पौरी : १.
भवतः न रूपं न आकारः, न सामाजिकवर्गः न जातिः।
एते मनुष्याः भवन्तं दूरम् इति मन्यन्ते; किन्तु त्वं सर्वथा स्पष्टतया स्पष्टः असि।
रमन्ते हृदि न कश्चित् मलः त्वयि लसति ।
त्वं आनन्दमयः अनन्तश्च प्राइमल भगवान् ईश्वरः असि; तव ज्योतिः सर्वव्यापी अस्ति।
सर्वेषु दिव्येषु त्वं परमं दिव्यः प्रजापति-शिल्पी, सर्वेषां कायाकल्पकर्त्ता।
कथं मम एकजिह्वा त्वां पूजयेत् पूजयेत् च । त्वं नित्यमक्षरोऽनन्तेश्वरेश्वरः |
यस्य त्वं स्वयं सच्चे गुरुणा सह संयोजसि - तस्य सर्वाणि जननानि त्राता:।
तव भृत्याः सर्वे त्वां सेवन्ते; नानकः तव द्वारे विनयशीलः सेवकः अस्ति। ||५||
दखनय, पंचम मेहलः १.
स तृणकुटीं निर्मास्यति, तस्मिन् मूढः अग्निम् प्रज्वालयति।
येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं भवति, ते एव स्वामिना आश्रयं प्राप्नुवन्ति। ||१||
पञ्चमः मेहलः १.
कुक्कुटं पिष्ट्वा पच्य पुरतः स्थापयति नानक ।
परन्तु स्वस्य सत्यगुरुं विना उपविश्य स्वस्य भोजनस्य आशीर्वादं प्रतीक्षते। ||२||
पञ्चमः मेहलः १.
नानक रोटिकां पक्त्वा थालीयां स्थापयन्ति ।
ये गुरुं पालयन्ति, ते खादन्ति, सर्वथा तृप्ताः च भवन्ति। ||३||
पौरी : १.
त्वया एतत् नाटकं लोके मञ्चितं, अहङ्कारं च सर्वभूतेषु प्रविष्टम् ।
एकस्मिन् देहस्य मन्दिरे पञ्च चोराः सन्ति, ये नित्यं दुराचारं कुर्वन्ति।
दश वधूः, इन्द्रियाः सृष्टाः, एकः पतिः, आत्मनः; दश रसेषु रसेषु च निमग्नाः भवन्ति।
एषा माया तान् मोहयति, लोभयति च; ते नित्यं संशयेन भ्रमन्ति।
त्वया पक्षद्वयं आत्मा द्रव्यं शिवं शक्तिं च सृष्टम् |
द्रव्यं आत्मानं नष्टं करोति; एतत् भगवतः प्रियम् अस्ति।
भवता अन्तः आत्मानं निहितं, यत् सत्संगतेन सह विलयं जनयति, सच्चिदानन्दसङ्घः।
बुदबुदान्तर्गतं त्वया निर्मितं बुदबुदां पुनः जले विलीयते । ||६||
दखनय, पंचम मेहलः १.
अग्रे पश्यतु; मुखं पृष्ठतः मा भ्रमतु।
अस्मिन् समये सफलो भव नानक पुनर्जन्म न भविष्यसि । ||१||
पञ्चमः मेहलः १.
मम प्रसन्नः मित्रः सर्वेषां मित्रम् उच्यते।
सर्वे तं स्वकीयं मन्यन्ते; सः कदापि कस्यचित् हृदयं न भङ्क्ते। ||२||
पञ्चमः मेहलः १.
गुप्तरत्नं लब्धम्; मम ललाटे आविर्भूतम् अस्ति।
सुन्दरं च उच्छ्रितं च तत् स्थानं नानक यत्र त्वं वससि प्रियेश्वर | ||३||
पौरी : १.
यदा त्वं मम पक्षे भवसि तदा किं चिन्ता मया ।
त्वया सर्वं मयि न्यस्तं, यदा अहं तव दासः अभवम् ।
मम धनमक्षयम्, कियत् अपि व्ययम्, उपभोगं च करोमि ।
८४ लक्षं भूतजातयः सर्वे मम सेवायै कार्यं कुर्वन्ति ।
एते सर्वे शत्रवः मम मित्राणि न कश्चित् मां व्याधिं कामयति ।
न कश्चित् मां गणयति, यतः ईश्वरः मम क्षमाकर्ता अस्ति।
अहं आनन्दी अभवम्, अहं च शान्तिं प्राप्तवान्, गुरुं जगत्पतिं मिलित्वा।
सर्वं मम कार्याणि निराकृतानि, यतः त्वं मयि प्रसन्नः असि । ||७||
दखनय, पंचम मेहलः १.
अहं त्वां द्रष्टुं उत्सुकः अस्मि भगवन्; तव मुखं कीदृशं दृश्यते ?
परिभ्रमन् त्वां दृष्ट्वा सान्त्वितं सान्त्वनं च । ||१||