सोरत्'ह, तृतीय मेहल: १.
प्रियेश्वरः स्वशबादस्य वचनस्य माध्यमेन साक्षात्कृतः भवति, हे दैवभ्रातरः, यत् केवलं सम्यक् दैवेन एव लभ्यते।
सुखिनः आत्मा-वधूः सदा शान्तिं प्राप्नुवन्ति, हे दैवभ्रातरः; रात्रौ दिवा च भगवतः प्रेम्णा अनुकूलाः भवन्ति। ||१||
हे प्रिये भगवन् त्वं स्वयम् प्रेम्णा वर्णयसि ।
गायन्तु, तस्य स्तुतिं निरन्तरं गायन्तु, तस्य प्रेम्णा ओतप्रोताः, हे दैवभ्रातरः; भगवतः प्रेम्णा भवतु। ||विरामः||
हे दैवभ्रातरः गुरुसेवायै कार्यं कुर्वन्तु; आत्मनः अभिमानं त्यक्त्वा, स्वस्य चेतनां केन्द्रीक्रिय।
भवन्तः शान्तिं सदा भविष्यन्ति, न च भवन्तः दुःखं न प्राप्नुयुः, हे दैवभ्रातरः; भगवान् स्वयं आगत्य तव मनसि तिष्ठति। ||२||
या भर्तुः इच्छां न जानाति भगवतः दैवभ्रातरः, सा दुर्शिष्टा कटुवधूः।
सा हठिचित्तेन कार्याणि करोति हे दैवभ्रातरः; नाम विना सा मिथ्या अस्ति। ||३||
ते एव भगवतः स्तुतिं गायन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम्, हे दैवभ्रातरः; सत्येश्वरप्रेमद्वारा ते वैराग्यं प्राप्नुवन्ति।
रात्रौ दिवा च तस्य प्रेम्णा ओतप्रोताः भवन्ति; ते तस्य गौरवपूर्णं स्तुतिं वदन्ति, हे दैवभ्रातरः, ते च प्रेम्णा निर्भयगुरुं प्रति स्वस्य चेतनां केन्द्रीकुर्वन्ति। ||४||
सः सर्वान् हन्ति पुनरुत्थापयति च हे दैवभ्रातरः; तं सेवस्व, दिवारात्रौ।
कथं तं विस्मरिष्यामः मनसा दैवभ्रातरः | तस्य दानं गौरवपूर्णं महत् च अस्ति। ||५||
स्वेच्छा मनमुखः मलिनः द्विविधः च हे दैवभ्रातरः; भगवतः प्राङ्गणे विश्रामस्थानं न प्राप्नोति।
परन्तु यदि सा गुरमुखी भवति तर्हि सा भगवतः गौरवपूर्णस्तुतिं जपति, हे दैवभ्रातरः; the meets her True Beloved, तस्मिन् च विलीयते। ||६||
अस्मिन् जीवने सा स्वस्य चैतन्यं भगवते न केन्द्रीकृतवती, हे दैवभ्रातरः; कथं सा गच्छन् मुखं दर्शयिष्यति ?
ये चेतावनी-आह्वानाः ध्वनिताः आसन्, तदपि सा लुण्ठिता अस्ति, हे दैवभ्रातरः; सा केवलं भ्रष्टाचारं एव आकांक्षति स्म। ||७||
ये नाम निवसन्ति, हे दैवभ्रातरः, तेषां शरीरं नित्यं शान्तं शान्तं च भवति।
हे नानक, नाम निवस; भगवान् अनन्तः, गुणवान्, अगाह्यः च हे दैवभ्रातरः। ||८||३||
सोरत्'ह, पंचम मेहल, प्रथम गृह, अष्टपधेया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यः सृजत् जगत् सकलं दैवभ्रातॄन् सर्वविभुः कारणहेतुः ।
आत्मानं शरीरं च स्वशक्त्या दैवभ्रातरः ।
कथं स वर्ण्यते? कथं सः दृश्यते दैवभ्रातरः। प्रजापतिः एकः; सः अवर्णनीयः अस्ति।
गुरुं विश्वेश्वरं स्तुवन्तु हे दैवभ्रातरः; तस्य माध्यमेन तत्त्वं ज्ञायते। ||१||
भगवन्तं भगवन्तं भगवन्तं मनसि ध्याय।
सः स्वस्य सेवकं नामदानेन आशीर्वादं ददाति; सः दुःखदुःखनाशकः अस्ति। ||विरामः||
सर्वं तस्य गृहे अस्ति हे दैवभ्रातरः; तस्य गोदामः नवनिधिभिः अतिप्रवाहितः अस्ति।
तस्य मूल्यं न अनुमानयितुं शक्यते, हे दैवभ्रातरः; उदात्तः, दुर्गमः, अनन्तः च अस्ति।
सः सर्वान् भूतान् प्राणान् च पोषयति, हे दैवभ्रातरः; सः तान् निरन्तरं पालयति।
अतः हे दैवभ्रातरः सम्यक् सत्यगुरुं मिलित्वा शब्दवचने विलीनाः भवन्तु। ||२||
सच्चिगुरोः चरणाभ्यर्च्य दैवभ्रातरः संशयः भयं च निवर्तते।
सन्तसङ्घे सम्मिलितः भूत्वा मनः शुद्धं कुरुत, हे दैवभ्रातरः, भगवतः नामनि वसन्तु।
अज्ञानस्य तमः निवर्तते दैवभ्रातरः भवतः हृदयस्य कमलं प्रफुल्लितं भविष्यति।
गुरुवचनेन शान्तिः प्रवहति हे दैवभ्रातरः; सर्वाणि फलानि सत्यगुरुणा सह सन्ति। ||३||