श्री गुरु ग्रन्थ साहिबः

पुटः - 176


ਹਸਤੀ ਘੋੜੇ ਦੇਖਿ ਵਿਗਾਸਾ ॥
हसती घोड़े देखि विगासा ॥

गजाश्वानां च दर्शनेन प्रसन्नः भवति

ਲਸਕਰ ਜੋੜੇ ਨੇਬ ਖਵਾਸਾ ॥
लसकर जोड़े नेब खवासा ॥

तस्य सेनाः च तस्य भृत्याः सैनिकाः च समागताः।

ਗਲਿ ਜੇਵੜੀ ਹਉਮੈ ਕੇ ਫਾਸਾ ॥੨॥
गलि जेवड़ी हउमै के फासा ॥२॥

परन्तु अहङ्कारस्य पाशः तस्य कण्ठे कठिनः भवति। ||२||

ਰਾਜੁ ਕਮਾਵੈ ਦਹ ਦਿਸ ਸਾਰੀ ॥
राजु कमावै दह दिस सारी ॥

तस्य शासनं दशदिक्षु अपि व्याप्तं भवेत्;

ਮਾਣੈ ਰੰਗ ਭੋਗ ਬਹੁ ਨਾਰੀ ॥
माणै रंग भोग बहु नारी ॥

सः भोगेषु आनन्दं लभते, बहूनि स्त्रियः च भोक्तुं शक्नोति

ਜਿਉ ਨਰਪਤਿ ਸੁਪਨੈ ਭੇਖਾਰੀ ॥੩॥
जिउ नरपति सुपनै भेखारी ॥३॥

- किन्तु सः केवलं याचकः, यः स्वप्ने, राजा अस्ति। ||३||

ਏਕੁ ਕੁਸਲੁ ਮੋ ਕਉ ਸਤਿਗੁਰੂ ਬਤਾਇਆ ॥
एकु कुसलु मो कउ सतिगुरू बताइआ ॥

सच्चिगुरुणा मे दर्शितं यत् एकमेव सुखम् अस्ति।

ਹਰਿ ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਹਰਿ ਕਿਆ ਭਗਤਾ ਭਾਇਆ ॥
हरि जो किछु करे सु हरि किआ भगता भाइआ ॥

भगवतः यत् करोति, तत् भगवतः भक्तस्य प्रीतिकरम्।

ਜਨ ਨਾਨਕ ਹਉਮੈ ਮਾਰਿ ਸਮਾਇਆ ॥੪॥
जन नानक हउमै मारि समाइआ ॥४॥

सेवक नानकः अहङ्कारं निरस्तं भगवति लीनः | ||४||

ਕਿਉ ਭ੍ਰਮੀਐ ਭ੍ਰਮੁ ਕਿਸ ਕਾ ਹੋਈ ॥
किउ भ्रमीऐ भ्रमु किस का होई ॥

किमर्थं संशयसि ? किं शङ्कयसि ?

ਜਾ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਰਵਿਆ ਸੋਈ ॥
जा जलि थलि महीअलि रविआ सोई ॥

ईश्वरः जलं, भूमिं, आकाशं च व्याप्तः अस्ति।

ਗੁਰਮੁਖਿ ਉਬਰੇ ਮਨਮੁਖ ਪਤਿ ਖੋਈ ॥੧॥
गुरमुखि उबरे मनमुख पति खोई ॥१॥

गुरमुखाः त्राता भवन्ति, स्वेच्छा मनमुखाः तु मानं नष्टं कुर्वन्ति। ||१||

ਜਿਸੁ ਰਾਖੈ ਆਪਿ ਰਾਮੁ ਦਇਆਰਾ ॥
जिसु राखै आपि रामु दइआरा ॥

दयालुना भगवता रक्षितः

ਤਿਸੁ ਨਹੀ ਦੂਜਾ ਕੋ ਪਹੁਚਨਹਾਰਾ ॥੧॥ ਰਹਾਉ ॥
तिसु नही दूजा को पहुचनहारा ॥१॥ रहाउ ॥

- अन्यः कोऽपि तस्य प्रतिस्पर्धां कर्तुं न शक्नोति। ||१||विराम||

ਸਭ ਮਹਿ ਵਰਤੈ ਏਕੁ ਅਨੰਤਾ ॥
सभ महि वरतै एकु अनंता ॥

अनन्तः सर्वेषु व्याप्तः अस्ति।

ਤਾ ਤੂੰ ਸੁਖਿ ਸੋਉ ਹੋਇ ਅਚਿੰਤਾ ॥
ता तूं सुखि सोउ होइ अचिंता ॥

अतः शान्तिपूर्वकं निद्रां कुरुत, चिन्ता च मा कुरुत।

ਓਹੁ ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਜੋ ਵਰਤੰਤਾ ॥੨॥
ओहु सभु किछु जाणै जो वरतंता ॥२॥

सः सर्वं जानाति यत् भवति। ||२||

ਮਨਮੁਖ ਮੁਏ ਜਿਨ ਦੂਜੀ ਪਿਆਸਾ ॥
मनमुख मुए जिन दूजी पिआसा ॥

द्वन्द्वतृष्णायां म्रियन्ते स्वेच्छा मनमुखाः |

ਬਹੁ ਜੋਨੀ ਭਵਹਿ ਧੁਰਿ ਕਿਰਤਿ ਲਿਖਿਆਸਾ ॥
बहु जोनी भवहि धुरि किरति लिखिआसा ॥

असंख्यावतारेषु नष्टाः भ्रमन्ति; एतत् तेषां पूर्वनिर्धारितं दैवम्।

ਜੈਸਾ ਬੀਜਹਿ ਤੈਸਾ ਖਾਸਾ ॥੩॥
जैसा बीजहि तैसा खासा ॥३॥

यथा रोपन्ति तथा च फलानि गृह्णन्ति। ||३||

ਦੇਖਿ ਦਰਸੁ ਮਨਿ ਭਇਆ ਵਿਗਾਸਾ ॥
देखि दरसु मनि भइआ विगासा ॥

भगवतः दर्शनं भगवतः दर्शनं मम मनः प्रफुल्लितम्।

ਸਭੁ ਨਦਰੀ ਆਇਆ ਬ੍ਰਹਮੁ ਪਰਗਾਸਾ ॥
सभु नदरी आइआ ब्रहमु परगासा ॥

इदानीं च यत्र यत्र पश्यामि तत्र तत्र ईश्वरः मम कृते प्रकाशितः अस्ति।

ਜਨ ਨਾਨਕ ਕੀ ਹਰਿ ਪੂਰਨ ਆਸਾ ॥੪॥੨॥੭੧॥
जन नानक की हरि पूरन आसा ॥४॥२॥७१॥

सेवक नानकस्य आशा भगवता पूर्णा अभवत्। ||४||२||७१||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਕਈ ਜਨਮ ਭਏ ਕੀਟ ਪਤੰਗਾ ॥
कई जनम भए कीट पतंगा ॥

एतावता अवतारेषु त्वं कृमिः कीटः च आसीः;

ਕਈ ਜਨਮ ਗਜ ਮੀਨ ਕੁਰੰਗਾ ॥
कई जनम गज मीन कुरंगा ॥

एतावता अवतारेषु त्वं गजः मत्स्यः मृगः च आसीः ।

ਕਈ ਜਨਮ ਪੰਖੀ ਸਰਪ ਹੋਇਓ ॥
कई जनम पंखी सरप होइओ ॥

एतावता अवतारेषु खगः सर्पः च आसीः ।

ਕਈ ਜਨਮ ਹੈਵਰ ਬ੍ਰਿਖ ਜੋਇਓ ॥੧॥
कई जनम हैवर ब्रिख जोइओ ॥१॥

एतावतावतारेषु त्वं वृषाश्ववत् युग्मितः । ||१||

ਮਿਲੁ ਜਗਦੀਸ ਮਿਲਨ ਕੀ ਬਰੀਆ ॥
मिलु जगदीस मिलन की बरीआ ॥

विश्वेश्वरं मिलतु - अधुना तस्य मिलनस्य समयः अस्ति।

ਚਿਰੰਕਾਲ ਇਹ ਦੇਹ ਸੰਜਰੀਆ ॥੧॥ ਰਹਾਉ ॥
चिरंकाल इह देह संजरीआ ॥१॥ रहाउ ॥

एतावता बहुकालानन्तरं भवतः कृते एतत् मानवशरीरं निर्मितम् । ||१||विराम||

ਕਈ ਜਨਮ ਸੈਲ ਗਿਰਿ ਕਰਿਆ ॥
कई जनम सैल गिरि करिआ ॥

एतावता अवतारेषु त्वं शिलाः पर्वताः च आसन्;

ਕਈ ਜਨਮ ਗਰਭ ਹਿਰਿ ਖਰਿਆ ॥
कई जनम गरभ हिरि खरिआ ॥

एतावता अवतारेषु त्वं गर्भे गर्भपातं कृतवान्;

ਕਈ ਜਨਮ ਸਾਖ ਕਰਿ ਉਪਾਇਆ ॥
कई जनम साख करि उपाइआ ॥

एतावता अवतारेषु त्वया शाखाः पत्राणि च विकसितानि;

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਭ੍ਰਮਾਇਆ ॥੨॥
लख चउरासीह जोनि भ्रमाइआ ॥२॥

त्वं ८४ लक्षं अवतारं भ्रमितवान्। ||२||

ਸਾਧਸੰਗਿ ਭਇਓ ਜਨਮੁ ਪਰਾਪਤਿ ॥
साधसंगि भइओ जनमु परापति ॥

पवित्रसङ्घस्य साधसंगतस्य माध्यमेन भवता एतत् मानवजीवनं प्राप्तम्।

ਕਰਿ ਸੇਵਾ ਭਜੁ ਹਰਿ ਹਰਿ ਗੁਰਮਤਿ ॥
करि सेवा भजु हरि हरि गुरमति ॥

सेवा - निस्वार्थ सेवा कर ; गुरुशिक्षां अनुसृत्य प्रभुनाम हर हर हरं स्पन्दनं कुर्वन्तु।

ਤਿਆਗਿ ਮਾਨੁ ਝੂਠੁ ਅਭਿਮਾਨੁ ॥
तिआगि मानु झूठु अभिमानु ॥

अभिमानं, अनृतं च दम्भं च परित्यजतु।

ਜੀਵਤ ਮਰਹਿ ਦਰਗਹ ਪਰਵਾਨੁ ॥੩॥
जीवत मरहि दरगह परवानु ॥३॥

जीवितः सन् मृतः तिष्ठ, भगवतः प्राङ्गणे भवतः स्वागतं भविष्यति। ||३||

ਜੋ ਕਿਛੁ ਹੋਆ ਸੁ ਤੁਝ ਤੇ ਹੋਗੁ ॥
जो किछु होआ सु तुझ ते होगु ॥

यद्भूतं यच्च भविष्यति तद्भवतो भगवन् ।

ਅਵਰੁ ਨ ਦੂਜਾ ਕਰਣੈ ਜੋਗੁ ॥
अवरु न दूजा करणै जोगु ॥

अन्यः कोऽपि सर्वथा किमपि कर्तुं न शक्नोति।

ਤਾ ਮਿਲੀਐ ਜਾ ਲੈਹਿ ਮਿਲਾਇ ॥
ता मिलीऐ जा लैहि मिलाइ ॥

वयं त्वया सह संयुक्ताः स्मः, यदा त्वं अस्मान् आत्मनः सह संयोजसि ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਇ ॥੪॥੩॥੭੨॥
कहु नानक हरि हरि गुण गाइ ॥४॥३॥७२॥

वदति नानक, भगवतः महिमा स्तुतिं गाय हर, हर। ||४||३||७२||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ॥
गउड़ी गुआरेरी महला ५ ॥

गौरी ग्वारायरी, पञ्चम मेहलः १.

ਕਰਮ ਭੂਮਿ ਮਹਿ ਬੋਅਹੁ ਨਾਮੁ ॥
करम भूमि महि बोअहु नामु ॥

कर्मक्षेत्रे नामस्य बीजं रोपयेत्।

ਪੂਰਨ ਹੋਇ ਤੁਮਾਰਾ ਕਾਮੁ ॥
पूरन होइ तुमारा कामु ॥

भवतः कार्याणि फलं प्राप्नुयुः।

ਫਲ ਪਾਵਹਿ ਮਿਟੈ ਜਮ ਤ੍ਰਾਸ ॥
फल पावहि मिटै जम त्रास ॥

एतानि फलानि प्राप्स्यसि मृत्युभयं च निवर्तते ।

ਨਿਤ ਗਾਵਹਿ ਹਰਿ ਹਰਿ ਗੁਣ ਜਾਸ ॥੧॥
नित गावहि हरि हरि गुण जास ॥१॥

भगवतः गौरवं स्तुतिं हरं हरं सततं गायन्तु। ||१||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅੰਤਰਿ ਉਰਿ ਧਾਰਿ ॥
हरि हरि नामु अंतरि उरि धारि ॥

हरिहरं नाम हृदि निहितं कुरु ।

ਸੀਘਰ ਕਾਰਜੁ ਲੇਹੁ ਸਵਾਰਿ ॥੧॥ ਰਹਾਉ ॥
सीघर कारजु लेहु सवारि ॥१॥ रहाउ ॥

भवतः कार्याणि च शीघ्रं निराकृतानि भविष्यन्ति। ||१||विराम||

ਅਪਨੇ ਪ੍ਰਭ ਸਿਉ ਹੋਹੁ ਸਾਵਧਾਨੁ ॥
अपने प्रभ सिउ होहु सावधानु ॥

सदा स्वस्य ईश्वरस्य प्रति सावधानाः भवन्तु;

ਤਾ ਤੂੰ ਦਰਗਹ ਪਾਵਹਿ ਮਾਨੁ ॥
ता तूं दरगह पावहि मानु ॥

एवं त्वं तस्य प्राङ्गणे सम्मानितः भविष्यसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430