श्री गुरु ग्रन्थ साहिबः

पुटः - 454


ਪ੍ਰਿਉ ਸਹਜ ਸੁਭਾਈ ਛੋਡਿ ਨ ਜਾਈ ਮਨਿ ਲਾਗਾ ਰੰਗੁ ਮਜੀਠਾ ॥
प्रिउ सहज सुभाई छोडि न जाई मनि लागा रंगु मजीठा ॥

मम प्रियः मां कुत्रापि गन्तुं न त्यक्ष्यति - एषः एव तस्य स्वाभाविकः मार्गः; मम मनः भगवतः प्रेमस्य स्थायिवर्णेन ओतप्रोतम् अस्ति।

ਹਰਿ ਨਾਨਕ ਬੇਧੇ ਚਰਨ ਕਮਲ ਕਿਛੁ ਆਨ ਨ ਮੀਠਾ ॥੧॥
हरि नानक बेधे चरन कमल किछु आन न मीठा ॥१॥

भगवतः चरणकमलेन नानकस्य मनः विदारितम्, अधुना, अन्यत् किमपि तस्य मधुरं न दृश्यते। ||१||

ਜਿਉ ਰਾਤੀ ਜਲਿ ਮਾਛੁਲੀ ਤਿਉ ਰਾਮ ਰਸਿ ਮਾਤੇ ਰਾਮ ਰਾਜੇ ॥
जिउ राती जलि माछुली तिउ राम रसि माते राम राजे ॥

जले रममाणः मत्स्यः इव अहं भगवतः राजा भगवतः उदात्ततत्त्वेन मत्तः अस्मि ।

ਗੁਰ ਪੂਰੈ ਉਪਦੇਸਿਆ ਜੀਵਨ ਗਤਿ ਭਾਤੇ ਰਾਮ ਰਾਜੇ ॥
गुर पूरै उपदेसिआ जीवन गति भाते राम राजे ॥

सिद्धगुरुः मां उपदिष्टवान्, मम जीवने मोक्षेण च आशीर्वादं दत्तवान्; अहं भगवन्तं मम राजानं प्रेम करोमि।

ਜੀਵਨ ਗਤਿ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਆਪਿ ਲੀਏ ਲੜਿ ਲਾਏ ॥
जीवन गति सुआमी अंतरजामी आपि लीए लड़ि लाए ॥

हृदयानाम् अन्वेषणकर्ता भगवान् गुरुः मम जीवने मोक्षस्य आशीर्वादं ददाति; सः एव मां स्वप्रेमसङ्गतिं करोति।

ਹਰਿ ਰਤਨ ਪਦਾਰਥੋ ਪਰਗਟੋ ਪੂਰਨੋ ਛੋਡਿ ਨ ਕਤਹੂ ਜਾਏ ॥
हरि रतन पदारथो परगटो पूरनो छोडि न कतहू जाए ॥

भगवान् रत्ननिधिः सम्यक् प्रकटीकरणः; अन्यत्र गन्तुं न त्यक्ष्यति अस्मान्।

ਪ੍ਰਭੁ ਸੁਘਰੁ ਸਰੂਪੁ ਸੁਜਾਨੁ ਸੁਆਮੀ ਤਾ ਕੀ ਮਿਟੈ ਨ ਦਾਤੇ ॥
प्रभु सुघरु सरूपु सुजानु सुआमी ता की मिटै न दाते ॥

ईश्वरः, प्रभुः, एतावत् सिद्धः, सुन्दरः, सर्वज्ञः च अस्ति; तस्य दानाः कदापि न क्षीणाः भवन्ति।

ਜਲ ਸੰਗਿ ਰਾਤੀ ਮਾਛੁਲੀ ਨਾਨਕ ਹਰਿ ਮਾਤੇ ॥੨॥
जल संगि राती माछुली नानक हरि माते ॥२॥

यथा मत्स्यं जलेन मुग्धं भवति तथा नानकं भगवता मत्तः। ||२||

ਚਾਤ੍ਰਿਕੁ ਜਾਚੈ ਬੂੰਦ ਜਿਉ ਹਰਿ ਪ੍ਰਾਨ ਅਧਾਰਾ ਰਾਮ ਰਾਜੇ ॥
चात्रिकु जाचै बूंद जिउ हरि प्रान अधारा राम राजे ॥

यथा गीतपक्षी वर्षाबिन्दुं स्पृहति, प्रभुः मम राजा मम प्राणश्वासस्य आश्रयः अस्ति।

ਮਾਲੁ ਖਜੀਨਾ ਸੁਤ ਭ੍ਰਾਤ ਮੀਤ ਸਭਹੂੰ ਤੇ ਪਿਆਰਾ ਰਾਮ ਰਾਜੇ ॥
मालु खजीना सुत भ्रात मीत सभहूं ते पिआरा राम राजे ॥

धन-निधि-पुत्र-भ्रातृ-मित्रेभ्यः मम भगवान् राजा प्रियतरः ।

ਸਭਹੂੰ ਤੇ ਪਿਆਰਾ ਪੁਰਖੁ ਨਿਰਾਰਾ ਤਾ ਕੀ ਗਤਿ ਨਹੀ ਜਾਣੀਐ ॥
सभहूं ते पिआरा पुरखु निरारा ता की गति नही जाणीऐ ॥

निरपेक्षः प्रभुः आदिभूतः सर्वेभ्यः अधिकं प्रियः अस्ति; तस्य स्थितिः ज्ञातुं न शक्यते।

ਹਰਿ ਸਾਸਿ ਗਿਰਾਸਿ ਨ ਬਿਸਰੈ ਕਬਹੂੰ ਗੁਰਸਬਦੀ ਰੰਗੁ ਮਾਣੀਐ ॥
हरि सासि गिरासि न बिसरै कबहूं गुरसबदी रंगु माणीऐ ॥

अहं भगवन्तं कदापि न विस्मरामि, क्षणं यावत्, एकं निःश्वासं यावत्; गुरुस्य शाबादस्य वचनस्य माध्यमेन अहं तस्य प्रेम्णः आनन्दं लभते।

ਪ੍ਰਭੁ ਪੁਰਖੁ ਜਗਜੀਵਨੋ ਸੰਤ ਰਸੁ ਪੀਵਨੋ ਜਪਿ ਭਰਮ ਮੋਹ ਦੁਖ ਡਾਰਾ ॥
प्रभु पुरखु जगजीवनो संत रसु पीवनो जपि भरम मोह दुख डारा ॥

प्राइमल भगवान् ईश्वरः ब्रह्माण्डस्य जीवनम् अस्ति; तस्य सन्ताः भगवतः उदात्ततत्त्वे पिबन्ति। तं ध्यात्वा संशयो आसक्तिदुःखानि कम्पन्ते।

ਚਾਤ੍ਰਿਕੁ ਜਾਚੈ ਬੂੰਦ ਜਿਉ ਨਾਨਕ ਹਰਿ ਪਿਆਰਾ ॥੩॥
चात्रिकु जाचै बूंद जिउ नानक हरि पिआरा ॥३॥

यथा गीतपक्षी वर्षाबिन्दुम् आकांक्षति तथा नानकः भगवन्तं प्रेम करोति। ||३||

ਮਿਲੇ ਨਰਾਇਣ ਆਪਣੇ ਮਾਨੋਰਥੋ ਪੂਰਾ ਰਾਮ ਰਾਜੇ ॥
मिले नराइण आपणे मानोरथो पूरा राम राजे ॥

भगवन्तं मम भगवन् राजानं मिलित्वा मम कामाः सिद्धाः भवन्ति।

ਢਾਠੀ ਭੀਤਿ ਭਰੰਮ ਕੀ ਭੇਟਤ ਗੁਰੁ ਸੂਰਾ ਰਾਮ ਰਾਜੇ ॥
ढाठी भीति भरंम की भेटत गुरु सूरा राम राजे ॥

शङ्कायाः भित्तिः विदारिता, वीरगुरुं मिलित्वा भगवन्।

ਪੂਰਨ ਗੁਰ ਪਾਏ ਪੁਰਬਿ ਲਿਖਾਏ ਸਭ ਨਿਧਿ ਦੀਨ ਦਇਆਲਾ ॥
पूरन गुर पाए पुरबि लिखाए सभ निधि दीन दइआला ॥

सम्यक् गुरुः सिद्धपूर्वनिर्धारितनियतिः प्राप्यते; ईश्वरः सर्वनिधानां दाता अस्ति - सः नम्रेषु दयालुः अस्ति।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਪ੍ਰਭੁ ਸੋਈ ਸੁੰਦਰ ਗੁਰ ਗੋਪਾਲਾ ॥
आदि मधि अंति प्रभु सोई सुंदर गुर गोपाला ॥

आदौ मध्ये च अन्ते च ईश्वरः सुन्दरतमः गुरुः जगतः धारकः अस्ति।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਘਨੇਰੇ ਪਤਿਤ ਪਾਵਨ ਸਾਧੂ ਧੂਰਾ ॥
सूख सहज आनंद घनेरे पतित पावन साधू धूरा ॥

पवित्रस्य पादरजः पापिनां शुद्धिं करोति, महतीं आनन्दं, आनन्दं, आनन्दं च जनयति।

ਹਰਿ ਮਿਲੇ ਨਰਾਇਣ ਨਾਨਕਾ ਮਾਨੋਰਥੁੋ ਪੂਰਾ ॥੪॥੧॥੩॥
हरि मिले नराइण नानका मानोरथुो पूरा ॥४॥१॥३॥

भगवान् अनन्तेश्वरः नानकेन सह मिलित्वा तस्य कामाः सिद्धाः। ||४||१||३||

ਆਸਾ ਮਹਲਾ ੫ ਛੰਤ ਘਰੁ ੬ ॥
आसा महला ५ छंत घरु ६ ॥

आसा, पंचम मेहल, छन्त, षष्ठ सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜਾ ਕਉ ਭਏ ਕ੍ਰਿਪਾਲ ਪ੍ਰਭ ਹਰਿ ਹਰਿ ਸੇਈ ਜਪਾਤ ॥
जा कउ भए क्रिपाल प्रभ हरि हरि सेई जपात ॥

ये भूताः भगवान् ईश्वरः कृपां करोति ते भगवन्तं हरं हरं ध्यायन्ति।

ਨਾਨਕ ਪ੍ਰੀਤਿ ਲਗੀ ਤਿਨੑ ਰਾਮ ਸਿਉ ਭੇਟਤ ਸਾਧ ਸੰਗਾਤ ॥੧॥
नानक प्रीति लगी तिन राम सिउ भेटत साध संगात ॥१॥

हे नानक, पवित्रस्य सङ्गतिं साधसंगतं मिलित्वा भगवन्तं प्रेम्णः आलिंगयन्ति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਜਲ ਦੁਧ ਨਿਆਈ ਰੀਤਿ ਅਬ ਦੁਧ ਆਚ ਨਹੀ ਮਨ ਐਸੀ ਪ੍ਰੀਤਿ ਹਰੇ ॥
जल दुध निआई रीति अब दुध आच नही मन ऐसी प्रीति हरे ॥

यथा जलं, यत् क्षीरम् एतावत् प्रेम करोति यत् तत् न दहति - हे मम मनसि, तथैव भगवन्तं प्रेम करोतु।

ਅਬ ਉਰਝਿਓ ਅਲਿ ਕਮਲੇਹ ਬਾਸਨ ਮਾਹਿ ਮਗਨ ਇਕੁ ਖਿਨੁ ਭੀ ਨਾਹਿ ਟਰੈ ॥
अब उरझिओ अलि कमलेह बासन माहि मगन इकु खिनु भी नाहि टरै ॥

भृङ्गः पद्मेन लोभितः भवति, तस्य गन्धेन मत्तः भवति, क्षणमपि न त्यजति ।

ਖਿਨੁ ਨਾਹਿ ਟਰੀਐ ਪ੍ਰੀਤਿ ਹਰੀਐ ਸੀਗਾਰ ਹਭਿ ਰਸ ਅਰਪੀਐ ॥
खिनु नाहि टरीऐ प्रीति हरीऐ सीगार हभि रस अरपीऐ ॥

भगवत्प्रेमं क्षणमपि मा त्यज; तस्मै सर्वाणि अलङ्काराणि भोगानि च समर्पयन्तु।

ਜਹ ਦੂਖੁ ਸੁਣੀਐ ਜਮ ਪੰਥੁ ਭਣੀਐ ਤਹ ਸਾਧਸੰਗਿ ਨ ਡਰਪੀਐ ॥
जह दूखु सुणीऐ जम पंथु भणीऐ तह साधसंगि न डरपीऐ ॥

यत्र कष्टानि क्रन्दनानि श्रूयते, मृत्युमार्गः च दर्शितः, तत्र साधसंगते पवित्रसङ्घे, तत्र भवन्तः न भीताः भविष्यन्ति।

ਕਰਿ ਕੀਰਤਿ ਗੋਵਿੰਦ ਗੁਣੀਐ ਸਗਲ ਪ੍ਰਾਛਤ ਦੁਖ ਹਰੇ ॥
करि कीरति गोविंद गुणीऐ सगल प्राछत दुख हरे ॥

कीर्तनं जगेश्वरस्य स्तुतिं गायन्तु, सर्वे पापाः दुःखानि च गमिष्यन्ति।

ਕਹੁ ਨਾਨਕ ਛੰਤ ਗੋਵਿੰਦ ਹਰਿ ਕੇ ਮਨ ਹਰਿ ਸਿਉ ਨੇਹੁ ਕਰੇਹੁ ਐਸੀ ਮਨ ਪ੍ਰੀਤਿ ਹਰੇ ॥੧॥
कहु नानक छंत गोविंद हरि के मन हरि सिउ नेहु करेहु ऐसी मन प्रीति हरे ॥१॥

नानकः वदति विश्वेश्वरस्य भगवतः स्तोत्राणि मनसि जप्य भगवतः प्रेम निषेधय; मनसि भगवन्तं एवं प्रेम करोतु। ||१||

ਜੈਸੀ ਮਛੁਲੀ ਨੀਰ ਇਕੁ ਖਿਨੁ ਭੀ ਨਾ ਧੀਰੇ ਮਨ ਐਸਾ ਨੇਹੁ ਕਰੇਹੁ ॥
जैसी मछुली नीर इकु खिनु भी ना धीरे मन ऐसा नेहु करेहु ॥

यथा मत्स्यः जलं प्रेम्णा, तस्मात् बहिः क्षणमपि न सन्तुष्टः, हे मम मनः भगवन्तं एवं प्रेम करोतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430