श्री गुरु ग्रन्थ साहिबः

पुटः - 639


ਸੋਰਠਿ ਮਹਲਾ ੩ ॥
सोरठि महला ३ ॥

सोरत्'ह, तृतीय मेहल: १.

ਹਰਿ ਜੀਉ ਸਬਦੇ ਜਾਪਦਾ ਭਾਈ ਪੂਰੈ ਭਾਗਿ ਮਿਲਾਇ ॥
हरि जीउ सबदे जापदा भाई पूरै भागि मिलाइ ॥

प्रियेश्वरः स्वशबादस्य वचनस्य माध्यमेन साक्षात्कृतः भवति, हे दैवभ्रातरः, यत् केवलं सम्यक् दैवेन एव लभ्यते।

ਸਦਾ ਸੁਖੁ ਸੋਹਾਗਣੀ ਭਾਈ ਅਨਦਿਨੁ ਰਤੀਆ ਰੰਗੁ ਲਾਇ ॥੧॥
सदा सुखु सोहागणी भाई अनदिनु रतीआ रंगु लाइ ॥१॥

सुखिनः आत्मा-वधूः सदा शान्तिं प्राप्नुवन्ति, हे दैवभ्रातरः; रात्रौ दिवा च भगवतः प्रेम्णा अनुकूलाः भवन्ति। ||१||

ਹਰਿ ਜੀ ਤੂ ਆਪੇ ਰੰਗੁ ਚੜਾਇ ॥
हरि जी तू आपे रंगु चड़ाइ ॥

हे प्रिये भगवन् त्वं स्वयम् प्रेम्णा वर्णयसि ।

ਗਾਵਹੁ ਗਾਵਹੁ ਰੰਗਿ ਰਾਤਿਹੋ ਭਾਈ ਹਰਿ ਸੇਤੀ ਰੰਗੁ ਲਾਇ ॥ ਰਹਾਉ ॥
गावहु गावहु रंगि रातिहो भाई हरि सेती रंगु लाइ ॥ रहाउ ॥

गायन्तु, तस्य स्तुतिं निरन्तरं गायन्तु, तस्य प्रेम्णा ओतप्रोताः, हे दैवभ्रातरः; भगवतः प्रेम्णा भवतु। ||विरामः||

ਗੁਰ ਕੀ ਕਾਰ ਕਮਾਵਣੀ ਭਾਈ ਆਪੁ ਛੋਡਿ ਚਿਤੁ ਲਾਇ ॥
गुर की कार कमावणी भाई आपु छोडि चितु लाइ ॥

हे दैवभ्रातरः गुरुसेवायै कार्यं कुर्वन्तु; आत्मनः अभिमानं त्यक्त्वा, स्वस्य चेतनां केन्द्रीक्रिय।

ਸਦਾ ਸਹਜੁ ਫਿਰਿ ਦੁਖੁ ਨ ਲਗਈ ਭਾਈ ਹਰਿ ਆਪਿ ਵਸੈ ਮਨਿ ਆਇ ॥੨॥
सदा सहजु फिरि दुखु न लगई भाई हरि आपि वसै मनि आइ ॥२॥

भवन्तः शान्तिं सदा भविष्यन्ति, न च भवन्तः दुःखं न प्राप्नुयुः, हे दैवभ्रातरः; भगवान् स्वयं आगत्य तव मनसि तिष्ठति। ||२||

ਪਿਰ ਕਾ ਹੁਕਮੁ ਨ ਜਾਣਈ ਭਾਈ ਸਾ ਕੁਲਖਣੀ ਕੁਨਾਰਿ ॥
पिर का हुकमु न जाणई भाई सा कुलखणी कुनारि ॥

या भर्तुः इच्छां न जानाति भगवतः दैवभ्रातरः, सा दुर्शिष्टा कटुवधूः।

ਮਨਹਠਿ ਕਾਰ ਕਮਾਵਣੀ ਭਾਈ ਵਿਣੁ ਨਾਵੈ ਕੂੜਿਆਰਿ ॥੩॥
मनहठि कार कमावणी भाई विणु नावै कूड़िआरि ॥३॥

सा हठिचित्तेन कार्याणि करोति हे दैवभ्रातरः; नाम विना सा मिथ्या अस्ति। ||३||

ਸੇ ਗਾਵਹਿ ਜਿਨ ਮਸਤਕਿ ਭਾਗੁ ਹੈ ਭਾਈ ਭਾਇ ਸਚੈ ਬੈਰਾਗੁ ॥
से गावहि जिन मसतकि भागु है भाई भाइ सचै बैरागु ॥

ते एव भगवतः स्तुतिं गायन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम्, हे दैवभ्रातरः; सत्येश्वरप्रेमद्वारा ते वैराग्यं प्राप्नुवन्ति।

ਅਨਦਿਨੁ ਰਾਤੇ ਗੁਣ ਰਵਹਿ ਭਾਈ ਨਿਰਭਉ ਗੁਰ ਲਿਵ ਲਾਗੁ ॥੪॥
अनदिनु राते गुण रवहि भाई निरभउ गुर लिव लागु ॥४॥

रात्रौ दिवा च तस्य प्रेम्णा ओतप्रोताः भवन्ति; ते तस्य गौरवपूर्णं स्तुतिं वदन्ति, हे दैवभ्रातरः, ते च प्रेम्णा निर्भयगुरुं प्रति स्वस्य चेतनां केन्द्रीकुर्वन्ति। ||४||

ਸਭਨਾ ਮਾਰਿ ਜੀਵਾਲਦਾ ਭਾਈ ਸੋ ਸੇਵਹੁ ਦਿਨੁ ਰਾਤਿ ॥
सभना मारि जीवालदा भाई सो सेवहु दिनु राति ॥

सः सर्वान् हन्ति पुनरुत्थापयति च हे दैवभ्रातरः; तं सेवस्व, दिवारात्रौ।

ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ਭਾਈ ਜਿਸ ਦੀ ਵਡੀ ਹੈ ਦਾਤਿ ॥੫॥
सो किउ मनहु विसारीऐ भाई जिस दी वडी है दाति ॥५॥

कथं तं विस्मरिष्यामः मनसा दैवभ्रातरः | तस्य दानं गौरवपूर्णं महत् च अस्ति। ||५||

ਮਨਮੁਖਿ ਮੈਲੀ ਡੁੰਮਣੀ ਭਾਈ ਦਰਗਹ ਨਾਹੀ ਥਾਉ ॥
मनमुखि मैली डुंमणी भाई दरगह नाही थाउ ॥

स्वेच्छा मनमुखः मलिनः द्विविधः च हे दैवभ्रातरः; भगवतः प्राङ्गणे विश्रामस्थानं न प्राप्नोति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਤ ਗੁਣ ਰਵੈ ਭਾਈ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸਾਚਿ ਸਮਾਉ ॥੬॥
गुरमुखि होवै त गुण रवै भाई मिलि प्रीतम साचि समाउ ॥६॥

परन्तु यदि सा गुरमुखी भवति तर्हि सा भगवतः गौरवपूर्णस्तुतिं जपति, हे दैवभ्रातरः; the meets her True Beloved, तस्मिन् च विलीयते। ||६||

ਏਤੁ ਜਨਮਿ ਹਰਿ ਨ ਚੇਤਿਓ ਭਾਈ ਕਿਆ ਮੁਹੁ ਦੇਸੀ ਜਾਇ ॥
एतु जनमि हरि न चेतिओ भाई किआ मुहु देसी जाइ ॥

अस्मिन् जीवने सा स्वस्य चैतन्यं भगवते न केन्द्रीकृतवती, हे दैवभ्रातरः; कथं सा गच्छन् मुखं दर्शयिष्यति ?

ਕਿੜੀ ਪਵੰਦੀ ਮੁਹਾਇਓਨੁ ਭਾਈ ਬਿਖਿਆ ਨੋ ਲੋਭਾਇ ॥੭॥
किड़ी पवंदी मुहाइओनु भाई बिखिआ नो लोभाइ ॥७॥

ये चेतावनी-आह्वानाः ध्वनिताः आसन्, तदपि सा लुण्ठिता अस्ति, हे दैवभ्रातरः; सा केवलं भ्रष्टाचारं एव आकांक्षति स्म। ||७||

ਨਾਮੁ ਸਮਾਲਹਿ ਸੁਖਿ ਵਸਹਿ ਭਾਈ ਸਦਾ ਸੁਖੁ ਸਾਂਤਿ ਸਰੀਰ ॥
नामु समालहि सुखि वसहि भाई सदा सुखु सांति सरीर ॥

ये नाम निवसन्ति, हे दैवभ्रातरः, तेषां शरीरं नित्यं शान्तं शान्तं च भवति।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂ ਭਾਈ ਅਪਰੰਪਰ ਗੁਣੀ ਗਹੀਰ ॥੮॥੩॥
नानक नामु समालि तू भाई अपरंपर गुणी गहीर ॥८॥३॥

हे नानक, नाम निवस; भगवान् अनन्तः, गुणवान्, अगाह्यः च हे दैवभ्रातरः। ||८||३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੧ ਅਸਟਪਦੀਆ ॥
सोरठि महला ५ घरु १ असटपदीआ ॥

सोरत्'ह, पंचम मेहल, प्रथम गृह, अष्टपधेया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਭੁ ਜਗੁ ਜਿਨਹਿ ਉਪਾਇਆ ਭਾਈ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ॥
सभु जगु जिनहि उपाइआ भाई करण कारण समरथु ॥

यः सृजत् जगत् सकलं दैवभ्रातॄन् सर्वविभुः कारणहेतुः ।

ਜੀਉ ਪਿੰਡੁ ਜਿਨਿ ਸਾਜਿਆ ਭਾਈ ਦੇ ਕਰਿ ਅਪਣੀ ਵਥੁ ॥
जीउ पिंडु जिनि साजिआ भाई दे करि अपणी वथु ॥

आत्मानं शरीरं च स्वशक्त्या दैवभ्रातरः ।

ਕਿਨਿ ਕਹੀਐ ਕਿਉ ਦੇਖੀਐ ਭਾਈ ਕਰਤਾ ਏਕੁ ਅਕਥੁ ॥
किनि कहीऐ किउ देखीऐ भाई करता एकु अकथु ॥

कथं स वर्ण्यते? कथं सः दृश्यते दैवभ्रातरः। प्रजापतिः एकः; सः अवर्णनीयः अस्ति।

ਗੁਰੁ ਗੋਵਿੰਦੁ ਸਲਾਹੀਐ ਭਾਈ ਜਿਸ ਤੇ ਜਾਪੈ ਤਥੁ ॥੧॥
गुरु गोविंदु सलाहीऐ भाई जिस ते जापै तथु ॥१॥

गुरुं विश्वेश्वरं स्तुवन्तु हे दैवभ्रातरः; तस्य माध्यमेन तत्त्वं ज्ञायते। ||१||

ਮੇਰੇ ਮਨ ਜਪੀਐ ਹਰਿ ਭਗਵੰਤਾ ॥
मेरे मन जपीऐ हरि भगवंता ॥

भगवन्तं भगवन्तं भगवन्तं मनसि ध्याय।

ਨਾਮ ਦਾਨੁ ਦੇਇ ਜਨ ਅਪਨੇ ਦੂਖ ਦਰਦ ਕਾ ਹੰਤਾ ॥ ਰਹਾਉ ॥
नाम दानु देइ जन अपने दूख दरद का हंता ॥ रहाउ ॥

सः स्वस्य सेवकं नामदानेन आशीर्वादं ददाति; सः दुःखदुःखनाशकः अस्ति। ||विरामः||

ਜਾ ਕੈ ਘਰਿ ਸਭੁ ਕਿਛੁ ਹੈ ਭਾਈ ਨਉ ਨਿਧਿ ਭਰੇ ਭੰਡਾਰ ॥
जा कै घरि सभु किछु है भाई नउ निधि भरे भंडार ॥

सर्वं तस्य गृहे अस्ति हे दैवभ्रातरः; तस्य गोदामः नवनिधिभिः अतिप्रवाहितः अस्ति।

ਤਿਸ ਕੀ ਕੀਮਤਿ ਨਾ ਪਵੈ ਭਾਈ ਊਚਾ ਅਗਮ ਅਪਾਰ ॥
तिस की कीमति ना पवै भाई ऊचा अगम अपार ॥

तस्य मूल्यं न अनुमानयितुं शक्यते, हे दैवभ्रातरः; उदात्तः, दुर्गमः, अनन्तः च अस्ति।

ਜੀਅ ਜੰਤ ਪ੍ਰਤਿਪਾਲਦਾ ਭਾਈ ਨਿਤ ਨਿਤ ਕਰਦਾ ਸਾਰ ॥
जीअ जंत प्रतिपालदा भाई नित नित करदा सार ॥

सः सर्वान् भूतान् प्राणान् च पोषयति, हे दैवभ्रातरः; सः तान् निरन्तरं पालयति।

ਸਤਿਗੁਰੁ ਪੂਰਾ ਭੇਟੀਐ ਭਾਈ ਸਬਦਿ ਮਿਲਾਵਣਹਾਰ ॥੨॥
सतिगुरु पूरा भेटीऐ भाई सबदि मिलावणहार ॥२॥

अतः हे दैवभ्रातरः सम्यक् सत्यगुरुं मिलित्वा शब्दवचने विलीनाः भवन्तु। ||२||

ਸਚੇ ਚਰਣ ਸਰੇਵੀਅਹਿ ਭਾਈ ਭ੍ਰਮੁ ਭਉ ਹੋਵੈ ਨਾਸੁ ॥
सचे चरण सरेवीअहि भाई भ्रमु भउ होवै नासु ॥

सच्चिगुरोः चरणाभ्यर्च्य दैवभ्रातरः संशयः भयं च निवर्तते।

ਮਿਲਿ ਸੰਤ ਸਭਾ ਮਨੁ ਮਾਂਜੀਐ ਭਾਈ ਹਰਿ ਕੈ ਨਾਮਿ ਨਿਵਾਸੁ ॥
मिलि संत सभा मनु मांजीऐ भाई हरि कै नामि निवासु ॥

सन्तसङ्घे सम्मिलितः भूत्वा मनः शुद्धं कुरुत, हे दैवभ्रातरः, भगवतः नामनि वसन्तु।

ਮਿਟੈ ਅੰਧੇਰਾ ਅਗਿਆਨਤਾ ਭਾਈ ਕਮਲ ਹੋਵੈ ਪਰਗਾਸੁ ॥
मिटै अंधेरा अगिआनता भाई कमल होवै परगासु ॥

अज्ञानस्य तमः निवर्तते दैवभ्रातरः भवतः हृदयस्य कमलं प्रफुल्लितं भविष्यति।

ਗੁਰ ਬਚਨੀ ਸੁਖੁ ਊਪਜੈ ਭਾਈ ਸਭਿ ਫਲ ਸਤਿਗੁਰ ਪਾਸਿ ॥੩॥
गुर बचनी सुखु ऊपजै भाई सभि फल सतिगुर पासि ॥३॥

गुरुवचनेन शान्तिः प्रवहति हे दैवभ्रातरः; सर्वाणि फलानि सत्यगुरुणा सह सन्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430