गुरमुखः भवति सः अवगच्छति।
अहङ्कारं माया संशयं च विमुञ्चति |
सः गुरुस्य उदात्तं, उच्चैः सीढीं आरुह्य, भगवतः सत्यद्वारे भगवतः गौरवपूर्णं स्तुतिं गायति। ||७||
गुरमुखः सत्यं संयमम् आचरति, उत्कृष्टतां च करोति।
गुरमुखः मोक्षद्वारं प्राप्नोति।
प्रेम्णः भक्तिद्वारा सः भगवतः प्रेम्णा ओतप्रोतः सदा तिष्ठति; आत्मदम्भं निर्मूलयन् भगवति विलीयते। ||८||
गुरमुखः भूत्वा स्वमनः परीक्षते, परान् उपदिशति।
सः सदा सदा सच्चिदानन्देन सह अनुकूलः अस्ति।
ते सत्येश्वरस्य मनसा सह सङ्गतिं कुर्वन्ति। ||९||
यथा स्वेच्छा रोचते तथा अस्मान् सच्चे गुरुणा सह संयोजयति।
यथा तस्य इच्छां रोचते तथा सः मनसः अन्तः निवसितुं आगच्छति।
यथा तस्य इच्छां रोचते तथा सः अस्मान् स्वप्रेमेण ओतप्रोतयति; यथा तस्य इच्छां रोचते, सः मनसि निवसितुं आगच्छति। ||१०||
हठिचित्ता ये वर्तन्ते ते विनश्यन्ति।
सर्वधर्मवस्त्रधारिणः भगवन्तं न प्रीणयन्ति ।
भ्रष्टाचारेण वर्णिताः ते केवलं वेदनाम् अर्जयन्ति; ते वेदनायां मग्नाः भवन्ति। ||११||
गुरमुखः भवति शान्तिं अर्जयति।
सः मृत्युं जन्म च अवगन्तुम् आगच्छति।
मृत्युजन्मयोः समानरूपः, मम ईश्वरस्य प्रीतिकरः। ||१२||
गुरमुखः मृतः सन् आदरितः अनुमोदितः च भवति।
सः अवगच्छति यत् आगमनं गमनञ्च ईश्वरस्य इच्छानुसारं भवति।
न म्रियते, पुनर्जन्म न भवति, न च दुःखं प्राप्नोति; तस्य मनः ईश्वरस्य मनसि विलीयते। ||१३||
अतीव भाग्यशालिनः सन्ति ये सत्यगुरुं विन्दन्ति।
अहङ्कारं आसक्तिं च अन्तःतः निर्मूलयन्ति।
तेषां मनः निर्मलं न पुनः कदाचन मलैः । सत्यन्यायालयस्य द्वारे तेषां सम्मानः भवति। ||१४||
सः एव करोति, सर्वान् कार्यं कर्तुं प्रेरयति च।
सः एव सर्वान् पश्यति; स्थापयति विस्थापयति च।
गुरमुखस्य सेवा मम ईश्वरस्य प्रियं भवति; यः सत्यं शृणोति सः अनुमोदितः भवति। ||१५||
गुरमुखः सत्यम् आचरति, केवलं सत्यमेव च।
गुरमुखः निर्मलः अस्ति; न कश्चित् मलः तस्मै सङ्गच्छते।
नामचिन्तकाः ते नानक तेन ओतप्रोताः। ते नाम भगवतः नामे विलीनाः भवन्ति। ||१६||१||१५||
मारू, तृतीय मेहलः १.
सः एव ब्रह्माण्डस्य स्वरूपं कृतवान्, स्वस्य आज्ञायाः हुकमस्य माध्यमेन।
स्वयं स्थापयति विस्थापयति च प्रसादेन अलङ्कारयति।
सच्चिदानन्दः एव सर्वान् न्यायान् प्रशासति; सत्यद्वारा वयं सच्चे भगवते विलीनाः भवेम। ||१||
शरीरं दुर्गरूपं गृह्णाति।
माया प्रति भावनात्मकः आसक्तिः तस्य सम्पूर्णे विस्तारे विस्तारिता अस्ति ।
शाबादवचनं विना शरीरं भस्मराशिरूपेण न्यूनीकरोति; अन्ते रजः रजः सह मिश्रयति । ||२||
शरीरम् अनन्तं सुवर्णदुर्गम्;
शाबादस्य अनन्तवचनेन व्याप्तम् अस्ति।
गुरमुखः सदा भगवतः गौरवपूर्णस्तुतिं गायति; प्रियं मिलित्वा सः शान्तिं प्राप्नोति। ||३||
शरीरं भगवतः मन्दिरम्; भगवान् एव तस्य अलङ्कारं करोति।
तस्यान्तर्गतं प्रियेश्वरः वसति।
गुरुशब्दवचनद्वारा वणिजाः व्यापारं कुर्वन्ति, स्वप्रसादेन च भगवता तान् स्वेन सह विलीयते। ||४||
स एव शुद्धः, यः क्रोधं निर्मूलयति।
सः शब्दं साक्षात्करोति, स्वस्य सुधारं च करोति।
प्रजापतिः एव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वयं मनसि तिष्ठति। ||५||
शुद्धा अद्वितीया भक्तिपूजा।
मनः शरीरं च प्रक्षालितं शाबादं चिन्तयन्।