श्री गुरु ग्रन्थ साहिबः

पुटः - 1059


ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਸੋਝੀ ਪਾਏ ॥
गुरमुखि होवै सु सोझी पाए ॥

गुरमुखः भवति सः अवगच्छति।

ਹਉਮੈ ਮਾਇਆ ਭਰਮੁ ਗਵਾਏ ॥
हउमै माइआ भरमु गवाए ॥

अहङ्कारं माया संशयं च विमुञ्चति |

ਗੁਰ ਕੀ ਪਉੜੀ ਊਤਮ ਊਚੀ ਦਰਿ ਸਚੈ ਹਰਿ ਗੁਣ ਗਾਇਦਾ ॥੭॥
गुर की पउड़ी ऊतम ऊची दरि सचै हरि गुण गाइदा ॥७॥

सः गुरुस्य उदात्तं, उच्चैः सीढीं आरुह्य, भगवतः सत्यद्वारे भगवतः गौरवपूर्णं स्तुतिं गायति। ||७||

ਗੁਰਮੁਖਿ ਸਚੁ ਸੰਜਮੁ ਕਰਣੀ ਸਾਰੁ ॥
गुरमुखि सचु संजमु करणी सारु ॥

गुरमुखः सत्यं संयमम् आचरति, उत्कृष्टतां च करोति।

ਗੁਰਮੁਖਿ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
गुरमुखि पाए मोख दुआरु ॥

गुरमुखः मोक्षद्वारं प्राप्नोति।

ਭਾਇ ਭਗਤਿ ਸਦਾ ਰੰਗਿ ਰਾਤਾ ਆਪੁ ਗਵਾਇ ਸਮਾਇਦਾ ॥੮॥
भाइ भगति सदा रंगि राता आपु गवाइ समाइदा ॥८॥

प्रेम्णः भक्तिद्वारा सः भगवतः प्रेम्णा ओतप्रोतः सदा तिष्ठति; आत्मदम्भं निर्मूलयन् भगवति विलीयते। ||८||

ਗੁਰਮੁਖਿ ਹੋਵੈ ਮਨੁ ਖੋਜਿ ਸੁਣਾਏ ॥
गुरमुखि होवै मनु खोजि सुणाए ॥

गुरमुखः भूत्वा स्वमनः परीक्षते, परान् उपदिशति।

ਸਚੈ ਨਾਮਿ ਸਦਾ ਲਿਵ ਲਾਏ ॥
सचै नामि सदा लिव लाए ॥

सः सदा सदा सच्चिदानन्देन सह अनुकूलः अस्ति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਜੋ ਸਚੇ ਮਨਿ ਭਾਇਦਾ ॥੯॥
जो तिसु भावै सोई करसी जो सचे मनि भाइदा ॥९॥

ते सत्येश्वरस्य मनसा सह सङ्गतिं कुर्वन्ति। ||९||

ਜਾ ਤਿਸੁ ਭਾਵੈ ਸਤਿਗੁਰੂ ਮਿਲਾਏ ॥
जा तिसु भावै सतिगुरू मिलाए ॥

यथा स्वेच्छा रोचते तथा अस्मान् सच्चे गुरुणा सह संयोजयति।

ਜਾ ਤਿਸੁ ਭਾਵੈ ਤਾ ਮੰਨਿ ਵਸਾਏ ॥
जा तिसु भावै ता मंनि वसाए ॥

यथा तस्य इच्छां रोचते तथा सः मनसः अन्तः निवसितुं आगच्छति।

ਆਪਣੈ ਭਾਣੈ ਸਦਾ ਰੰਗਿ ਰਾਤਾ ਭਾਣੈ ਮੰਨਿ ਵਸਾਇਦਾ ॥੧੦॥
आपणै भाणै सदा रंगि राता भाणै मंनि वसाइदा ॥१०॥

यथा तस्य इच्छां रोचते तथा सः अस्मान् स्वप्रेमेण ओतप्रोतयति; यथा तस्य इच्छां रोचते, सः मनसि निवसितुं आगच्छति। ||१०||

ਮਨਹਠਿ ਕਰਮ ਕਰੇ ਸੋ ਛੀਜੈ ॥
मनहठि करम करे सो छीजै ॥

हठिचित्ता ये वर्तन्ते ते विनश्यन्ति।

ਬਹੁਤੇ ਭੇਖ ਕਰੇ ਨਹੀ ਭੀਜੈ ॥
बहुते भेख करे नही भीजै ॥

सर्वधर्मवस्त्रधारिणः भगवन्तं न प्रीणयन्ति ।

ਬਿਖਿਆ ਰਾਤੇ ਦੁਖੁ ਕਮਾਵਹਿ ਦੁਖੇ ਦੁਖਿ ਸਮਾਇਦਾ ॥੧੧॥
बिखिआ राते दुखु कमावहि दुखे दुखि समाइदा ॥११॥

भ्रष्टाचारेण वर्णिताः ते केवलं वेदनाम् अर्जयन्ति; ते वेदनायां मग्नाः भवन्ति। ||११||

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਸੁਖੁ ਕਮਾਏ ॥
गुरमुखि होवै सु सुखु कमाए ॥

गुरमुखः भवति शान्तिं अर्जयति।

ਮਰਣ ਜੀਵਣ ਕੀ ਸੋਝੀ ਪਾਏ ॥
मरण जीवण की सोझी पाए ॥

सः मृत्युं जन्म च अवगन्तुम् आगच्छति।

ਮਰਣੁ ਜੀਵਣੁ ਜੋ ਸਮ ਕਰਿ ਜਾਣੈ ਸੋ ਮੇਰੇ ਪ੍ਰਭ ਭਾਇਦਾ ॥੧੨॥
मरणु जीवणु जो सम करि जाणै सो मेरे प्रभ भाइदा ॥१२॥

मृत्युजन्मयोः समानरूपः, मम ईश्वरस्य प्रीतिकरः। ||१२||

ਗੁਰਮੁਖਿ ਮਰਹਿ ਸੁ ਹਹਿ ਪਰਵਾਣੁ ॥
गुरमुखि मरहि सु हहि परवाणु ॥

गुरमुखः मृतः सन् आदरितः अनुमोदितः च भवति।

ਆਵਣ ਜਾਣਾ ਸਬਦੁ ਪਛਾਣੁ ॥
आवण जाणा सबदु पछाणु ॥

सः अवगच्छति यत् आगमनं गमनञ्च ईश्वरस्य इच्छानुसारं भवति।

ਮਰੈ ਨ ਜੰਮੈ ਨਾ ਦੁਖੁ ਪਾਏ ਮਨ ਹੀ ਮਨਹਿ ਸਮਾਇਦਾ ॥੧੩॥
मरै न जंमै ना दुखु पाए मन ही मनहि समाइदा ॥१३॥

न म्रियते, पुनर्जन्म न भवति, न च दुःखं प्राप्नोति; तस्य मनः ईश्वरस्य मनसि विलीयते। ||१३||

ਸੇ ਵਡਭਾਗੀ ਜਿਨੀ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥
से वडभागी जिनी सतिगुरु पाइआ ॥

अतीव भाग्यशालिनः सन्ति ये सत्यगुरुं विन्दन्ति।

ਹਉਮੈ ਵਿਚਹੁ ਮੋਹੁ ਚੁਕਾਇਆ ॥
हउमै विचहु मोहु चुकाइआ ॥

अहङ्कारं आसक्तिं च अन्तःतः निर्मूलयन्ति।

ਮਨੁ ਨਿਰਮਲੁ ਫਿਰਿ ਮੈਲੁ ਨ ਲਾਗੈ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਇਦਾ ॥੧੪॥
मनु निरमलु फिरि मैलु न लागै दरि सचै सोभा पाइदा ॥१४॥

तेषां मनः निर्मलं न पुनः कदाचन मलैः । सत्यन्यायालयस्य द्वारे तेषां सम्मानः भवति। ||१४||

ਆਪੇ ਕਰੇ ਕਰਾਏ ਆਪੇ ॥
आपे करे कराए आपे ॥

सः एव करोति, सर्वान् कार्यं कर्तुं प्रेरयति च।

ਆਪੇ ਵੇਖੈ ਥਾਪਿ ਉਥਾਪੇ ॥
आपे वेखै थापि उथापे ॥

सः एव सर्वान् पश्यति; स्थापयति विस्थापयति च।

ਗੁਰਮੁਖਿ ਸੇਵਾ ਮੇਰੇ ਪ੍ਰਭ ਭਾਵੈ ਸਚੁ ਸੁਣਿ ਲੇਖੈ ਪਾਇਦਾ ॥੧੫॥
गुरमुखि सेवा मेरे प्रभ भावै सचु सुणि लेखै पाइदा ॥१५॥

गुरमुखस्य सेवा मम ईश्वरस्य प्रियं भवति; यः सत्यं शृणोति सः अनुमोदितः भवति। ||१५||

ਗੁਰਮੁਖਿ ਸਚੋ ਸਚੁ ਕਮਾਵੈ ॥
गुरमुखि सचो सचु कमावै ॥

गुरमुखः सत्यम् आचरति, केवलं सत्यमेव च।

ਗੁਰਮੁਖਿ ਨਿਰਮਲੁ ਮੈਲੁ ਨ ਲਾਵੈ ॥
गुरमुखि निरमलु मैलु न लावै ॥

गुरमुखः निर्मलः अस्ति; न कश्चित् मलः तस्मै सङ्गच्छते।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਵੀਚਾਰੀ ਨਾਮੇ ਨਾਮਿ ਸਮਾਇਦਾ ॥੧੬॥੧॥੧੫॥
नानक नामि रते वीचारी नामे नामि समाइदा ॥१६॥१॥१५॥

नामचिन्तकाः ते नानक तेन ओतप्रोताः। ते नाम भगवतः नामे विलीनाः भवन्ति। ||१६||१||१५||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਆਪੇ ਸ੍ਰਿਸਟਿ ਹੁਕਮਿ ਸਭ ਸਾਜੀ ॥
आपे स्रिसटि हुकमि सभ साजी ॥

सः एव ब्रह्माण्डस्य स्वरूपं कृतवान्, स्वस्य आज्ञायाः हुकमस्य माध्यमेन।

ਆਪੇ ਥਾਪਿ ਉਥਾਪਿ ਨਿਵਾਜੀ ॥
आपे थापि उथापि निवाजी ॥

स्वयं स्थापयति विस्थापयति च प्रसादेन अलङ्कारयति।

ਆਪੇ ਨਿਆਉ ਕਰੇ ਸਭੁ ਸਾਚਾ ਸਾਚੇ ਸਾਚਿ ਮਿਲਾਇਦਾ ॥੧॥
आपे निआउ करे सभु साचा साचे साचि मिलाइदा ॥१॥

सच्चिदानन्दः एव सर्वान् न्यायान् प्रशासति; सत्यद्वारा वयं सच्चे भगवते विलीनाः भवेम। ||१||

ਕਾਇਆ ਕੋਟੁ ਹੈ ਆਕਾਰਾ ॥
काइआ कोटु है आकारा ॥

शरीरं दुर्गरूपं गृह्णाति।

ਮਾਇਆ ਮੋਹੁ ਪਸਰਿਆ ਪਾਸਾਰਾ ॥
माइआ मोहु पसरिआ पासारा ॥

माया प्रति भावनात्मकः आसक्तिः तस्य सम्पूर्णे विस्तारे विस्तारिता अस्ति ।

ਬਿਨੁ ਸਬਦੈ ਭਸਮੈ ਕੀ ਢੇਰੀ ਖੇਹੂ ਖੇਹ ਰਲਾਇਦਾ ॥੨॥
बिनु सबदै भसमै की ढेरी खेहू खेह रलाइदा ॥२॥

शाबादवचनं विना शरीरं भस्मराशिरूपेण न्यूनीकरोति; अन्ते रजः रजः सह मिश्रयति । ||२||

ਕਾਇਆ ਕੰਚਨ ਕੋਟੁ ਅਪਾਰਾ ॥
काइआ कंचन कोटु अपारा ॥

शरीरम् अनन्तं सुवर्णदुर्गम्;

ਜਿਸੁ ਵਿਚਿ ਰਵਿਆ ਸਬਦੁ ਅਪਾਰਾ ॥
जिसु विचि रविआ सबदु अपारा ॥

शाबादस्य अनन्तवचनेन व्याप्तम् अस्ति।

ਗੁਰਮੁਖਿ ਗਾਵੈ ਸਦਾ ਗੁਣ ਸਾਚੇ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇਦਾ ॥੩॥
गुरमुखि गावै सदा गुण साचे मिलि प्रीतम सुखु पाइदा ॥३॥

गुरमुखः सदा भगवतः गौरवपूर्णस्तुतिं गायति; प्रियं मिलित्वा सः शान्तिं प्राप्नोति। ||३||

ਕਾਇਆ ਹਰਿ ਮੰਦਰੁ ਹਰਿ ਆਪਿ ਸਵਾਰੇ ॥
काइआ हरि मंदरु हरि आपि सवारे ॥

शरीरं भगवतः मन्दिरम्; भगवान् एव तस्य अलङ्कारं करोति।

ਤਿਸੁ ਵਿਚਿ ਹਰਿ ਜੀਉ ਵਸੈ ਮੁਰਾਰੇ ॥
तिसु विचि हरि जीउ वसै मुरारे ॥

तस्यान्तर्गतं प्रियेश्वरः वसति।

ਗੁਰ ਕੈ ਸਬਦਿ ਵਣਜਨਿ ਵਾਪਾਰੀ ਨਦਰੀ ਆਪਿ ਮਿਲਾਇਦਾ ॥੪॥
गुर कै सबदि वणजनि वापारी नदरी आपि मिलाइदा ॥४॥

गुरुशब्दवचनद्वारा वणिजाः व्यापारं कुर्वन्ति, स्वप्रसादेन च भगवता तान् स्वेन सह विलीयते। ||४||

ਸੋ ਸੂਚਾ ਜਿ ਕਰੋਧੁ ਨਿਵਾਰੇ ॥
सो सूचा जि करोधु निवारे ॥

स एव शुद्धः, यः क्रोधं निर्मूलयति।

ਸਬਦੇ ਬੂਝੈ ਆਪੁ ਸਵਾਰੇ ॥
सबदे बूझै आपु सवारे ॥

सः शब्दं साक्षात्करोति, स्वस्य सुधारं च करोति।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਕਰਤਾ ਆਪੇ ਮੰਨਿ ਵਸਾਇਦਾ ॥੫॥
आपे करे कराए करता आपे मंनि वसाइदा ॥५॥

प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वयं मनसि तिष्ठति। ||५||

ਨਿਰਮਲ ਭਗਤਿ ਹੈ ਨਿਰਾਲੀ ॥
निरमल भगति है निराली ॥

शुद्धा अद्वितीया भक्तिपूजा।

ਮਨੁ ਤਨੁ ਧੋਵਹਿ ਸਬਦਿ ਵੀਚਾਰੀ ॥
मनु तनु धोवहि सबदि वीचारी ॥

मनः शरीरं च प्रक्षालितं शाबादं चिन्तयन्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430