गजाश्वानां च दर्शनेन प्रसन्नः भवति
तस्य सेनाः च तस्य भृत्याः सैनिकाः च समागताः।
परन्तु अहङ्कारस्य पाशः तस्य कण्ठे कठिनः भवति। ||२||
तस्य शासनं दशदिक्षु अपि व्याप्तं भवेत्;
सः भोगेषु आनन्दं लभते, बहूनि स्त्रियः च भोक्तुं शक्नोति
- किन्तु सः केवलं याचकः, यः स्वप्ने, राजा अस्ति। ||३||
सच्चिगुरुणा मे दर्शितं यत् एकमेव सुखम् अस्ति।
भगवतः यत् करोति, तत् भगवतः भक्तस्य प्रीतिकरम्।
सेवक नानकः अहङ्कारं निरस्तं भगवति लीनः | ||४||
किमर्थं संशयसि ? किं शङ्कयसि ?
ईश्वरः जलं, भूमिं, आकाशं च व्याप्तः अस्ति।
गुरमुखाः त्राता भवन्ति, स्वेच्छा मनमुखाः तु मानं नष्टं कुर्वन्ति। ||१||
दयालुना भगवता रक्षितः
- अन्यः कोऽपि तस्य प्रतिस्पर्धां कर्तुं न शक्नोति। ||१||विराम||
अनन्तः सर्वेषु व्याप्तः अस्ति।
अतः शान्तिपूर्वकं निद्रां कुरुत, चिन्ता च मा कुरुत।
सः सर्वं जानाति यत् भवति। ||२||
द्वन्द्वतृष्णायां म्रियन्ते स्वेच्छा मनमुखाः |
असंख्यावतारेषु नष्टाः भ्रमन्ति; एतत् तेषां पूर्वनिर्धारितं दैवम्।
यथा रोपन्ति तथा च फलानि गृह्णन्ति। ||३||
भगवतः दर्शनं भगवतः दर्शनं मम मनः प्रफुल्लितम्।
इदानीं च यत्र यत्र पश्यामि तत्र तत्र ईश्वरः मम कृते प्रकाशितः अस्ति।
सेवक नानकस्य आशा भगवता पूर्णा अभवत्। ||४||२||७१||
गौरी ग्वारायरी, पञ्चम मेहलः १.
एतावता अवतारेषु त्वं कृमिः कीटः च आसीः;
एतावता अवतारेषु त्वं गजः मत्स्यः मृगः च आसीः ।
एतावता अवतारेषु खगः सर्पः च आसीः ।
एतावतावतारेषु त्वं वृषाश्ववत् युग्मितः । ||१||
विश्वेश्वरं मिलतु - अधुना तस्य मिलनस्य समयः अस्ति।
एतावता बहुकालानन्तरं भवतः कृते एतत् मानवशरीरं निर्मितम् । ||१||विराम||
एतावता अवतारेषु त्वं शिलाः पर्वताः च आसन्;
एतावता अवतारेषु त्वं गर्भे गर्भपातं कृतवान्;
एतावता अवतारेषु त्वया शाखाः पत्राणि च विकसितानि;
त्वं ८४ लक्षं अवतारं भ्रमितवान्। ||२||
पवित्रसङ्घस्य साधसंगतस्य माध्यमेन भवता एतत् मानवजीवनं प्राप्तम्।
सेवा - निस्वार्थ सेवा कर ; गुरुशिक्षां अनुसृत्य प्रभुनाम हर हर हरं स्पन्दनं कुर्वन्तु।
अभिमानं, अनृतं च दम्भं च परित्यजतु।
जीवितः सन् मृतः तिष्ठ, भगवतः प्राङ्गणे भवतः स्वागतं भविष्यति। ||३||
यद्भूतं यच्च भविष्यति तद्भवतो भगवन् ।
अन्यः कोऽपि सर्वथा किमपि कर्तुं न शक्नोति।
वयं त्वया सह संयुक्ताः स्मः, यदा त्वं अस्मान् आत्मनः सह संयोजसि ।
वदति नानक, भगवतः महिमा स्तुतिं गाय हर, हर। ||४||३||७२||
गौरी ग्वारायरी, पञ्चम मेहलः १.
कर्मक्षेत्रे नामस्य बीजं रोपयेत्।
भवतः कार्याणि फलं प्राप्नुयुः।
एतानि फलानि प्राप्स्यसि मृत्युभयं च निवर्तते ।
भगवतः गौरवं स्तुतिं हरं हरं सततं गायन्तु। ||१||
हरिहरं नाम हृदि निहितं कुरु ।
भवतः कार्याणि च शीघ्रं निराकृतानि भविष्यन्ति। ||१||विराम||
सदा स्वस्य ईश्वरस्य प्रति सावधानाः भवन्तु;
एवं त्वं तस्य प्राङ्गणे सम्मानितः भविष्यसि।