एषा सा नागः तेन निर्मिता अस्ति।
तस्याः स्वयमेव का शक्तिः दुर्बलता वा अस्ति ? ||४||
यदि सा मर्त्येन सह तिष्ठति तर्हि तस्य आत्मा तस्य शरीरे तिष्ठति।
गुरुप्रसादेन कबीरः सहजतया पारितः अस्ति। ||५||६||१९||
आसा : १.
किमर्थं श्वः कृते सिमरी-ग्रन्थान् पठितुं कष्टं कर्तव्यम् ?
अविश्वासिनः निन्दनीयं भगवतः स्तुतिं गायितुं किमर्थं कष्टं करणीयम्? ||१||
भगवान् नाम राम राम राम में लीन रहना।
अविश्वासनिन्दकं प्रति तत् वक्तुं मा कष्टं कुरु, भूलतः अपि। ||१||विराम||
वायवे कर्पूरं किमर्थं समर्पयेत् ?
किमर्थं नागस्य दुग्धं पिबितुं दीयते ? ||२||
सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् विवेकपूर्णबोधः प्राप्यते।
दार्शनिकशिलां स्पृशति स लोहं सुवर्णं भवति। ||३||
श्वः अविश्वासः निन्दकः सर्वं करोति यथा भगवान् करोति।
आदौ एव कर्माणि पूर्वनिर्धारितानि करोति। ||४||
अम्ब्रोसियल अमृतं गृहीत्वा तेन नीमवृक्षस्य सिञ्चनं करोति चेत् ।
अद्यापि तस्य स्वाभाविकगुणाः न परिवर्तन्ते इति कबीरः वदति। ||५||७||२०||
आसा : १.
श्रीलङ्कासदृशं दुर्गं, तस्य परितः खातरूपेण समुद्रः
- तस्य रावणगृहस्य विषये कोऽपि वार्ता नास्ति। ||१||
किं याचयामि ? न किमपि स्थायित्वं भवति।
पश्यामि चक्षुषा यत् जगत् व्यतीतम् | ||१||विराम||
पुत्रसहस्राणि पौत्रसहस्राणि च |
- किन्तु तस्मिन् रावणगृहे दीपाः, विटाः च निष्क्रान्ताः। ||२||
चन्द्रसूर्यौ तस्य भोजनं पचन् ।
अग्निना तस्य वस्त्राणि प्रक्षालितानि। ||३||
गुरुनिर्देशानुसारं यस्य मनः भगवतः नाम्ना पूरितम्,
स्थायित्वं भवति, न च कुत्रापि गच्छति। ||४||
कथयति कबीरः शृणुत जनाः :
भगवन्नामं विना कोऽपि मुक्तः न भवति। ||५||८||२१||
आसा : १.
प्रथमं पुत्रः जातः, ततः मातरः ।
गुरुः शिष्यस्य चरणयोः पतति। ||१||
एतत् अद्भुतं शृणुत हे दैवभ्रातरः!
अहं सिंहं गवां चरन्तं दृष्टवान्। ||१||विराम||
जलस्य मत्स्यः वृक्षे प्रसवति।
अहं एकं बिडालं श्वापदं वहन्तं दृष्टवान्। ||२||
शाखाः अधः सन्ति, मूलानि च उपरि सन्ति।
तस्य वृक्षस्य कूपः फलानि पुष्पाणि च ददाति । ||३||
अश्वमारुह्य महिषः तं चरितुं बहिः नयति ।
वृषभः दूरम् अस्ति, तस्य भारः गृहम् आगतः। ||४||
कबीरः कथयति यः एतत् स्तोत्रं बोधयति ।
तथा भगवतः नाम जपति, सर्वं अवगन्तुं आगच्छति। ||५||९||२२||
२२ चौ-पाधाय च पञ्च-पाधाय च
Aasaa Of Kabeer Jee, ८ त्रि-पाधाय, ७ धो-ठुकाय, १ इक-तुका: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शुक्राद् शरीरं सृष्ट्वा अग्निकुण्डे रक्षितवान् ।
दशमासान् त्वां मातुः गर्भे रक्षति स्म, ततः परं त्वां मायासक्तं जातम् । ||१||
मर्त्य लोभसक्तं कस्मात् प्राणरत्नं नष्टम् ।
सत्कर्मबीजानि न रोपितानि भूमौ पूर्वजन्मनि । ||१||विराम||
शिशुतः एव त्वं वृद्धः असि । यत् भवितव्यम् आसीत्, तत् अभवत्।
मृत्योः दूतः आगत्य त्वां केशान् गृह्णाति तदा किमर्थं क्रन्दसि । ||२||
त्वं दीर्घायुः आशासे, मृत्युः तु भवतः निःश्वासं गणयति।