स्वात्मानं चिन्तयन् मनः जित्वा च दृष्टं यत् त्वदसदृशः अन्यः मित्रः नास्ति ।
यथा त्वं मां धारयसि तथा अहं जीवामि। त्वं शान्तिप्रीतिकर्दासि। यत् त्वं करोषि, तत् सम्भवति। ||३||
आशा इच्छा च उभौ अपि निष्कासितौ; गुणत्रयाणां तृष्णां त्यक्तवान् मया ।
गुरमुखः सन्तसङ्घस्य आश्रयं गृहीत्वा आनन्दस्य अवस्थां प्राप्नोति । ||४||
सर्वा प्रज्ञा ध्यानं च सर्वं जपं तपः च यस्य हृदयं अदृश्यमविवेकी भगवता पूर्णं भवति तस्य समीपम् आगच्छन्ति।
हे नानक, यस्य मनः भगवतः नाम्ना ओतप्रोतम्, सः गुरुशिक्षां विन्दति, सहजतया च सेवते। ||५||२२||
आसा, प्रथम मेहल, पंच-पाधय: १.
भवतः परिवारे आसक्तिः, सर्वकार्येषु भवतः आसक्तिः
- सर्वान् आसक्तिं परित्यजतु, ते सर्वे भ्रष्टाः सन्ति। ||१||
रागान् संशयान् च त्यागं भ्रातर ।
हृदयं शरीरं च अन्तः सत्यं नाम निवसन्तु। ||१||विराम||
सत्यनामस्य नवनिधिं यदा प्राप्यते ।
तस्य बालकाः न रोदन्ति, माता च न शोचति। ||२||
अस्मिन् आसक्ते जगत् मज्जति।
अल्पाः एव गुर्मुखाः तरन्ति ये पारं कुर्वन्ति। ||३||
अस्मिन् आसक्ते जनाः पुनर्जन्मं प्राप्नुवन्ति पुनः पुनः ।
भावानुरागसक्ताः ते मृत्युपुरं गच्छन्ति। ||४||
भवता गुरुशिक्षा प्राप्ता - अधुना ध्यानं तपस्यं च कुरुत।
यदि आसक्तिः न भग्नः तर्हि कोऽपि अनुमोदितः न भवति। ||५||
यदि तु प्रसादकटाक्षं प्रयच्छति तर्हि एषः आसक्तिः प्रयाति।
नानक तदा भगवति विलीनः तिष्ठति। ||६||२३||
आसा, प्रथम मेहल : १.
स्वयं करोति सर्वं सत्यमदृश्यमनन्तेश्वरम्।
अहं पापः, त्वं क्षमाकर्ता असि। ||१||
तव इच्छानुसारं सर्वं भवति।
हठबुद्ध्या वर्तते अन्ते विनश्यति । ||१||विराम||
स्वेच्छया मनमुखस्य बुद्धिः अनृते लीना भवति।
भगवतः ध्यानस्मरणं विना पापे दुःखं प्राप्नोति। ||२||
दुरात्म्यं त्याजस्व फलं लप्स्यसि ।
यो जायते, अज्ञेयगुह्येश्वरद्वारा आगच्छति। ||३||
एतादृशः मम मित्रं सहचरः च;
गुरुणा भगवता सह मिलित्वा भक्तिः मयि प्रत्यारोपिता आसीत्। ||४||
अन्येषु सर्वेषु व्यवहारेषु एकस्य हानिः भवति ।
भगवतः नाम नानकस्य मनः प्रियम् अस्ति। ||५||२४||
आसा, प्रथम मेहल, चौ-पढ़ाय: १.
ज्ञानं चिन्तय चिन्तय च परोपकारो भविष्यसि ।
यदा त्वं पञ्चरागान् जित्वा तदा तीर्थे तीर्थे निवसितुं आगमिष्यसि। ||१||
घण्टानां स्पन्दनं श्रोष्यसि, यदा मनः स्थिरं भवति।
अथ मृत्योः दूतः किं कुर्यात् परतः। ||१||विराम||
यदा आशां कामं च त्यजसि तदा सत्यं संन्यासी भवसि।
यदा योगी संयमं करोति तदा शरीरं भुङ्क्ते। ||२||
करुणाद्वारा नग्नः सन्यासी स्वस्य अन्तःकरणं चिन्तयति ।
सः स्वात्मानं हन्ति, परहत्यायाः स्थाने। ||३||
त्वमेव भगवन् एकोऽसि तु तावद्रूपाः ।
नानकः न जानाति तव अद्भुतानि नाटकानि। ||४||२५||
आसा, प्रथम मेहल : १.
न अहं एकेन पापेन कलङ्कितः अस्मि, यत् गुणेन शुद्धं प्रक्षालितुं शक्यते स्म।
मम पतिः प्रभुः जागरितः अस्ति, अहं तु मम जीवनस्य सम्पूर्णरात्रौ निद्रां करोमि। ||१||
एवं कथं भर्तुः प्रियो भवेयम् ॥
मम पतिः प्रभुः जागरितः तिष्ठति, अहं तु जीवनस्य सम्पूर्णरात्रौ निद्रां करोमि । ||१||विराम||