श्री गुरु ग्रन्थ साहिबः

पुटः - 1096


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਰੂਪੁ ਨ ਰੇਖਿਆ ਜਾਤਿ ਤੂ ਵਰਨਾ ਬਾਹਰਾ ॥
तुधु रूपु न रेखिआ जाति तू वरना बाहरा ॥

भवतः न रूपं न आकारः, न सामाजिकवर्गः न जातिः।

ਏ ਮਾਣਸ ਜਾਣਹਿ ਦੂਰਿ ਤੂ ਵਰਤਹਿ ਜਾਹਰਾ ॥
ए माणस जाणहि दूरि तू वरतहि जाहरा ॥

एते मनुष्याः भवन्तं दूरम् इति मन्यन्ते; किन्तु त्वं सर्वथा स्पष्टतया स्पष्टः असि।

ਤੂ ਸਭਿ ਘਟ ਭੋਗਹਿ ਆਪਿ ਤੁਧੁ ਲੇਪੁ ਨ ਲਾਹਰਾ ॥
तू सभि घट भोगहि आपि तुधु लेपु न लाहरा ॥

रमन्ते हृदि न कश्चित् मलः त्वयि लसति ।

ਤੂ ਪੁਰਖੁ ਅਨੰਦੀ ਅਨੰਤ ਸਭ ਜੋਤਿ ਸਮਾਹਰਾ ॥
तू पुरखु अनंदी अनंत सभ जोति समाहरा ॥

त्वं आनन्दमयः अनन्तश्च प्राइमल भगवान् ईश्वरः असि; तव ज्योतिः सर्वव्यापी अस्ति।

ਤੂ ਸਭ ਦੇਵਾ ਮਹਿ ਦੇਵ ਬਿਧਾਤੇ ਨਰਹਰਾ ॥
तू सभ देवा महि देव बिधाते नरहरा ॥

सर्वेषु दिव्येषु त्वं परमं दिव्यः प्रजापति-शिल्पी, सर्वेषां कायाकल्पकर्त्ता।

ਕਿਆ ਆਰਾਧੇ ਜਿਹਵਾ ਇਕ ਤੂ ਅਬਿਨਾਸੀ ਅਪਰਪਰਾ ॥
किआ आराधे जिहवा इक तू अबिनासी अपरपरा ॥

कथं मम एकजिह्वा त्वां पूजयेत् पूजयेत् च । त्वं नित्यमक्षरोऽनन्तेश्वरेश्वरः |

ਜਿਸੁ ਮੇਲਹਿ ਸਤਿਗੁਰੁ ਆਪਿ ਤਿਸ ਕੇ ਸਭਿ ਕੁਲ ਤਰਾ ॥
जिसु मेलहि सतिगुरु आपि तिस के सभि कुल तरा ॥

यस्य त्वं स्वयं सच्चे गुरुणा सह संयोजसि - तस्य सर्वाणि जननानि त्राता:।

ਸੇਵਕ ਸਭਿ ਕਰਦੇ ਸੇਵ ਦਰਿ ਨਾਨਕੁ ਜਨੁ ਤੇਰਾ ॥੫॥
सेवक सभि करदे सेव दरि नानकु जनु तेरा ॥५॥

तव भृत्याः सर्वे त्वां सेवन्ते; नानकः तव द्वारे विनयशीलः सेवकः अस्ति। ||५||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਗਹਡੜੜਾ ਤ੍ਰਿਣਿ ਛਾਇਆ ਗਾਫਲ ਜਲਿਓਹੁ ਭਾਹਿ ॥
गहडड़ड़ा त्रिणि छाइआ गाफल जलिओहु भाहि ॥

स तृणकुटीं निर्मास्यति, तस्मिन् मूढः अग्निम् प्रज्वालयति।

ਜਿਨਾ ਭਾਗ ਮਥਾਹੜੈ ਤਿਨ ਉਸਤਾਦ ਪਨਾਹਿ ॥੧॥
जिना भाग मथाहड़ै तिन उसताद पनाहि ॥१॥

येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं भवति, ते एव स्वामिना आश्रयं प्राप्नुवन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਪੀਠਾ ਪਕਾ ਸਾਜਿਆ ਧਰਿਆ ਆਣਿ ਮਉਜੂਦੁ ॥
नानक पीठा पका साजिआ धरिआ आणि मउजूदु ॥

कुक्कुटं पिष्ट्वा पच्य पुरतः स्थापयति नानक ।

ਬਾਝਹੁ ਸਤਿਗੁਰ ਆਪਣੇ ਬੈਠਾ ਝਾਕੁ ਦਰੂਦ ॥੨॥
बाझहु सतिगुर आपणे बैठा झाकु दरूद ॥२॥

परन्तु स्वस्य सत्यगुरुं विना उपविश्य स्वस्य भोजनस्य आशीर्वादं प्रतीक्षते। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਭੁਸਰੀਆ ਪਕਾਈਆ ਪਾਈਆ ਥਾਲੈ ਮਾਹਿ ॥
नानक भुसरीआ पकाईआ पाईआ थालै माहि ॥

नानक रोटिकां पक्त्वा थालीयां स्थापयन्ति ।

ਜਿਨੀ ਗੁਰੂ ਮਨਾਇਆ ਰਜਿ ਰਜਿ ਸੇਈ ਖਾਹਿ ॥੩॥
जिनी गुरू मनाइआ रजि रजि सेई खाहि ॥३॥

ये गुरुं पालयन्ति, ते खादन्ति, सर्वथा तृप्ताः च भवन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਜਗ ਮਹਿ ਖੇਲੁ ਰਚਾਇਆ ਵਿਚਿ ਹਉਮੈ ਪਾਈਆ ॥
तुधु जग महि खेलु रचाइआ विचि हउमै पाईआ ॥

त्वया एतत् नाटकं लोके मञ्चितं, अहङ्कारं च सर्वभूतेषु प्रविष्टम् ।

ਏਕੁ ਮੰਦਰੁ ਪੰਚ ਚੋਰ ਹਹਿ ਨਿਤ ਕਰਹਿ ਬੁਰਿਆਈਆ ॥
एकु मंदरु पंच चोर हहि नित करहि बुरिआईआ ॥

एकस्मिन् देहस्य मन्दिरे पञ्च चोराः सन्ति, ये नित्यं दुराचारं कुर्वन्ति।

ਦਸ ਨਾਰੀ ਇਕੁ ਪੁਰਖੁ ਕਰਿ ਦਸੇ ਸਾਦਿ ਲੁੋਭਾਈਆ ॥
दस नारी इकु पुरखु करि दसे सादि लुोभाईआ ॥

दश वधूः, इन्द्रियाः सृष्टाः, एकः पतिः, आत्मनः; दश रसेषु रसेषु च निमग्नाः भवन्ति।

ਏਨਿ ਮਾਇਆ ਮੋਹਣੀ ਮੋਹੀਆ ਨਿਤ ਫਿਰਹਿ ਭਰਮਾਈਆ ॥
एनि माइआ मोहणी मोहीआ नित फिरहि भरमाईआ ॥

एषा माया तान् मोहयति, लोभयति च; ते नित्यं संशयेन भ्रमन्ति।

ਹਾਠਾ ਦੋਵੈ ਕੀਤੀਓ ਸਿਵ ਸਕਤਿ ਵਰਤਾਈਆ ॥
हाठा दोवै कीतीओ सिव सकति वरताईआ ॥

त्वया पक्षद्वयं आत्मा द्रव्यं शिवं शक्तिं च सृष्टम् |

ਸਿਵ ਅਗੈ ਸਕਤੀ ਹਾਰਿਆ ਏਵੈ ਹਰਿ ਭਾਈਆ ॥
सिव अगै सकती हारिआ एवै हरि भाईआ ॥

द्रव्यं आत्मानं नष्टं करोति; एतत् भगवतः प्रियम् अस्ति।

ਇਕਿ ਵਿਚਹੁ ਹੀ ਤੁਧੁ ਰਖਿਆ ਜੋ ਸਤਸੰਗਿ ਮਿਲਾਈਆ ॥
इकि विचहु ही तुधु रखिआ जो सतसंगि मिलाईआ ॥

भवता अन्तः आत्मानं निहितं, यत् सत्संगतेन सह विलयं जनयति, सच्चिदानन्दसङ्घः।

ਜਲ ਵਿਚਹੁ ਬਿੰਬੁ ਉਠਾਲਿਓ ਜਲ ਮਾਹਿ ਸਮਾਈਆ ॥੬॥
जल विचहु बिंबु उठालिओ जल माहि समाईआ ॥६॥

बुदबुदान्तर्गतं त्वया निर्मितं बुदबुदां पुनः जले विलीयते । ||६||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਆਗਾਹਾ ਕੂ ਤ੍ਰਾਘਿ ਪਿਛਾ ਫੇਰਿ ਨ ਮੁਹਡੜਾ ॥
आगाहा कू त्राघि पिछा फेरि न मुहडड़ा ॥

अग्रे पश्यतु; मुखं पृष्ठतः मा भ्रमतु।

ਨਾਨਕ ਸਿਝਿ ਇਵੇਹਾ ਵਾਰ ਬਹੁੜਿ ਨ ਹੋਵੀ ਜਨਮੜਾ ॥੧॥
नानक सिझि इवेहा वार बहुड़ि न होवी जनमड़ा ॥१॥

अस्मिन् समये सफलो भव नानक पुनर्जन्म न भविष्यसि । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਜਣੁ ਮੈਡਾ ਚਾਈਆ ਹਭ ਕਹੀ ਦਾ ਮਿਤੁ ॥
सजणु मैडा चाईआ हभ कही दा मितु ॥

मम प्रसन्नः मित्रः सर्वेषां मित्रम् उच्यते।

ਹਭੇ ਜਾਣਨਿ ਆਪਣਾ ਕਹੀ ਨ ਠਾਹੇ ਚਿਤੁ ॥੨॥
हभे जाणनि आपणा कही न ठाहे चितु ॥२॥

सर्वे तं स्वकीयं मन्यन्ते; सः कदापि कस्यचित् हृदयं न भङ्क्ते। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਗੁਝੜਾ ਲਧਮੁ ਲਾਲੁ ਮਥੈ ਹੀ ਪਰਗਟੁ ਥਿਆ ॥
गुझड़ा लधमु लालु मथै ही परगटु थिआ ॥

गुप्तरत्नं लब्धम्; मम ललाटे आविर्भूतम् अस्ति।

ਸੋਈ ਸੁਹਾਵਾ ਥਾਨੁ ਜਿਥੈ ਪਿਰੀਏ ਨਾਨਕ ਜੀ ਤੂ ਵੁਠਿਆ ॥੩॥
सोई सुहावा थानु जिथै पिरीए नानक जी तू वुठिआ ॥३॥

सुन्दरं च उच्छ्रितं च तत् स्थानं नानक यत्र त्वं वससि प्रियेश्वर | ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਾ ਤੂ ਮੇਰੈ ਵਲਿ ਹੈ ਤਾ ਕਿਆ ਮੁਹਛੰਦਾ ॥
जा तू मेरै वलि है ता किआ मुहछंदा ॥

यदा त्वं मम पक्षे भवसि तदा किं चिन्ता मया ।

ਤੁਧੁ ਸਭੁ ਕਿਛੁ ਮੈਨੋ ਸਉਪਿਆ ਜਾ ਤੇਰਾ ਬੰਦਾ ॥
तुधु सभु किछु मैनो सउपिआ जा तेरा बंदा ॥

त्वया सर्वं मयि न्यस्तं, यदा अहं तव दासः अभवम् ।

ਲਖਮੀ ਤੋਟਿ ਨ ਆਵਈ ਖਾਇ ਖਰਚਿ ਰਹੰਦਾ ॥
लखमी तोटि न आवई खाइ खरचि रहंदा ॥

मम धनमक्षयम्, कियत् अपि व्ययम्, उपभोगं च करोमि ।

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਸਭ ਸੇਵ ਕਰੰਦਾ ॥
लख चउरासीह मेदनी सभ सेव करंदा ॥

८४ लक्षं भूतजातयः सर्वे मम सेवायै कार्यं कुर्वन्ति ।

ਏਹ ਵੈਰੀ ਮਿਤ੍ਰ ਸਭਿ ਕੀਤਿਆ ਨਹ ਮੰਗਹਿ ਮੰਦਾ ॥
एह वैरी मित्र सभि कीतिआ नह मंगहि मंदा ॥

एते सर्वे शत्रवः मम मित्राणि न कश्चित् मां व्याधिं कामयति ।

ਲੇਖਾ ਕੋਇ ਨ ਪੁਛਈ ਜਾ ਹਰਿ ਬਖਸੰਦਾ ॥
लेखा कोइ न पुछई जा हरि बखसंदा ॥

न कश्चित् मां गणयति, यतः ईश्वरः मम क्षमाकर्ता अस्ति।

ਅਨੰਦੁ ਭਇਆ ਸੁਖੁ ਪਾਇਆ ਮਿਲਿ ਗੁਰ ਗੋਵਿੰਦਾ ॥
अनंदु भइआ सुखु पाइआ मिलि गुर गोविंदा ॥

अहं आनन्दी अभवम्, अहं च शान्तिं प्राप्तवान्, गुरुं जगत्पतिं मिलित्वा।

ਸਭੇ ਕਾਜ ਸਵਾਰਿਐ ਜਾ ਤੁਧੁ ਭਾਵੰਦਾ ॥੭॥
सभे काज सवारिऐ जा तुधु भावंदा ॥७॥

सर्वं मम कार्याणि निराकृतानि, यतः त्वं मयि प्रसन्नः असि । ||७||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਡੇਖਣ ਕੂ ਮੁਸਤਾਕੁ ਮੁਖੁ ਕਿਜੇਹਾ ਤਉ ਧਣੀ ॥
डेखण कू मुसताकु मुखु किजेहा तउ धणी ॥

अहं त्वां द्रष्टुं उत्सुकः अस्मि भगवन्; तव मुखं कीदृशं दृश्यते ?

ਫਿਰਦਾ ਕਿਤੈ ਹਾਲਿ ਜਾ ਡਿਠਮੁ ਤਾ ਮਨੁ ਧ੍ਰਾਪਿਆ ॥੧॥
फिरदा कितै हालि जा डिठमु ता मनु ध्रापिआ ॥१॥

परिभ्रमन् त्वां दृष्ट्वा सान्त्वितं सान्त्वनं च । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430