हे मम मनसि मुक्तिर्भवति पवित्रसन्तसन्निधौ।
सिद्धगुरुं विना जन्ममरणानि न निवर्तन्ते, आगच्छति च गच्छति च, पुनः पुनः। ||विरामः||
संशयमोह उच्यते सर्वं जगत् संलग्नम्।
प्रिमलेश्वरदेवस्य सम्यक् भक्तः सर्वस्मात् विरक्तः तिष्ठति। ||२||
निन्दां मा कुरु यतो हि सर्वं भगवतः स्वामिनः सृष्टिः।
यः मम ईश्वरस्य दयायाः धन्यः अस्ति, सः पवित्रसङ्घस्य साधसंगतस्य नामे वसति। ||३||
परमेश्वरः परमेश्वरः सच्चः गुरुः सर्वान् तारयति।
कथयति नानकः गुरुं विना कोऽपि न तरति; एतत् सर्वचिन्तनस्य सम्यक् सारम् अस्ति। ||४||९||
सोरत्'ह, पञ्चम मेहल: १.
मया अन्वेषितं अन्वेषितं च अन्वेषितं, भगवतः नाम एव अत्यन्तं उदात्तं वास्तविकता इति ज्ञातम्।
क्षणमपि चिन्तयन् पापानि मेट्यन्ते; गुरमुखः पारं वह्य तारितः भवति। ||१||
भगवन्नामस्य उदात्ततत्त्वं पिबन्तु आध्यात्मिक प्रज्ञापुरुष।
पवित्रसन्तानाम् अम्ब्रोसियलवचनानि श्रुत्वा मनः निरपेक्षं पूर्तिं सन्तुष्टिं च प्राप्नोति। ||विरामः||
मुक्तिः भोगाः सत्यं जीवनं च सर्वशान्तिदातृभगवतः प्राप्यते ।
दैवस्य शिल्पी सिद्धेश्वरः स्वदासस्य भक्तिपूजायाः दानेन आशीर्वादं ददाति। ||२||
कर्णैः शृणु जिह्वाया गाय, हृदये तं ध्याय च।
प्रभुः स्वामी च सर्वशक्तिमान्, कारणहेतुः; तया विना सर्वथा किमपि नास्ति। ||३||
महता सौभाग्येन मया मानवजीवनस्य मणिः प्राप्तः; कृपां कुरु मे करुणेश्वर |
पवित्रसङ्गे साधसंगते नानकः भगवतः गौरवपूर्णस्तुतिं गायति, ध्यानेन च सदा चिन्तयति। ||४||१०||
सोरत्'ह, पञ्चम मेहल: १.
शुद्धिस्नानं कृत्वा ध्यानेन स्वदेवं स्मर्यताम्, मनः शरीरं च रोगरहितं भविष्यति।
कोटिविघ्नाः अपहृताः, ईश्वरस्य अभयारण्ये, सौभाग्यं च प्रभातम्। ||१||
ईश्वरस्य बनीस्य वचनं, तस्य शब्दः च उत्तमाः वचनानि सन्ति।
अतः सततं गायन्तु, शृणुत, पठन्तु च हे दैवभ्रातरः, सिद्धगुरुः भवन्तं तारयिष्यति। ||विरामः||
सत्येश्वरस्य गौरवपूर्णं माहात्म्यम् अप्रमेयम् अस्ति; दयालुः प्रभुः स्वभक्तानां कान्तः अस्ति।
सः स्वसन्तानाम् गौरवं रक्षितवान् अस्ति; कालारम्भात् एव तस्य स्वभावः तान् पोषयितुं वर्तते। ||२||
अतः भगवतः अम्ब्रोसियलनाम भोजनरूपेण खादन्तु; सर्वदा मुखं स्थापयतु।
जरामृत्युदुःखाः सर्वे गमिष्यन्ति, यदा त्वं नित्यं जगत्पतेः महिमा स्तुतिं गायसि। ||३||
मम प्रार्थनां श्रुत्वा मम प्रभुः सर्वकार्याणि च निराकृतानि ।
गुरुनानकस्य गौरवपूर्णं माहात्म्यं प्रकटं भवति, सर्वयुगेषु। ||४||११||
सोरत्'ह, पंचम मेहल, द्वितीय सदन, चौ-पढ़ाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एकः ईश्वरः अस्माकं पिता अस्ति; वयं एकस्य ईश्वरस्य सन्तानाः स्मः। त्वं अस्माकं गुरुः असि।
शृणु मित्राणि: मम आत्मा यज्ञः, यज्ञः भवतः; भगवन् दर्शनं मम भगवन् प्रकाशय । ||१||