सिरी राग, पञ्चम मेहल : १.
सत्यगुरुं मिलित्वा मम सर्वाणि दुःखानि समाप्ताः, भगवतः शान्तिः मम मनसि निवसितुं आगता।
दिव्यं प्रकाशं मम अन्तःकरणं प्रकाशयति, अहं प्रेम्णा एकस्मिन् लीनः अस्मि ।
पवित्रसन्तेन सह मिलित्वा मम मुखं दीप्तम् अस्ति; मया पूर्वनिर्धारितं दैवं साक्षात्कृतम्।
विश्वेश्वरस्य महिमाः सततं गायामि । सत्यनामद्वारा अहं निर्मलः शुद्धः अभवम्। ||१||
हे मम मनसि गुरुशब्दवाचनेन शान्तिं प्राप्स्यसि।
सिद्धगुरुं कृते कार्यं कुर्वन् कोऽपि रिक्तहस्तः न गच्छति। ||१||विराम||
मनसः कामाः सिद्धाः भवन्ति, यदा नाम निधिः भगवतः नाम लब्धः भवति।
अन्तःज्ञः हृदयानाम् अन्वेषकः भवद्भिः सह सर्वदा अस्ति; तं प्रजापतिं परिचिनोतु।
गुरुप्रसादेन ते मुखं दीप्तं भविष्यति। नामजप्य दानशोधनस्नानस्य लाभं प्राप्स्यसि ।
कामं क्रोधं लोभं च निवर्तते, अहङ्कारदर्पः सर्वः परित्यज्यते । ||२||
नाम लाभः लभ्यते, सर्वकार्याणि च फलानि भवन्ति।
ईश्वरः स्वस्य दयायाः कृते अस्मान् स्वेन सह एकीकरोति, सः अस्मान् नामेन आशीर्वादं ददाति।
पुनर्जन्मनि मम आगमनगमनयोः समाप्तिः अभवत्; स्वयम् अनुग्रहं दत्तवान् ।
गुरुस्य शबादस्य वचनं साक्षात्कृत्य तस्य सान्निध्यस्य सत्ये भवने मम गृहं प्राप्तम्। ||३||
तस्य विनयशीलाः भक्ताः रक्षिताः तारिताः च भवन्ति; सः एव अस्माकं उपरि स्वस्य आशीर्वादं वर्षयति।
इह लोके परलोके च सत्येश्वरस्य महिमां पोषयन्तः निषेचयन्तः च मुखानि दीप्तानि सन्ति।
चतुर्विंशतिघण्टाः, ते प्रेम्णा तस्य महिमासु निवसन्ति; ते तस्य अनन्तप्रेमेण ओतप्रोताः सन्ति।
नानकः शान्तिसागरस्य परमेश्वरस्य सदा यज्ञः अस्ति। ||४||११||८१||
सिरी राग, पञ्चम मेहल : १.
यदि वयं सिद्धसत्यगुरुं मिलित्वा शब्दनिधिं प्राप्नुमः।
कृपया तव कृपां प्रयच्छ देव, यत् वयं भवतः अम्ब्रोसियलनामस्य ध्यानं कुर्मः।
जन्ममरणदुःखानि हरन्ति; वयं सहजतया तस्य ध्याने केन्द्रीकृताः स्मः। ||१||
हे मम मनः ईश्वरस्य अभयारण्यम् अन्वेष्यताम्।
भगवन्तं विना अन्यः सर्वथा नास्ति। एकैकं नाम भगवतः नाम ध्याय। ||१||विराम||
तस्य मूल्यं अनुमानितुं न शक्यते; सः उत्कृष्टतायाः विशालः समुद्रः अस्ति।
हे महाभागाः, संगत, धन्यसङ्घस्य सह सम्मिलिताः भवन्तु; शबादस्य सत्यं वचनं क्रयणं कुर्वन्तु।
शान्तिसागरं राजा सम्राट् परमेश्वरं सेवस्व। ||२||
अहं भगवतः पादकमलस्य आश्रयं गृह्णामि; अन्यत् मम विश्रामस्थानं नास्ति।
अवलम्ब्य त्वां मम आश्रित्य परमेश्वर ।। अहं तव सामर्थ्येन एव विद्यते।
हे देव, त्वं अपमानितानां मानः असि। अहं त्वया सह विलयं कर्तुम् इच्छामि। ||३||
भगवतः नाम जपं कृत्वा विश्वेश्वरस्य चिन्तनं कुर्वन्तु, दिने चतुर्विंशतिघण्टाः।
सः अस्माकं आत्मानं, प्राणश्वासं, शरीरं, धनं च रक्षति। स्वप्रसादेन सः अस्माकं आत्मानं रक्षति।
नानक, सर्वदुःखानि प्रक्षालितानि, परमेश्वरेण क्षमाकर्तृणा। ||४||१२||८२||
सिरी राग, पञ्चम मेहल : १.
अहं सत्येश्वरे प्रेम्णा पतितः अस्मि। न म्रियते, न आगच्छति याति च।
वियोगे सः अस्मात् न विरक्तः; सर्वेषु व्याप्तः व्याप्तः च अस्ति।
स नम्रदुःखदुःखनाशकः | सः स्वसेवकेषु सत्यं प्रेम्णः वहति।
आश्चर्यममलस्य रूपं भवति। गुरुद्वारा मया मिलितोऽस्मि मातः ! ||१||
हे दैवभ्रातरः ईश्वरं स्वमित्रं कुरुत।