श्री गुरु ग्रन्थ साहिबः

पुटः - 356


ਆਪੁ ਬੀਚਾਰਿ ਮਾਰਿ ਮਨੁ ਦੇਖਿਆ ਤੁਮ ਸਾ ਮੀਤੁ ਨ ਅਵਰੁ ਕੋਈ ॥
आपु बीचारि मारि मनु देखिआ तुम सा मीतु न अवरु कोई ॥

स्वात्मानं चिन्तयन् मनः जित्वा च दृष्टं यत् त्वदसदृशः अन्यः मित्रः नास्ति ।

ਜਿਉ ਤੂੰ ਰਾਖਹਿ ਤਿਵ ਹੀ ਰਹਣਾ ਦੁਖੁ ਸੁਖੁ ਦੇਵਹਿ ਕਰਹਿ ਸੋਈ ॥੩॥
जिउ तूं राखहि तिव ही रहणा दुखु सुखु देवहि करहि सोई ॥३॥

यथा त्वं मां धारयसि तथा अहं जीवामि। त्वं शान्तिप्रीतिकर्दासि। यत् त्वं करोषि, तत् सम्भवति। ||३||

ਆਸਾ ਮਨਸਾ ਦੋਊ ਬਿਨਾਸਤ ਤ੍ਰਿਹੁ ਗੁਣ ਆਸ ਨਿਰਾਸ ਭਈ ॥
आसा मनसा दोऊ बिनासत त्रिहु गुण आस निरास भई ॥

आशा इच्छा च उभौ अपि निष्कासितौ; गुणत्रयाणां तृष्णां त्यक्तवान् मया ।

ਤੁਰੀਆਵਸਥਾ ਗੁਰਮੁਖਿ ਪਾਈਐ ਸੰਤ ਸਭਾ ਕੀ ਓਟ ਲਹੀ ॥੪॥
तुरीआवसथा गुरमुखि पाईऐ संत सभा की ओट लही ॥४॥

गुरमुखः सन्तसङ्घस्य आश्रयं गृहीत्वा आनन्दस्य अवस्थां प्राप्नोति । ||४||

ਗਿਆਨ ਧਿਆਨ ਸਗਲੇ ਸਭਿ ਜਪ ਤਪ ਜਿਸੁ ਹਰਿ ਹਿਰਦੈ ਅਲਖ ਅਭੇਵਾ ॥
गिआन धिआन सगले सभि जप तप जिसु हरि हिरदै अलख अभेवा ॥

सर्वा प्रज्ञा ध्यानं च सर्वं जपं तपः च यस्य हृदयं अदृश्यमविवेकी भगवता पूर्णं भवति तस्य समीपम् आगच्छन्ति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਮਨੁ ਰਾਤਾ ਗੁਰਮਤਿ ਪਾਏ ਸਹਜ ਸੇਵਾ ॥੫॥੨੨॥
नानक राम नामि मनु राता गुरमति पाए सहज सेवा ॥५॥२२॥

हे नानक, यस्य मनः भगवतः नाम्ना ओतप्रोतम्, सः गुरुशिक्षां विन्दति, सहजतया च सेवते। ||५||२२||

ਆਸਾ ਮਹਲਾ ੧ ਪੰਚਪਦੇ ॥
आसा महला १ पंचपदे ॥

आसा, प्रथम मेहल, पंच-पाधय: १.

ਮੋਹੁ ਕੁਟੰਬੁ ਮੋਹੁ ਸਭ ਕਾਰ ॥
मोहु कुटंबु मोहु सभ कार ॥

भवतः परिवारे आसक्तिः, सर्वकार्येषु भवतः आसक्तिः

ਮੋਹੁ ਤੁਮ ਤਜਹੁ ਸਗਲ ਵੇਕਾਰ ॥੧॥
मोहु तुम तजहु सगल वेकार ॥१॥

- सर्वान् आसक्तिं परित्यजतु, ते सर्वे भ्रष्टाः सन्ति। ||१||

ਮੋਹੁ ਅਰੁ ਭਰਮੁ ਤਜਹੁ ਤੁਮੑ ਬੀਰ ॥
मोहु अरु भरमु तजहु तुम बीर ॥

रागान् संशयान् च त्यागं भ्रातर ।

ਸਾਚੁ ਨਾਮੁ ਰਿਦੇ ਰਵੈ ਸਰੀਰ ॥੧॥ ਰਹਾਉ ॥
साचु नामु रिदे रवै सरीर ॥१॥ रहाउ ॥

हृदयं शरीरं च अन्तः सत्यं नाम निवसन्तु। ||१||विराम||

ਸਚੁ ਨਾਮੁ ਜਾ ਨਵ ਨਿਧਿ ਪਾਈ ॥
सचु नामु जा नव निधि पाई ॥

सत्यनामस्य नवनिधिं यदा प्राप्यते ।

ਰੋਵੈ ਪੂਤੁ ਨ ਕਲਪੈ ਮਾਈ ॥੨॥
रोवै पूतु न कलपै माई ॥२॥

तस्य बालकाः न रोदन्ति, माता च न शोचति। ||२||

ਏਤੁ ਮੋਹਿ ਡੂਬਾ ਸੰਸਾਰੁ ॥
एतु मोहि डूबा संसारु ॥

अस्मिन् आसक्ते जगत् मज्जति।

ਗੁਰਮੁਖਿ ਕੋਈ ਉਤਰੈ ਪਾਰਿ ॥੩॥
गुरमुखि कोई उतरै पारि ॥३॥

अल्पाः एव गुर्मुखाः तरन्ति ये पारं कुर्वन्ति। ||३||

ਏਤੁ ਮੋਹਿ ਫਿਰਿ ਜੂਨੀ ਪਾਹਿ ॥
एतु मोहि फिरि जूनी पाहि ॥

अस्मिन् आसक्ते जनाः पुनर्जन्मं प्राप्नुवन्ति पुनः पुनः ।

ਮੋਹੇ ਲਾਗਾ ਜਮ ਪੁਰਿ ਜਾਹਿ ॥੪॥
मोहे लागा जम पुरि जाहि ॥४॥

भावानुरागसक्ताः ते मृत्युपुरं गच्छन्ति। ||४||

ਗੁਰ ਦੀਖਿਆ ਲੇ ਜਪੁ ਤਪੁ ਕਮਾਹਿ ॥
गुर दीखिआ ले जपु तपु कमाहि ॥

भवता गुरुशिक्षा प्राप्ता - अधुना ध्यानं तपस्यं च कुरुत।

ਨਾ ਮੋਹੁ ਤੂਟੈ ਨਾ ਥਾਇ ਪਾਹਿ ॥੫॥
ना मोहु तूटै ना थाइ पाहि ॥५॥

यदि आसक्तिः न भग्नः तर्हि कोऽपि अनुमोदितः न भवति। ||५||

ਨਦਰਿ ਕਰੇ ਤਾ ਏਹੁ ਮੋਹੁ ਜਾਇ ॥
नदरि करे ता एहु मोहु जाइ ॥

यदि तु प्रसादकटाक्षं प्रयच्छति तर्हि एषः आसक्तिः प्रयाति।

ਨਾਨਕ ਹਰਿ ਸਿਉ ਰਹੈ ਸਮਾਇ ॥੬॥੨੩॥
नानक हरि सिउ रहै समाइ ॥६॥२३॥

नानक तदा भगवति विलीनः तिष्ठति। ||६||२३||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਆਪਿ ਕਰੇ ਸਚੁ ਅਲਖ ਅਪਾਰੁ ॥
आपि करे सचु अलख अपारु ॥

स्वयं करोति सर्वं सत्यमदृश्यमनन्तेश्वरम्।

ਹਉ ਪਾਪੀ ਤੂੰ ਬਖਸਣਹਾਰੁ ॥੧॥
हउ पापी तूं बखसणहारु ॥१॥

अहं पापः, त्वं क्षमाकर्ता असि। ||१||

ਤੇਰਾ ਭਾਣਾ ਸਭੁ ਕਿਛੁ ਹੋਵੈ ॥
तेरा भाणा सभु किछु होवै ॥

तव इच्छानुसारं सर्वं भवति।

ਮਨਹਠਿ ਕੀਚੈ ਅੰਤਿ ਵਿਗੋਵੈ ॥੧॥ ਰਹਾਉ ॥
मनहठि कीचै अंति विगोवै ॥१॥ रहाउ ॥

हठबुद्ध्या वर्तते अन्ते विनश्यति । ||१||विराम||

ਮਨਮੁਖ ਕੀ ਮਤਿ ਕੂੜਿ ਵਿਆਪੀ ॥
मनमुख की मति कूड़ि विआपी ॥

स्वेच्छया मनमुखस्य बुद्धिः अनृते लीना भवति।

ਬਿਨੁ ਹਰਿ ਸਿਮਰਣ ਪਾਪਿ ਸੰਤਾਪੀ ॥੨॥
बिनु हरि सिमरण पापि संतापी ॥२॥

भगवतः ध्यानस्मरणं विना पापे दुःखं प्राप्नोति। ||२||

ਦੁਰਮਤਿ ਤਿਆਗਿ ਲਾਹਾ ਕਿਛੁ ਲੇਵਹੁ ॥
दुरमति तिआगि लाहा किछु लेवहु ॥

दुरात्म्यं त्याजस्व फलं लप्स्यसि ।

ਜੋ ਉਪਜੈ ਸੋ ਅਲਖ ਅਭੇਵਹੁ ॥੩॥
जो उपजै सो अलख अभेवहु ॥३॥

यो जायते, अज्ञेयगुह्येश्वरद्वारा आगच्छति। ||३||

ਐਸਾ ਹਮਰਾ ਸਖਾ ਸਹਾਈ ॥
ऐसा हमरा सखा सहाई ॥

एतादृशः मम मित्रं सहचरः च;

ਗੁਰ ਹਰਿ ਮਿਲਿਆ ਭਗਤਿ ਦ੍ਰਿੜਾਈ ॥੪॥
गुर हरि मिलिआ भगति द्रिड़ाई ॥४॥

गुरुणा भगवता सह मिलित्वा भक्तिः मयि प्रत्यारोपिता आसीत्। ||४||

ਸਗਲਂੀ ਸਉਦਂੀ ਤੋਟਾ ਆਵੈ ॥
सगलीं सउदीं तोटा आवै ॥

अन्येषु सर्वेषु व्यवहारेषु एकस्य हानिः भवति ।

ਨਾਨਕ ਰਾਮ ਨਾਮੁ ਮਨਿ ਭਾਵੈ ॥੫॥੨੪॥
नानक राम नामु मनि भावै ॥५॥२४॥

भगवतः नाम नानकस्य मनः प्रियम् अस्ति। ||५||२४||

ਆਸਾ ਮਹਲਾ ੧ ਚਉਪਦੇ ॥
आसा महला १ चउपदे ॥

आसा, प्रथम मेहल, चौ-पढ़ाय: १.

ਵਿਦਿਆ ਵੀਚਾਰੀ ਤਾਂ ਪਰਉਪਕਾਰੀ ॥
विदिआ वीचारी तां परउपकारी ॥

ज्ञानं चिन्तय चिन्तय च परोपकारो भविष्यसि ।

ਜਾਂ ਪੰਚ ਰਾਸੀ ਤਾਂ ਤੀਰਥ ਵਾਸੀ ॥੧॥
जां पंच रासी तां तीरथ वासी ॥१॥

यदा त्वं पञ्चरागान् जित्वा तदा तीर्थे तीर्थे निवसितुं आगमिष्यसि। ||१||

ਘੁੰਘਰੂ ਵਾਜੈ ਜੇ ਮਨੁ ਲਾਗੈ ॥
घुंघरू वाजै जे मनु लागै ॥

घण्टानां स्पन्दनं श्रोष्यसि, यदा मनः स्थिरं भवति।

ਤਉ ਜਮੁ ਕਹਾ ਕਰੇ ਮੋ ਸਿਉ ਆਗੈ ॥੧॥ ਰਹਾਉ ॥
तउ जमु कहा करे मो सिउ आगै ॥१॥ रहाउ ॥

अथ मृत्योः दूतः किं कुर्यात् परतः। ||१||विराम||

ਆਸ ਨਿਰਾਸੀ ਤਉ ਸੰਨਿਆਸੀ ॥
आस निरासी तउ संनिआसी ॥

यदा आशां कामं च त्यजसि तदा सत्यं संन्यासी भवसि।

ਜਾਂ ਜਤੁ ਜੋਗੀ ਤਾਂ ਕਾਇਆ ਭੋਗੀ ॥੨॥
जां जतु जोगी तां काइआ भोगी ॥२॥

यदा योगी संयमं करोति तदा शरीरं भुङ्क्ते। ||२||

ਦਇਆ ਦਿਗੰਬਰੁ ਦੇਹ ਬੀਚਾਰੀ ॥
दइआ दिगंबरु देह बीचारी ॥

करुणाद्वारा नग्नः सन्यासी स्वस्य अन्तःकरणं चिन्तयति ।

ਆਪਿ ਮਰੈ ਅਵਰਾ ਨਹ ਮਾਰੀ ॥੩॥
आपि मरै अवरा नह मारी ॥३॥

सः स्वात्मानं हन्ति, परहत्यायाः स्थाने। ||३||

ਏਕੁ ਤੂ ਹੋਰਿ ਵੇਸ ਬਹੁਤੇਰੇ ॥
एकु तू होरि वेस बहुतेरे ॥

त्वमेव भगवन् एकोऽसि तु तावद्रूपाः ।

ਨਾਨਕੁ ਜਾਣੈ ਚੋਜ ਨ ਤੇਰੇ ॥੪॥੨੫॥
नानकु जाणै चोज न तेरे ॥४॥२५॥

नानकः न जानाति तव अद्भुतानि नाटकानि। ||४||२५||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਏਕ ਨ ਭਰੀਆ ਗੁਣ ਕਰਿ ਧੋਵਾ ॥
एक न भरीआ गुण करि धोवा ॥

न अहं एकेन पापेन कलङ्कितः अस्मि, यत् गुणेन शुद्धं प्रक्षालितुं शक्यते स्म।

ਮੇਰਾ ਸਹੁ ਜਾਗੈ ਹਉ ਨਿਸਿ ਭਰਿ ਸੋਵਾ ॥੧॥
मेरा सहु जागै हउ निसि भरि सोवा ॥१॥

मम पतिः प्रभुः जागरितः अस्ति, अहं तु मम जीवनस्य सम्पूर्णरात्रौ निद्रां करोमि। ||१||

ਇਉ ਕਿਉ ਕੰਤ ਪਿਆਰੀ ਹੋਵਾ ॥
इउ किउ कंत पिआरी होवा ॥

एवं कथं भर्तुः प्रियो भवेयम् ॥

ਸਹੁ ਜਾਗੈ ਹਉ ਨਿਸ ਭਰਿ ਸੋਵਾ ॥੧॥ ਰਹਾਉ ॥
सहु जागै हउ निस भरि सोवा ॥१॥ रहाउ ॥

मम पतिः प्रभुः जागरितः तिष्ठति, अहं तु जीवनस्य सम्पूर्णरात्रौ निद्रां करोमि । ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430