तेषां शिरसि केशान् गृहीत्वा भगवान् तान् अधः क्षिपति, मृत्युमार्गे च तान् त्यजति।
ते रुदन्ति दुःखिताः, नरकानाम् अन्धकारमयेषु।
हृदयसमीपे तु स्वदासान् आलिंगयन् नानक सत्येश्वरः तान् तारयति। ||२०||
सलोक, पञ्चम मेहलः १.
भगवन्तं ध्यायन्तु हे महाभागाः; सः जलं पृथिवीं च व्याप्तः अस्ति।
नानक ध्याय नाम भगवतः नाम, न च ते दुर्गतिः प्रभवति। ||१||
पञ्चमः मेहलः १.
कोटि-कोटि-दुर्भागाः भगवतः नाम विस्मरन्तस्य मार्गं अवरुद्धयन्ति ।
निर्जनगृहे काक इव नानक रुदति रात्रौ दिवा। ||२||
पौरी : १.
ध्यात्वा महादाता स्मरणं ध्यायन् हृदयस्य कामाः सिद्धाः भवन्ति।
मनसः आशाः कामाः साक्षात्कृताः शोकाः विस्मृताः भवन्ति।
नाम निधिः भगवतः नाम लभ्यते; एतावत्कालं यावत् मया तत् अन्वेषितम्।
मम ज्योतिः ज्योतिर्विलीयते, मम श्रमः समाप्तः।
अहं तस्मिन् शान्ति-शान्ति-आनन्द-गृहे तिष्ठामि।
मम आगमनं गमनं च समाप्तम् - तत्र जन्म मृत्युः नास्ति।
स्वामी भृत्यश्चैकं जातौ, विरहस्य भावः नास्ति।
गुरुप्रसादेन नानकः सत्येश्वरे लीनः भवति। ||२१||१||२||सुध||
राग गूजरी, भक्तों के वचन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कबीर जी के चौ-पाधाय, द्वितीय सदन : १.
चतुःपादौ शृङ्गद्वयेन मूकवक्त्रेण कथं भगवतः स्तुतिं गायितुं शक्नोषि ।
उत्थाय उपविष्टः अपि यष्टिः त्वयि पतति, अतः त्वं शिरः कुत्र निगूहिष्यसि । ||१||
भगवन्तं विना त्वं व्याघ्रः वृषभः इव असि;
नासिका विदीर्णस्कन्धयोः क्षतिग्रस्तं स्थूलधान्यस्य तृणमात्रं भक्षणं भविष्यति। ||१||विराम||
सर्वं दिवसं वने भ्रमिष्यसि, तदापि तव उदरं पूर्णं न भविष्यति ।
विनीतानां भक्तानाम् उपदेशं न अनुसृत्य कर्मफलं प्राप्स्यसि । ||२||
सुखदुःखसह्यः संशयस्य महासागरे मग्नः, बहुषु पुनर्जन्मेषु भ्रमिष्यसि।
त्वं ईश्वरं विस्मृत्य मानवजन्मरत्नं नष्टवान्; पुनः कदा भवतः एतादृशः अवसरः भविष्यति ? ||३||
त्वं पुनर्जन्मस्य चक्रं प्रज्वलसि, तैल-पीठे वृषभः इव; तव जीवनस्य रात्रौ मोक्षं विना गच्छति।
कबीरः वदति, भगवतः नाम विना त्वं शिरः प्रहारयिष्यसि, पश्चात्तापं करिष्यसि, पश्चात्तापं च करिष्यसि। ||४||१||
गूजरी, तृतीय सदन : १.
कबीरस्य माता रुदति, रोदिति, विलापं च करोति
- हे भगवन् मम पौत्राः कथं जीविष्यन्ति ? ||१||
कबीरः स्वस्य सर्वं कटनं बुननं च त्यक्तवान्,
तस्य शरीरे च भगवतः नाम लिखितवान्। ||१||विराम||
यावत् अहं सूत्रं बोबिनद्वारा गच्छामि, ।
अहं भगवन्तं विस्मरामि मम प्रिये। ||२||
मम बुद्धिः नीचः - अहं जन्मतः बुनकरः, .
किन्तु मया भगवतः नामस्य लाभः अर्जितः। ||३||
कथयति कबीरः शृणु मातः
- भगवान् एव प्रदाता, मम बालकानां च कृते। ||४||२||