मम प्रियः मां कुत्रापि गन्तुं न त्यक्ष्यति - एषः एव तस्य स्वाभाविकः मार्गः; मम मनः भगवतः प्रेमस्य स्थायिवर्णेन ओतप्रोतम् अस्ति।
भगवतः चरणकमलेन नानकस्य मनः विदारितम्, अधुना, अन्यत् किमपि तस्य मधुरं न दृश्यते। ||१||
जले रममाणः मत्स्यः इव अहं भगवतः राजा भगवतः उदात्ततत्त्वेन मत्तः अस्मि ।
सिद्धगुरुः मां उपदिष्टवान्, मम जीवने मोक्षेण च आशीर्वादं दत्तवान्; अहं भगवन्तं मम राजानं प्रेम करोमि।
हृदयानाम् अन्वेषणकर्ता भगवान् गुरुः मम जीवने मोक्षस्य आशीर्वादं ददाति; सः एव मां स्वप्रेमसङ्गतिं करोति।
भगवान् रत्ननिधिः सम्यक् प्रकटीकरणः; अन्यत्र गन्तुं न त्यक्ष्यति अस्मान्।
ईश्वरः, प्रभुः, एतावत् सिद्धः, सुन्दरः, सर्वज्ञः च अस्ति; तस्य दानाः कदापि न क्षीणाः भवन्ति।
यथा मत्स्यं जलेन मुग्धं भवति तथा नानकं भगवता मत्तः। ||२||
यथा गीतपक्षी वर्षाबिन्दुं स्पृहति, प्रभुः मम राजा मम प्राणश्वासस्य आश्रयः अस्ति।
धन-निधि-पुत्र-भ्रातृ-मित्रेभ्यः मम भगवान् राजा प्रियतरः ।
निरपेक्षः प्रभुः आदिभूतः सर्वेभ्यः अधिकं प्रियः अस्ति; तस्य स्थितिः ज्ञातुं न शक्यते।
अहं भगवन्तं कदापि न विस्मरामि, क्षणं यावत्, एकं निःश्वासं यावत्; गुरुस्य शाबादस्य वचनस्य माध्यमेन अहं तस्य प्रेम्णः आनन्दं लभते।
प्राइमल भगवान् ईश्वरः ब्रह्माण्डस्य जीवनम् अस्ति; तस्य सन्ताः भगवतः उदात्ततत्त्वे पिबन्ति। तं ध्यात्वा संशयो आसक्तिदुःखानि कम्पन्ते।
यथा गीतपक्षी वर्षाबिन्दुम् आकांक्षति तथा नानकः भगवन्तं प्रेम करोति। ||३||
भगवन्तं मम भगवन् राजानं मिलित्वा मम कामाः सिद्धाः भवन्ति।
शङ्कायाः भित्तिः विदारिता, वीरगुरुं मिलित्वा भगवन्।
सम्यक् गुरुः सिद्धपूर्वनिर्धारितनियतिः प्राप्यते; ईश्वरः सर्वनिधानां दाता अस्ति - सः नम्रेषु दयालुः अस्ति।
आदौ मध्ये च अन्ते च ईश्वरः सुन्दरतमः गुरुः जगतः धारकः अस्ति।
पवित्रस्य पादरजः पापिनां शुद्धिं करोति, महतीं आनन्दं, आनन्दं, आनन्दं च जनयति।
भगवान् अनन्तेश्वरः नानकेन सह मिलित्वा तस्य कामाः सिद्धाः। ||४||१||३||
आसा, पंचम मेहल, छन्त, षष्ठ सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक् : १.
ये भूताः भगवान् ईश्वरः कृपां करोति ते भगवन्तं हरं हरं ध्यायन्ति।
हे नानक, पवित्रस्य सङ्गतिं साधसंगतं मिलित्वा भगवन्तं प्रेम्णः आलिंगयन्ति। ||१||
छन्त: १.
यथा जलं, यत् क्षीरम् एतावत् प्रेम करोति यत् तत् न दहति - हे मम मनसि, तथैव भगवन्तं प्रेम करोतु।
भृङ्गः पद्मेन लोभितः भवति, तस्य गन्धेन मत्तः भवति, क्षणमपि न त्यजति ।
भगवत्प्रेमं क्षणमपि मा त्यज; तस्मै सर्वाणि अलङ्काराणि भोगानि च समर्पयन्तु।
यत्र कष्टानि क्रन्दनानि श्रूयते, मृत्युमार्गः च दर्शितः, तत्र साधसंगते पवित्रसङ्घे, तत्र भवन्तः न भीताः भविष्यन्ति।
कीर्तनं जगेश्वरस्य स्तुतिं गायन्तु, सर्वे पापाः दुःखानि च गमिष्यन्ति।
नानकः वदति विश्वेश्वरस्य भगवतः स्तोत्राणि मनसि जप्य भगवतः प्रेम निषेधय; मनसि भगवन्तं एवं प्रेम करोतु। ||१||
यथा मत्स्यः जलं प्रेम्णा, तस्मात् बहिः क्षणमपि न सन्तुष्टः, हे मम मनः भगवन्तं एवं प्रेम करोतु।