयं च पलायितम्।

ਅਪਨੀ ਸੇਵਾ ਆਪਿ ਕਰਾਈ ਗੁਰਮਤਿ ਅੰਤਰਿ ਜਾਗੀ ॥੧॥
अपनी सेवा आपि कराई गुरमति अंतरि जागी ॥१॥

भगवान् एव तान् स्वस्य सेवां कर्तुं प्रेरयति; ते गुरुशिक्षायाः अन्तः जागरिताः भवन्ति। ||१||

ਹਰਿ ਕੈ ਨਾਮਿ ਰਤਾ ਬੈਰਾਗੀ ॥
हरि कै नामि रता बैरागी ॥

भगवन्नाम्ना ओतप्ताः संसारे असक्ताः।

ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਣੀ ਮਨਿ ਭਾਈ ਗੁਰਮਤਿ ਹਰਿ ਲਿਵ ਲਾਗੀ ॥੧॥ ਰਹਾਉ ॥
हरि हरि कथा सुणी मनि भाई गुरमति हरि लिव लागी ॥१॥ रहाउ ॥

भगवतः प्रवचनं श्रुत्वा हर, हर, तेषां मनः प्रसन्नं भवति; गुरुनिर्देशद्वारा ते भगवते प्रेमं निरूपयन्ति। ||१||विराम||

ਸੰਤ ਜਨਾ ਕੀ ਜਾਤਿ ਹਰਿ ਸੁਆਮੀ ਤੁਮੑ ਠਾਕੁਰ ਹਮ ਸਾਂਗੀ ॥
संत जना की जाति हरि सुआमी तुम ठाकुर हम सांगी ॥

ईश्वरः प्रभुः गुरुः च स्वस्य विनयशीलसन्तानाम् जातिः सामाजिकः च स्थितिः अस्ति। त्वं प्रभुः गुरुः च असि; अहं तव कठपुतली एव अस्मि।

ਜੈਸੀ ਮਤਿ ਦੇਵਹੁ ਹਰਿ ਸੁਆਮੀ ਹਮ ਤੈਸੇ ਬੁਲਗ ਬੁਲਾਗੀ ॥੨॥
जैसी मति देवहु हरि सुआमी हम तैसे बुलग बुलागी ॥२॥

यथा बोधोऽस्माकं आशीर्वादं ददासि तथा वयं वदामः । ||२||

ਕਿਆ ਹਮ ਕਿਰਮ ਨਾਨੑ ਨਿਕ ਕੀਰੇ ਤੁਮੑ ਵਡ ਪੁਰਖ ਵਡਾਗੀ ॥
किआ हम किरम नान निक कीरे तुम वड पुरख वडागी ॥

वयं किम् ? लघुकृमिः, सूक्ष्मकीटाणुः च। त्वं अस्माकं महान् महिमानः प्रभुः गुरुः च असि।

ਤੁਮੑਰੀ ਗਤਿ ਮਿਤਿ ਕਹਿ ਨ ਸਕਹ ਪ੍ਰਭ ਹਮ ਕਿਉ ਕਰਿ ਮਿਲਹ ਅਭਾਗੀ ॥੩॥
तुमरी गति मिति कहि न सकह प्रभ हम किउ करि मिलह अभागी ॥३॥

तव स्थितिं विस्तारं च वर्णयितुं न शक्नोमि । कथं वयं भवद्भिः सह अभाग्याः मिलितवन्तः । ||३||

ਹਰਿ ਪ੍ਰਭ ਸੁਆਮੀ ਕਿਰਪਾ ਧਾਰਹੁ ਹਮ ਹਰਿ ਹਰਿ ਸੇਵਾ ਲਾਗੀ ॥
हरि प्रभ सुआमी किरपा धारहु हम हरि हरि सेवा लागी ॥

देव मम भगवन् गुरो मम कृपावृष्टिं कुरु, मां स्वसेवायां समर्पय ।

ਨਾਨਕ ਦਾਸਨਿ ਦਾਸੁ ਕਰਹੁ ਪ੍ਰਭ ਹਮ ਹਰਿ ਕਥਾ ਕਥਾਗੀ ॥੪॥੨॥
नानक दासनि दासु करहु प्रभ हम हरि कथा कथागी ॥४॥२॥

नानकं तव दासानां दासं कुरु देव; अहं भगवतः प्रवचनस्य भाषणं वदामि। ||४||२||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਹਰਿ ਕਾ ਸੰਤੁ ਸਤਗੁਰੁ ਸਤ ਪੁਰਖਾ ਜੋ ਬੋਲੈ ਹਰਿ ਹਰਿ ਬਾਨੀ ॥
हरि का संतु सतगुरु सत पुरखा जो बोलै हरि हरि बानी ॥

सच्चो गुरुः भगवतः साधुः सच्चः सत्त्वः भगवतः बाणीं हर, हर इति जपति।

ਜੋ ਜੋ ਕਹੈ ਸੁਣੈ ਸੋ ਮੁਕਤਾ ਹਮ ਤਿਸ ਕੈ ਸਦ ਕੁਰਬਾਨੀ ॥੧॥
जो जो कहै सुणै सो मुकता हम तिस कै सद कुरबानी ॥१॥

यो जपेत्, शृणोति च, सः मुक्तः भवति; अहं तस्य सदा यज्ञः अस्मि। ||१||

ਹਰਿ ਕੇ ਸੰਤ ਸੁਨਹੁ ਜਸੁ ਕਾਨੀ ॥
हरि के संत सुनहु जसु कानी ॥

हे भगवतः सन्ताः कर्णेन भगवतः स्तुतिं शृणुत।

ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਨਹੁ ਇਕ ਨਿਮਖ ਪਲ ਸਭਿ ਕਿਲਵਿਖ ਪਾਪ ਲਹਿ ਜਾਨੀ ॥੧॥ ਰਹਾਉ ॥
हरि हरि कथा सुनहु इक निमख पल सभि किलविख पाप लहि जानी ॥१॥ रहाउ ॥

हर हर हर प्रवचनं शृणु क्षणं क्षणमपि तव सर्वाणि पापानि दोषाणि च मेटयिष्यन्ति। ||१||विराम||

ਐਸਾ ਸੰਤੁ ਸਾਧੁ ਜਿਨ ਪਾਇਆ ਤੇ ਵਡ ਪੁਰਖ ਵਡਾਨੀ ॥
ऐसा संतु साधु जिन पाइआ ते वड पुरख वडानी ॥

ये तादृशं विनयशीलं पवित्राः सन्तः विन्दन्ति ते महापुरुषाणां महत्तमाः।

ਤਿਨ ਕੀ ਧੂਰਿ ਮੰਗਹ ਪ੍ਰਭ ਸੁਆਮੀ ਹਮ ਹਰਿ ਲੋਚ ਲੁਚਾਨੀ ॥੨॥
तिन की धूरि मंगह प्रभ सुआमी हम हरि लोच लुचानी ॥२॥

तेषां पादस्य रजः याचयामि; अहं ईश्वरस्य, मम प्रभुस्य, गुरुस्य च आकांक्षां स्पृहयामि। ||२||

ਹਰਿ ਹਰਿ ਸਫਲਿਓ ਬਿਰਖੁ ਪ੍ਰਭ ਸੁਆਮੀ ਜਿਨ ਜਪਿਓ ਸੇ ਤ੍ਰਿਪਤਾਨੀ ॥
हरि हरि सफलिओ बिरखु प्रभ सुआमी जिन जपिओ से त्रिपतानी ॥

ईश्वरस्य नाम भगवतः गुरुस्य च हरः हरः फलप्रदः वृक्षः; ध्यायन्ति ये तृप्ताः भवन्ति।

ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀ ਤ੍ਰਿਪਤਾਸੇ ਸਭ ਲਾਥੀ ਭੂਖ ਭੁਖਾਨੀ ॥੩॥
हरि हरि अंम्रितु पी त्रिपतासे सभ लाथी भूख भुखानी ॥३॥

भगवन्नामस्य अम्ब्रोसियायां पिबन् हर, हर, अहं तृप्तः अस्मि; मम सर्वा क्षुधा तृष्णा च शाम्यति। ||३||

ਜਿਨ ਕੇ ਵਡੇ ਭਾਗ ਵਡ ਊਚੇ ਤਿਨ ਹਰਿ ਜਪਿਓ ਜਪਾਨੀ ॥
जिन के वडे भाग वड ऊचे तिन हरि जपिओ जपानी ॥

उच्चैः उच्चैः दैवैः धन्याः ते भगवन्तं जपन्ति ध्यायन्ति च।

ਤਿਨ ਹਰਿ ਸੰਗਤਿ ਮੇਲਿ ਪ੍ਰਭ ਸੁਆਮੀ ਜਨ ਨਾਨਕ ਦਾਸ ਦਸਾਨੀ ॥੪॥੩॥
तिन हरि संगति मेलि प्रभ सुआमी जन नानक दास दसानी ॥४॥३॥

अहं तेषां सङ्घस्य सदस्यतां प्राप्नोमि, हे देव, मम प्रभुः, गुरुः च; नानकः तेषां दासानाम् दासः अस्ति। ||४||३||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਹਮ ਅੰਧੁਲੇ ਅੰਧ ਬਿਖੈ ਬਿਖੁ ਰਾਤੇ ਕਿਉ ਚਾਲਹ ਗੁਰ ਚਾਲੀ ॥
हम अंधुले अंध बिखै बिखु राते किउ चालह गुर चाली ॥

अहं अन्धः, सर्वथा अन्धः, भ्रष्टाचारविषेषु उलझितः अस्मि। गुरुमार्गे कथं चरामि ?

ਸਤਗੁਰੁ ਦਇਆ ਕਰੇ ਸੁਖਦਾਤਾ ਹਮ ਲਾਵੈ ਆਪਨ ਪਾਲੀ ॥੧॥
सतगुरु दइआ करे सुखदाता हम लावै आपन पाली ॥१॥

यदि सच्चा गुरुः शान्तिदाता स्वस्य दयालुतां दर्शयति तर्हि अस्मान् स्वस्य वस्त्रस्य पार्श्वभागे आलम्बयति। ||१||

ਗੁਰਸਿਖ ਮੀਤ ਚਲਹੁ ਗੁਰ ਚਾਲੀ ॥
गुरसिख मीत चलहु गुर चाली ॥

हे गुरुसिखाः मित्राणि गुरुपथं गच्छन्तु।

ਜੋ ਗੁਰੁ ਕਹੈ ਸੋਈ ਭਲ ਮਾਨਹੁ ਹਰਿ ਹਰਿ ਕਥਾ ਨਿਰਾਲੀ ॥੧॥ ਰਹਾਉ ॥
जो गुरु कहै सोई भल मानहु हरि हरि कथा निराली ॥१॥ रहाउ ॥

यत्किमपि गुरुः वदति तत् भद्रं गृहाण; हर, हर इति भगवतः उपदेशः अद्वितीयः अद्भुतः च अस्ति। ||१||विराम||

ਹਰਿ ਕੇ ਸੰਤ ਸੁਣਹੁ ਜਨ ਭਾਈ ਗੁਰੁ ਸੇਵਿਹੁ ਬੇਗਿ ਬੇਗਾਲੀ ॥
हरि के संत सुणहु जन भाई गुरु सेविहु बेगि बेगाली ॥

हे भगवतः सन्ताः, हे दैवभ्रातरः, शृणुत: गुरवस्य सेवां कुर्वन्तु, शीघ्रम् अधुना !

ਸਤਗੁਰੁ ਸੇਵਿ ਖਰਚੁ ਹਰਿ ਬਾਧਹੁ ਮਤ ਜਾਣਹੁ ਆਜੁ ਕਿ ਕਾਲੑੀ ॥੨॥
सतगुरु सेवि खरचु हरि बाधहु मत जाणहु आजु कि काली ॥२॥

सत्यगुरुसेवा भवतः भगवतः मार्गे भवतः आपूर्तिः भवतु; तान् सङ्गृह्य अद्य श्वः वा न चिन्तयतु। ||२||

ਹਰਿ ਕੇ ਸੰਤ ਜਪਹੁ ਹਰਿ ਜਪਣਾ ਹਰਿ ਸੰਤੁ ਚਲੈ ਹਰਿ ਨਾਲੀ ॥
हरि के संत जपहु हरि जपणा हरि संतु चलै हरि नाली ॥

हे भगवतः सन्ताः भगवतः नाम जपं कुरुत; भगवतः सन्ताः भगवता सह गच्छन्ति।

ਜਿਨ ਹਰਿ ਜਪਿਆ ਸੇ ਹਰਿ ਹੋਏ ਹਰਿ ਮਿਲਿਆ ਕੇਲ ਕੇਲਾਲੀ ॥੩॥
जिन हरि जपिआ से हरि होए हरि मिलिआ केल केलाली ॥३॥

ये भगवन्तं ध्यायन्ति, ते भगवन् भवन्ति; लीलाविद्वान् भगवान् तान् मिलति। ||३||

ਹਰਿ ਹਰਿ ਜਪਨੁ ਜਪਿ ਲੋਚ ਲੁੋਚਾਨੀ ਹਰਿ ਕਿਰਪਾ ਕਰਿ ਬਨਵਾਲੀ ॥
हरि हरि जपनु जपि लोच लुोचानी हरि किरपा करि बनवाली ॥

भगवन्नामजपं हर, हर इति आकांक्षा मम स्पृह्यते; कृपां कुरु मे विश्व-वनेश्वर |

ਜਨ ਨਾਨਕ ਸੰਗਤਿ ਸਾਧ ਹਰਿ ਮੇਲਹੁ ਹਮ ਸਾਧ ਜਨਾ ਪਗ ਰਾਲੀ ॥੪॥੪॥
जन नानक संगति साध हरि मेलहु हम साध जना पग राली ॥४॥४॥

हे भगवन् सेवकं नानकं पवित्रसङ्गेन साधसंगतेन सह एकीकृत्य; पवित्रस्य पादस्य रजः मां कुरु। ||४||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430