श्री गुरु ग्रन्थ साहिबः

पुटः - 46


ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਮਿਲਿ ਸਤਿਗੁਰ ਸਭੁ ਦੁਖੁ ਗਇਆ ਹਰਿ ਸੁਖੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
मिलि सतिगुर सभु दुखु गइआ हरि सुखु वसिआ मनि आइ ॥

सत्यगुरुं मिलित्वा मम सर्वाणि दुःखानि समाप्ताः, भगवतः शान्तिः मम मनसि निवसितुं आगता।

ਅੰਤਰਿ ਜੋਤਿ ਪ੍ਰਗਾਸੀਆ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਇ ॥
अंतरि जोति प्रगासीआ एकसु सिउ लिव लाइ ॥

दिव्यं प्रकाशं मम अन्तःकरणं प्रकाशयति, अहं प्रेम्णा एकस्मिन् लीनः अस्मि ।

ਮਿਲਿ ਸਾਧੂ ਮੁਖੁ ਊਜਲਾ ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇ ॥
मिलि साधू मुखु ऊजला पूरबि लिखिआ पाइ ॥

पवित्रसन्तेन सह मिलित्वा मम मुखं दीप्तम् अस्ति; मया पूर्वनिर्धारितं दैवं साक्षात्कृतम्।

ਗੁਣ ਗੋਵਿੰਦ ਨਿਤ ਗਾਵਣੇ ਨਿਰਮਲ ਸਾਚੈ ਨਾਇ ॥੧॥
गुण गोविंद नित गावणे निरमल साचै नाइ ॥१॥

विश्वेश्वरस्य महिमाः सततं गायामि । सत्यनामद्वारा अहं निर्मलः शुद्धः अभवम्। ||१||

ਮੇਰੇ ਮਨ ਗੁਰਸਬਦੀ ਸੁਖੁ ਹੋਇ ॥
मेरे मन गुरसबदी सुखु होइ ॥

हे मम मनसि गुरुशब्दवाचनेन शान्तिं प्राप्स्यसि।

ਗੁਰ ਪੂਰੇ ਕੀ ਚਾਕਰੀ ਬਿਰਥਾ ਜਾਇ ਨ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे की चाकरी बिरथा जाइ न कोइ ॥१॥ रहाउ ॥

सिद्धगुरुं कृते कार्यं कुर्वन् कोऽपि रिक्तहस्तः न गच्छति। ||१||विराम||

ਮਨ ਕੀਆ ਇਛਾਂ ਪੂਰੀਆ ਪਾਇਆ ਨਾਮੁ ਨਿਧਾਨੁ ॥
मन कीआ इछां पूरीआ पाइआ नामु निधानु ॥

मनसः कामाः सिद्धाः भवन्ति, यदा नाम निधिः भगवतः नाम लब्धः भवति।

ਅੰਤਰਜਾਮੀ ਸਦਾ ਸੰਗਿ ਕਰਣੈਹਾਰੁ ਪਛਾਨੁ ॥
अंतरजामी सदा संगि करणैहारु पछानु ॥

अन्तःज्ञः हृदयानाम् अन्वेषकः भवद्भिः सह सर्वदा अस्ति; तं प्रजापतिं परिचिनोतु।

ਗੁਰਪਰਸਾਦੀ ਮੁਖੁ ਊਜਲਾ ਜਪਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ॥
गुरपरसादी मुखु ऊजला जपि नामु दानु इसनानु ॥

गुरुप्रसादेन ते मुखं दीप्तं भविष्यति। नामजप्य दानशोधनस्नानस्य लाभं प्राप्स्यसि ।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਬਿਨਸਿਆ ਤਜਿਆ ਸਭੁ ਅਭਿਮਾਨੁ ॥੨॥
कामु क्रोधु लोभु बिनसिआ तजिआ सभु अभिमानु ॥२॥

कामं क्रोधं लोभं च निवर्तते, अहङ्कारदर्पः सर्वः परित्यज्यते । ||२||

ਪਾਇਆ ਲਾਹਾ ਲਾਭੁ ਨਾਮੁ ਪੂਰਨ ਹੋਏ ਕਾਮ ॥
पाइआ लाहा लाभु नामु पूरन होए काम ॥

नाम लाभः लभ्यते, सर्वकार्याणि च फलानि भवन्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਮੇਲਿਆ ਦੀਆ ਅਪਣਾ ਨਾਮੁ ॥
करि किरपा प्रभि मेलिआ दीआ अपणा नामु ॥

ईश्वरः स्वस्य दयायाः कृते अस्मान् स्वेन सह एकीकरोति, सः अस्मान् नामेन आशीर्वादं ददाति।

ਆਵਣ ਜਾਣਾ ਰਹਿ ਗਇਆ ਆਪਿ ਹੋਆ ਮਿਹਰਵਾਨੁ ॥
आवण जाणा रहि गइआ आपि होआ मिहरवानु ॥

पुनर्जन्मनि मम आगमनगमनयोः समाप्तिः अभवत्; स्वयम् अनुग्रहं दत्तवान् ।

ਸਚੁ ਮਹਲੁ ਘਰੁ ਪਾਇਆ ਗੁਰ ਕਾ ਸਬਦੁ ਪਛਾਨੁ ॥੩॥
सचु महलु घरु पाइआ गुर का सबदु पछानु ॥३॥

गुरुस्य शबादस्य वचनं साक्षात्कृत्य तस्य सान्निध्यस्य सत्ये भवने मम गृहं प्राप्तम्। ||३||

ਭਗਤ ਜਨਾ ਕਉ ਰਾਖਦਾ ਆਪਣੀ ਕਿਰਪਾ ਧਾਰਿ ॥
भगत जना कउ राखदा आपणी किरपा धारि ॥

तस्य विनयशीलाः भक्ताः रक्षिताः तारिताः च भवन्ति; सः एव अस्माकं उपरि स्वस्य आशीर्वादं वर्षयति।

ਹਲਤਿ ਪਲਤਿ ਮੁਖ ਊਜਲੇ ਸਾਚੇ ਕੇ ਗੁਣ ਸਾਰਿ ॥
हलति पलति मुख ऊजले साचे के गुण सारि ॥

इह लोके परलोके च सत्येश्वरस्य महिमां पोषयन्तः निषेचयन्तः च मुखानि दीप्तानि सन्ति।

ਆਠ ਪਹਰ ਗੁਣ ਸਾਰਦੇ ਰਤੇ ਰੰਗਿ ਅਪਾਰ ॥
आठ पहर गुण सारदे रते रंगि अपार ॥

चतुर्विंशतिघण्टाः, ते प्रेम्णा तस्य महिमासु निवसन्ति; ते तस्य अनन्तप्रेमेण ओतप्रोताः सन्ति।

ਪਾਰਬ੍ਰਹਮੁ ਸੁਖ ਸਾਗਰੋ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰ ॥੪॥੧੧॥੮੧॥
पारब्रहमु सुख सागरो नानक सद बलिहार ॥४॥११॥८१॥

नानकः शान्तिसागरस्य परमेश्वरस्य सदा यज्ञः अस्ति। ||४||११||८१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਪੂਰਾ ਸਤਿਗੁਰੁ ਜੇ ਮਿਲੈ ਪਾਈਐ ਸਬਦੁ ਨਿਧਾਨੁ ॥
पूरा सतिगुरु जे मिलै पाईऐ सबदु निधानु ॥

यदि वयं सिद्धसत्यगुरुं मिलित्वा शब्दनिधिं प्राप्नुमः।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪਣੀ ਜਪੀਐ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ॥
करि किरपा प्रभ आपणी जपीऐ अंम्रित नामु ॥

कृपया तव कृपां प्रयच्छ देव, यत् वयं भवतः अम्ब्रोसियलनामस्य ध्यानं कुर्मः।

ਜਨਮ ਮਰਣ ਦੁਖੁ ਕਾਟੀਐ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥੧॥
जनम मरण दुखु काटीऐ लागै सहजि धिआनु ॥१॥

जन्ममरणदुःखानि हरन्ति; वयं सहजतया तस्य ध्याने केन्द्रीकृताः स्मः। ||१||

ਮੇਰੇ ਮਨ ਪ੍ਰਭ ਸਰਣਾਈ ਪਾਇ ॥
मेरे मन प्रभ सरणाई पाइ ॥

हे मम मनः ईश्वरस्य अभयारण्यम् अन्वेष्यताम्।

ਹਰਿ ਬਿਨੁ ਦੂਜਾ ਕੋ ਨਹੀ ਏਕੋ ਨਾਮੁ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
हरि बिनु दूजा को नही एको नामु धिआइ ॥१॥ रहाउ ॥

भगवन्तं विना अन्यः सर्वथा नास्ति। एकैकं नाम भगवतः नाम ध्याय। ||१||विराम||

ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈਐ ਸਾਗਰੁ ਗੁਣੀ ਅਥਾਹੁ ॥
कीमति कहणु न जाईऐ सागरु गुणी अथाहु ॥

तस्य मूल्यं अनुमानितुं न शक्यते; सः उत्कृष्टतायाः विशालः समुद्रः अस्ति।

ਵਡਭਾਗੀ ਮਿਲੁ ਸੰਗਤੀ ਸਚਾ ਸਬਦੁ ਵਿਸਾਹੁ ॥
वडभागी मिलु संगती सचा सबदु विसाहु ॥

हे महाभागाः, संगत, धन्यसङ्घस्य सह सम्मिलिताः भवन्तु; शबादस्य सत्यं वचनं क्रयणं कुर्वन्तु।

ਕਰਿ ਸੇਵਾ ਸੁਖ ਸਾਗਰੈ ਸਿਰਿ ਸਾਹਾ ਪਾਤਿਸਾਹੁ ॥੨॥
करि सेवा सुख सागरै सिरि साहा पातिसाहु ॥२॥

शान्तिसागरं राजा सम्राट् परमेश्वरं सेवस्व। ||२||

ਚਰਣ ਕਮਲ ਕਾ ਆਸਰਾ ਦੂਜਾ ਨਾਹੀ ਠਾਉ ॥
चरण कमल का आसरा दूजा नाही ठाउ ॥

अहं भगवतः पादकमलस्य आश्रयं गृह्णामि; अन्यत् मम विश्रामस्थानं नास्ति।

ਮੈ ਧਰ ਤੇਰੀ ਪਾਰਬ੍ਰਹਮ ਤੇਰੈ ਤਾਣਿ ਰਹਾਉ ॥
मै धर तेरी पारब्रहम तेरै ताणि रहाउ ॥

अवलम्ब्य त्वां मम आश्रित्य परमेश्वर ।। अहं तव सामर्थ्येन एव विद्यते।

ਨਿਮਾਣਿਆ ਪ੍ਰਭੁ ਮਾਣੁ ਤੂੰ ਤੇਰੈ ਸੰਗਿ ਸਮਾਉ ॥੩॥
निमाणिआ प्रभु माणु तूं तेरै संगि समाउ ॥३॥

हे देव, त्वं अपमानितानां मानः असि। अहं त्वया सह विलयं कर्तुम् इच्छामि। ||३||

ਹਰਿ ਜਪੀਐ ਆਰਾਧੀਐ ਆਠ ਪਹਰ ਗੋਵਿੰਦੁ ॥
हरि जपीऐ आराधीऐ आठ पहर गोविंदु ॥

भगवतः नाम जपं कृत्वा विश्वेश्वरस्य चिन्तनं कुर्वन्तु, दिने चतुर्विंशतिघण्टाः।

ਜੀਅ ਪ੍ਰਾਣ ਤਨੁ ਧਨੁ ਰਖੇ ਕਰਿ ਕਿਰਪਾ ਰਾਖੀ ਜਿੰਦੁ ॥
जीअ प्राण तनु धनु रखे करि किरपा राखी जिंदु ॥

सः अस्माकं आत्मानं, प्राणश्वासं, शरीरं, धनं च रक्षति। स्वप्रसादेन सः अस्माकं आत्मानं रक्षति।

ਨਾਨਕ ਸਗਲੇ ਦੋਖ ਉਤਾਰਿਅਨੁ ਪ੍ਰਭੁ ਪਾਰਬ੍ਰਹਮ ਬਖਸਿੰਦੁ ॥੪॥੧੨॥੮੨॥
नानक सगले दोख उतारिअनु प्रभु पारब्रहम बखसिंदु ॥४॥१२॥८२॥

नानक, सर्वदुःखानि प्रक्षालितानि, परमेश्वरेण क्षमाकर्तृणा। ||४||१२||८२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਪ੍ਰੀਤਿ ਲਗੀ ਤਿਸੁ ਸਚ ਸਿਉ ਮਰੈ ਨ ਆਵੈ ਜਾਇ ॥
प्रीति लगी तिसु सच सिउ मरै न आवै जाइ ॥

अहं सत्येश्वरे प्रेम्णा पतितः अस्मि। न म्रियते, न आगच्छति याति च।

ਨਾ ਵੇਛੋੜਿਆ ਵਿਛੁੜੈ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
ना वेछोड़िआ विछुड़ै सभ महि रहिआ समाइ ॥

वियोगे सः अस्मात् न विरक्तः; सर्वेषु व्याप्तः व्याप्तः च अस्ति।

ਦੀਨ ਦਰਦ ਦੁਖ ਭੰਜਨਾ ਸੇਵਕ ਕੈ ਸਤ ਭਾਇ ॥
दीन दरद दुख भंजना सेवक कै सत भाइ ॥

स नम्रदुःखदुःखनाशकः | सः स्वसेवकेषु सत्यं प्रेम्णः वहति।

ਅਚਰਜ ਰੂਪੁ ਨਿਰੰਜਨੋ ਗੁਰਿ ਮੇਲਾਇਆ ਮਾਇ ॥੧॥
अचरज रूपु निरंजनो गुरि मेलाइआ माइ ॥१॥

आश्चर्यममलस्य रूपं भवति। गुरुद्वारा मया मिलितोऽस्मि मातः ! ||१||

ਭਾਈ ਰੇ ਮੀਤੁ ਕਰਹੁ ਪ੍ਰਭੁ ਸੋਇ ॥
भाई रे मीतु करहु प्रभु सोइ ॥

हे दैवभ्रातरः ईश्वरं स्वमित्रं कुरुत।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430