श्री गुरु ग्रन्थ साहिबः

पुटः - 611


ਮੇਰੇ ਮਨ ਸਾਧ ਸਰਣਿ ਛੁਟਕਾਰਾ ॥
मेरे मन साध सरणि छुटकारा ॥

हे मम मनसि मुक्तिर्भवति पवित्रसन्तसन्निधौ।

ਬਿਨੁ ਗੁਰ ਪੂਰੇ ਜਨਮ ਮਰਣੁ ਨ ਰਹਈ ਫਿਰਿ ਆਵਤ ਬਾਰੋ ਬਾਰਾ ॥ ਰਹਾਉ ॥
बिनु गुर पूरे जनम मरणु न रहई फिरि आवत बारो बारा ॥ रहाउ ॥

सिद्धगुरुं विना जन्ममरणानि न निवर्तन्ते, आगच्छति च गच्छति च, पुनः पुनः। ||विरामः||

ਓਹੁ ਜੁ ਭਰਮੁ ਭੁਲਾਵਾ ਕਹੀਅਤ ਤਿਨ ਮਹਿ ਉਰਝਿਓ ਸਗਲ ਸੰਸਾਰਾ ॥
ओहु जु भरमु भुलावा कहीअत तिन महि उरझिओ सगल संसारा ॥

संशयमोह उच्यते सर्वं जगत् संलग्नम्।

ਪੂਰਨ ਭਗਤੁ ਪੁਰਖ ਸੁਆਮੀ ਕਾ ਸਰਬ ਥੋਕ ਤੇ ਨਿਆਰਾ ॥੨॥
पूरन भगतु पुरख सुआमी का सरब थोक ते निआरा ॥२॥

प्रिमलेश्वरदेवस्य सम्यक् भक्तः सर्वस्मात् विरक्तः तिष्ठति। ||२||

ਨਿੰਦਉ ਨਾਹੀ ਕਾਹੂ ਬਾਤੈ ਏਹੁ ਖਸਮ ਕਾ ਕੀਆ ॥
निंदउ नाही काहू बातै एहु खसम का कीआ ॥

निन्दां मा कुरु यतो हि सर्वं भगवतः स्वामिनः सृष्टिः।

ਜਾ ਕਉ ਕ੍ਰਿਪਾ ਕਰੀ ਪ੍ਰਭਿ ਮੇਰੈ ਮਿਲਿ ਸਾਧਸੰਗਤਿ ਨਾਉ ਲੀਆ ॥੩॥
जा कउ क्रिपा करी प्रभि मेरै मिलि साधसंगति नाउ लीआ ॥३॥

यः मम ईश्वरस्य दयायाः धन्यः अस्ति, सः पवित्रसङ्घस्य साधसंगतस्य नामे वसति। ||३||

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਸਤਿਗੁਰ ਸਭਨਾ ਕਰਤ ਉਧਾਰਾ ॥
पारब्रहम परमेसुर सतिगुर सभना करत उधारा ॥

परमेश्वरः परमेश्वरः सच्चः गुरुः सर्वान् तारयति।

ਕਹੁ ਨਾਨਕ ਗੁਰ ਬਿਨੁ ਨਹੀ ਤਰੀਐ ਇਹੁ ਪੂਰਨ ਤਤੁ ਬੀਚਾਰਾ ॥੪॥੯॥
कहु नानक गुर बिनु नही तरीऐ इहु पूरन ततु बीचारा ॥४॥९॥

कथयति नानकः गुरुं विना कोऽपि न तरति; एतत् सर्वचिन्तनस्य सम्यक् सारम् अस्ति। ||४||९||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਖੋਜਤ ਖੋਜਤ ਖੋਜਿ ਬੀਚਾਰਿਓ ਰਾਮ ਨਾਮੁ ਤਤੁ ਸਾਰਾ ॥
खोजत खोजत खोजि बीचारिओ राम नामु ततु सारा ॥

मया अन्वेषितं अन्वेषितं च अन्वेषितं, भगवतः नाम एव अत्यन्तं उदात्तं वास्तविकता इति ज्ञातम्।

ਕਿਲਬਿਖ ਕਾਟੇ ਨਿਮਖ ਅਰਾਧਿਆ ਗੁਰਮੁਖਿ ਪਾਰਿ ਉਤਾਰਾ ॥੧॥
किलबिख काटे निमख अराधिआ गुरमुखि पारि उतारा ॥१॥

क्षणमपि चिन्तयन् पापानि मेट्यन्ते; गुरमुखः पारं वह्य तारितः भवति। ||१||

ਹਰਿ ਰਸੁ ਪੀਵਹੁ ਪੁਰਖ ਗਿਆਨੀ ॥
हरि रसु पीवहु पुरख गिआनी ॥

भगवन्नामस्य उदात्ततत्त्वं पिबन्तु आध्यात्मिक प्रज्ञापुरुष।

ਸੁਣਿ ਸੁਣਿ ਮਹਾ ਤ੍ਰਿਪਤਿ ਮਨੁ ਪਾਵੈ ਸਾਧੂ ਅੰਮ੍ਰਿਤ ਬਾਨੀ ॥ ਰਹਾਉ ॥
सुणि सुणि महा त्रिपति मनु पावै साधू अंम्रित बानी ॥ रहाउ ॥

पवित्रसन्तानाम् अम्ब्रोसियलवचनानि श्रुत्वा मनः निरपेक्षं पूर्तिं सन्तुष्टिं च प्राप्नोति। ||विरामः||

ਮੁਕਤਿ ਭੁਗਤਿ ਜੁਗਤਿ ਸਚੁ ਪਾਈਐ ਸਰਬ ਸੁਖਾ ਕਾ ਦਾਤਾ ॥
मुकति भुगति जुगति सचु पाईऐ सरब सुखा का दाता ॥

मुक्तिः भोगाः सत्यं जीवनं च सर्वशान्तिदातृभगवतः प्राप्यते ।

ਅਪੁਨੇ ਦਾਸ ਕਉ ਭਗਤਿ ਦਾਨੁ ਦੇਵੈ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥੨॥
अपुने दास कउ भगति दानु देवै पूरन पुरखु बिधाता ॥२॥

दैवस्य शिल्पी सिद्धेश्वरः स्वदासस्य भक्तिपूजायाः दानेन आशीर्वादं ददाति। ||२||

ਸ੍ਰਵਣੀ ਸੁਣੀਐ ਰਸਨਾ ਗਾਈਐ ਹਿਰਦੈ ਧਿਆਈਐ ਸੋਈ ॥
स्रवणी सुणीऐ रसना गाईऐ हिरदै धिआईऐ सोई ॥

कर्णैः शृणु जिह्वाया गाय, हृदये तं ध्याय च।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਸੁਆਮੀ ਜਾ ਤੇ ਬ੍ਰਿਥਾ ਨ ਕੋਈ ॥੩॥
करण कारण समरथ सुआमी जा ते ब्रिथा न कोई ॥३॥

प्रभुः स्वामी च सर्वशक्तिमान्, कारणहेतुः; तया विना सर्वथा किमपि नास्ति। ||३||

ਵਡੈ ਭਾਗਿ ਰਤਨ ਜਨਮੁ ਪਾਇਆ ਕਰਹੁ ਕ੍ਰਿਪਾ ਕਿਰਪਾਲਾ ॥
वडै भागि रतन जनमु पाइआ करहु क्रिपा किरपाला ॥

महता सौभाग्येन मया मानवजीवनस्य मणिः प्राप्तः; कृपां कुरु मे करुणेश्वर |

ਸਾਧਸੰਗਿ ਨਾਨਕੁ ਗੁਣ ਗਾਵੈ ਸਿਮਰੈ ਸਦਾ ਗੁੋਪਾਲਾ ॥੪॥੧੦॥
साधसंगि नानकु गुण गावै सिमरै सदा गुोपाला ॥४॥१०॥

पवित्रसङ्गे साधसंगते नानकः भगवतः गौरवपूर्णस्तुतिं गायति, ध्यानेन च सदा चिन्तयति। ||४||१०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਕਰਿ ਇਸਨਾਨੁ ਸਿਮਰਿ ਪ੍ਰਭੁ ਅਪਨਾ ਮਨ ਤਨ ਭਏ ਅਰੋਗਾ ॥
करि इसनानु सिमरि प्रभु अपना मन तन भए अरोगा ॥

शुद्धिस्नानं कृत्वा ध्यानेन स्वदेवं स्मर्यताम्, मनः शरीरं च रोगरहितं भविष्यति।

ਕੋਟਿ ਬਿਘਨ ਲਾਥੇ ਪ੍ਰਭ ਸਰਣਾ ਪ੍ਰਗਟੇ ਭਲੇ ਸੰਜੋਗਾ ॥੧॥
कोटि बिघन लाथे प्रभ सरणा प्रगटे भले संजोगा ॥१॥

कोटिविघ्नाः अपहृताः, ईश्वरस्य अभयारण्ये, सौभाग्यं च प्रभातम्। ||१||

ਪ੍ਰਭ ਬਾਣੀ ਸਬਦੁ ਸੁਭਾਖਿਆ ॥
प्रभ बाणी सबदु सुभाखिआ ॥

ईश्वरस्य बनीस्य वचनं, तस्य शब्दः च उत्तमाः वचनानि सन्ति।

ਗਾਵਹੁ ਸੁਣਹੁ ਪੜਹੁ ਨਿਤ ਭਾਈ ਗੁਰ ਪੂਰੈ ਤੂ ਰਾਖਿਆ ॥ ਰਹਾਉ ॥
गावहु सुणहु पड़हु नित भाई गुर पूरै तू राखिआ ॥ रहाउ ॥

अतः सततं गायन्तु, शृणुत, पठन्तु च हे दैवभ्रातरः, सिद्धगुरुः भवन्तं तारयिष्यति। ||विरामः||

ਸਾਚਾ ਸਾਹਿਬੁ ਅਮਿਤਿ ਵਡਾਈ ਭਗਤਿ ਵਛਲ ਦਇਆਲਾ ॥
साचा साहिबु अमिति वडाई भगति वछल दइआला ॥

सत्येश्वरस्य गौरवपूर्णं माहात्म्यम् अप्रमेयम् अस्ति; दयालुः प्रभुः स्वभक्तानां कान्तः अस्ति।

ਸੰਤਾ ਕੀ ਪੈਜ ਰਖਦਾ ਆਇਆ ਆਦਿ ਬਿਰਦੁ ਪ੍ਰਤਿਪਾਲਾ ॥੨॥
संता की पैज रखदा आइआ आदि बिरदु प्रतिपाला ॥२॥

सः स्वसन्तानाम् गौरवं रक्षितवान् अस्ति; कालारम्भात् एव तस्य स्वभावः तान् पोषयितुं वर्तते। ||२||

ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਭੋਜਨੁ ਨਿਤ ਭੁੰਚਹੁ ਸਰਬ ਵੇਲਾ ਮੁਖਿ ਪਾਵਹੁ ॥
हरि अंम्रित नामु भोजनु नित भुंचहु सरब वेला मुखि पावहु ॥

अतः भगवतः अम्ब्रोसियलनाम भोजनरूपेण खादन्तु; सर्वदा मुखं स्थापयतु।

ਜਰਾ ਮਰਾ ਤਾਪੁ ਸਭੁ ਨਾਠਾ ਗੁਣ ਗੋਬਿੰਦ ਨਿਤ ਗਾਵਹੁ ॥੩॥
जरा मरा तापु सभु नाठा गुण गोबिंद नित गावहु ॥३॥

जरामृत्युदुःखाः सर्वे गमिष्यन्ति, यदा त्वं नित्यं जगत्पतेः महिमा स्तुतिं गायसि। ||३||

ਸੁਣੀ ਅਰਦਾਸਿ ਸੁਆਮੀ ਮੇਰੈ ਸਰਬ ਕਲਾ ਬਣਿ ਆਈ ॥
सुणी अरदासि सुआमी मेरै सरब कला बणि आई ॥

मम प्रार्थनां श्रुत्वा मम प्रभुः सर्वकार्याणि च निराकृतानि ।

ਪ੍ਰਗਟ ਭਈ ਸਗਲੇ ਜੁਗ ਅੰਤਰਿ ਗੁਰ ਨਾਨਕ ਕੀ ਵਡਿਆਈ ॥੪॥੧੧॥
प्रगट भई सगले जुग अंतरि गुर नानक की वडिआई ॥४॥११॥

गुरुनानकस्य गौरवपूर्णं माहात्म्यं प्रकटं भवति, सर्वयुगेषु। ||४||११||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੨ ਚਉਪਦੇ ॥
सोरठि महला ५ घरु २ चउपदे ॥

सोरत्'ह, पंचम मेहल, द्वितीय सदन, चौ-पढ़ाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਏਕੁ ਪਿਤਾ ਏਕਸ ਕੇ ਹਮ ਬਾਰਿਕ ਤੂ ਮੇਰਾ ਗੁਰ ਹਾਈ ॥
एकु पिता एकस के हम बारिक तू मेरा गुर हाई ॥

एकः ईश्वरः अस्माकं पिता अस्ति; वयं एकस्य ईश्वरस्य सन्तानाः स्मः। त्वं अस्माकं गुरुः असि।

ਸੁਣਿ ਮੀਤਾ ਜੀਉ ਹਮਾਰਾ ਬਲਿ ਬਲਿ ਜਾਸੀ ਹਰਿ ਦਰਸਨੁ ਦੇਹੁ ਦਿਖਾਈ ॥੧॥
सुणि मीता जीउ हमारा बलि बलि जासी हरि दरसनु देहु दिखाई ॥१॥

शृणु मित्राणि: मम आत्मा यज्ञः, यज्ञः भवतः; भगवन् दर्शनं मम भगवन् प्रकाशय । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430