श्री गुरु ग्रन्थ साहिबः

पुटः - 311


ਸਚੁ ਸਚਾ ਰਸੁ ਜਿਨੀ ਚਖਿਆ ਸੇ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਈ ॥
सचु सचा रसु जिनी चखिआ से त्रिपति रहे आघाई ॥

ये सत्यं भगवतः सत्तत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।

ਇਹੁ ਹਰਿ ਰਸੁ ਸੇਈ ਜਾਣਦੇ ਜਿਉ ਗੂੰਗੈ ਮਿਠਿਆਈ ਖਾਈ ॥
इहु हरि रसु सेई जाणदे जिउ गूंगै मिठिआई खाई ॥

ते भगवतः तत्त्वमिदं जानन्ति, किन्तु ते किमपि न वदन्ति, यथा मूकः मधुरं मिष्टान्नं आस्वादयति, किमपि न वदति।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਪ੍ਰਭੁ ਸੇਵਿਆ ਮਨਿ ਵਜੀ ਵਾਧਾਈ ॥੧੮॥
गुरि पूरै हरि प्रभु सेविआ मनि वजी वाधाई ॥१८॥

सिद्धगुरुः भगवतः ईश्वरस्य सेवां करोति; तस्य स्पन्दनं मनसि स्पन्दति, प्रतिध्वन्यते च। ||१८||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਜਿਨਾ ਅੰਦਰਿ ਉਮਰਥਲ ਸੇਈ ਜਾਣਨਿ ਸੂਲੀਆ ॥
जिना अंदरि उमरथल सेई जाणनि सूलीआ ॥

येषां अन्तः व्याप्तः फोडः भवति - ते एव तस्य दुःखं जानन्ति।

ਹਰਿ ਜਾਣਹਿ ਸੇਈ ਬਿਰਹੁ ਹਉ ਤਿਨ ਵਿਟਹੁ ਸਦ ਘੁਮਿ ਘੋਲੀਆ ॥
हरि जाणहि सेई बिरहु हउ तिन विटहु सद घुमि घोलीआ ॥

ये भगवतः विरहदुःखं जानन्ति - अहं सदा यज्ञः, तेषां यज्ञः।

ਹਰਿ ਮੇਲਹੁ ਸਜਣੁ ਪੁਰਖੁ ਮੇਰਾ ਸਿਰੁ ਤਿਨ ਵਿਟਹੁ ਤਲ ਰੋਲੀਆ ॥
हरि मेलहु सजणु पुरखु मेरा सिरु तिन विटहु तल रोलीआ ॥

हे भगवन् गुरुं, आदिभूतं, मम मित्रं, मिलितुं मां नयतु; तस्य पादयोः अधः रजसि मम शिरः आवर्तयिष्यति।

ਜੋ ਸਿਖ ਗੁਰ ਕਾਰ ਕਮਾਵਹਿ ਹਉ ਗੁਲਮੁ ਤਿਨਾ ਕਾ ਗੋਲੀਆ ॥
जो सिख गुर कार कमावहि हउ गुलमु तिना का गोलीआ ॥

तेषां गुरसिखानां दासानां दासोऽस्मि ये तस्य सेवकाः |

ਹਰਿ ਰੰਗਿ ਚਲੂਲੈ ਜੋ ਰਤੇ ਤਿਨ ਭਿਨੀ ਹਰਿ ਰੰਗਿ ਚੋਲੀਆ ॥
हरि रंगि चलूलै जो रते तिन भिनी हरि रंगि चोलीआ ॥

ये भगवतः प्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोताः सन्ति - तेषां वस्त्राणि भगवतः प्रेम्णि सिक्ताः सन्ति।

ਕਰਿ ਕਿਰਪਾ ਨਾਨਕ ਮੇਲਿ ਗੁਰ ਪਹਿ ਸਿਰੁ ਵੇਚਿਆ ਮੋਲੀਆ ॥੧॥
करि किरपा नानक मेलि गुर पहि सिरु वेचिआ मोलीआ ॥१॥

अनुग्रहं कुरु, नानकं गुरुं मिलितुं नेतुम्; तस्मै मम शिरः विक्रीतवान्। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਅਉਗਣੀ ਭਰਿਆ ਸਰੀਰੁ ਹੈ ਕਿਉ ਸੰਤਹੁ ਨਿਰਮਲੁ ਹੋਇ ॥
अउगणी भरिआ सरीरु है किउ संतहु निरमलु होइ ॥

शरीरं दोषैः दुष्कृतैः च पूर्णं भवति; कथं शुद्धं भवेत् सन्ताः।

ਗੁਰਮੁਖਿ ਗੁਣ ਵੇਹਾਝੀਅਹਿ ਮਲੁ ਹਉਮੈ ਕਢੈ ਧੋਇ ॥
गुरमुखि गुण वेहाझीअहि मलु हउमै कढै धोइ ॥

गुरमुखः गुणान् क्रयति, ये अहंकारस्य पापं प्रक्षालन्ति।

ਸਚੁ ਵਣੰਜਹਿ ਰੰਗ ਸਿਉ ਸਚੁ ਸਉਦਾ ਹੋਇ ॥
सचु वणंजहि रंग सिउ सचु सउदा होइ ॥

सत्यं स व्यापारः यः सच्चिदानन्दं प्रेम्णा क्रीणाति।

ਤੋਟਾ ਮੂਲਿ ਨ ਆਵਈ ਲਾਹਾ ਹਰਿ ਭਾਵੈ ਸੋਇ ॥
तोटा मूलि न आवई लाहा हरि भावै सोइ ॥

अस्मात् कोऽपि हानिः न भविष्यति, लाभः च भगवतः इच्छायाः आधारेण आगच्छति।

ਨਾਨਕ ਤਿਨ ਸਚੁ ਵਣੰਜਿਆ ਜਿਨਾ ਧੁਰਿ ਲਿਖਿਆ ਪਰਾਪਤਿ ਹੋਇ ॥੨॥
नानक तिन सचु वणंजिआ जिना धुरि लिखिआ परापति होइ ॥२॥

ते एव क्रीणन्ति सत्यं नानक, तादृशं पूर्वनिर्धारितं दैवं धन्यम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾਲਾਹੀ ਸਚੁ ਸਾਲਾਹਣਾ ਸਚੁ ਸਚਾ ਪੁਰਖੁ ਨਿਰਾਲੇ ॥
सालाही सचु सालाहणा सचु सचा पुरखु निराले ॥

स्तुवामि सत्यमेव स्तुतयोग्यम् । सच्चः आदिमः सत्यः - एषः एव तस्य अद्वितीयः गुणः।

ਸਚੁ ਸੇਵੀ ਸਚੁ ਮਨਿ ਵਸੈ ਸਚੁ ਸਚਾ ਹਰਿ ਰਖਵਾਲੇ ॥
सचु सेवी सचु मनि वसै सचु सचा हरि रखवाले ॥

सत्यं भगवन्तं सेवन् सत्यं मनसि निवसति। सत्यस्य सत्यतमः प्रभुः मम रक्षकः अस्ति।

ਸਚੁ ਸਚਾ ਜਿਨੀ ਅਰਾਧਿਆ ਸੇ ਜਾਇ ਰਲੇ ਸਚ ਨਾਲੇ ॥
सचु सचा जिनी अराधिआ से जाइ रले सच नाले ॥

ये सत्यतमं पूजयन्ति आराधयन्ति च, ते गत्वा सत्येश्वरेण सह विलीनाः भविष्यन्ति।

ਸਚੁ ਸਚਾ ਜਿਨੀ ਨ ਸੇਵਿਆ ਸੇ ਮਨਮੁਖ ਮੂੜ ਬੇਤਾਲੇ ॥
सचु सचा जिनी न सेविआ से मनमुख मूड़ बेताले ॥

ये सत्यतमं न सेवन्ते - ते स्वेच्छा मनमुखाः मूढा राक्षसाः।

ਓਹ ਆਲੁ ਪਤਾਲੁ ਮੁਹਹੁ ਬੋਲਦੇ ਜਿਉ ਪੀਤੈ ਮਦਿ ਮਤਵਾਲੇ ॥੧੯॥
ओह आलु पतालु मुहहु बोलदे जिउ पीतै मदि मतवाले ॥१९॥

मुखेन इदम् तत् च मद्यपानं पिबन् इव मद्यपानं कुर्वन्ति। ||१९||

ਸਲੋਕ ਮਹਲਾ ੩ ॥
सलोक महला ३ ॥

सलोक, तृतीय मेहल : १.

ਗਉੜੀ ਰਾਗਿ ਸੁਲਖਣੀ ਜੇ ਖਸਮੈ ਚਿਤਿ ਕਰੇਇ ॥
गउड़ी रागि सुलखणी जे खसमै चिति करेइ ॥

गौरी रागः शुभः, यदि तस्य माध्यमेन स्वेश्वरं गुरुं च चिन्तयितुं आगच्छति।

ਭਾਣੈ ਚਲੈ ਸਤਿਗੁਰੂ ਕੈ ਐਸਾ ਸੀਗਾਰੁ ਕਰੇਇ ॥
भाणै चलै सतिगुरू कै ऐसा सीगारु करेइ ॥

सः सच्चिदानन्दगुरुस्य इच्छायाः अनुरूपं चरितव्यः; एतत् तस्य अलङ्कारं भवेत्।

ਸਚਾ ਸਬਦੁ ਭਤਾਰੁ ਹੈ ਸਦਾ ਸਦਾ ਰਾਵੇਇ ॥
सचा सबदु भतारु है सदा सदा रावेइ ॥

शब्दस्य सत्यं वचनं अस्माकं पतिः अस्ति; ravish and enjoy it, नित्यं नित्यं च।

ਜਿਉ ਉਬਲੀ ਮਜੀਠੈ ਰੰਗੁ ਗਹਗਹਾ ਤਿਉ ਸਚੇ ਨੋ ਜੀਉ ਦੇਇ ॥
जिउ उबली मजीठै रंगु गहगहा तिउ सचे नो जीउ देइ ॥

उन्मत्तवृक्षस्य गहनः किरमिजीवर्णः इव - एतादृशः रञ्जकः यः भवन्तं वर्णयिष्यति, यदा भवन्तः स्वात्मानं सच्चिदानन्दं समर्पयन्ति।

ਰੰਗਿ ਚਲੂਲੈ ਅਤਿ ਰਤੀ ਸਚੇ ਸਿਉ ਲਗਾ ਨੇਹੁ ॥
रंगि चलूलै अति रती सचे सिउ लगा नेहु ॥

यः सच्चिदानन्दं प्रेम करोति सः सर्वथा भगवतः प्रेम्णा ओतप्रोतः भवति, यथा खसखसस्य गहनः किरमिजीवर्णः।

ਕੂੜੁ ਠਗੀ ਗੁਝੀ ਨਾ ਰਹੈ ਕੂੜੁ ਮੁਲੰਮਾ ਪਲੇਟਿ ਧਰੇਹੁ ॥
कूड़ु ठगी गुझी ना रहै कूड़ु मुलंमा पलेटि धरेहु ॥

असत्यं वञ्चनं च मिथ्यालेपनैः आवृतं स्यात्, किन्तु ते गुप्तरूपेण तिष्ठितुं न शक्नुवन्ति ।

ਕੂੜੀ ਕਰਨਿ ਵਡਾਈਆ ਕੂੜੇ ਸਿਉ ਲਗਾ ਨੇਹੁ ॥
कूड़ी करनि वडाईआ कूड़े सिउ लगा नेहु ॥

मिथ्या स्तुतिमुच्चारणं, मिथ्याप्रियाभिः।

ਨਾਨਕ ਸਚਾ ਆਪਿ ਹੈ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥੧॥
नानक सचा आपि है आपे नदरि करेइ ॥१॥

हे नानक, स एव सत्यः; सः एव स्वस्य अनुग्रहदृष्टिं क्षिपति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਤਸੰਗਤਿ ਮਹਿ ਹਰਿ ਉਸਤਤਿ ਹੈ ਸੰਗਿ ਸਾਧੂ ਮਿਲੇ ਪਿਆਰਿਆ ॥
सतसंगति महि हरि उसतति है संगि साधू मिले पिआरिआ ॥

सत्संगते सत्यसङ्घे भगवतः स्तुतिः गायते। साध-संगते पवित्रस्य सङ्गतिः प्रियेश्वरः मिलति।

ਓਇ ਪੁਰਖ ਪ੍ਰਾਣੀ ਧੰਨਿ ਜਨ ਹਹਿ ਉਪਦੇਸੁ ਕਰਹਿ ਪਰਉਪਕਾਰਿਆ ॥
ओइ पुरख प्राणी धंनि जन हहि उपदेसु करहि परउपकारिआ ॥

धन्यः स मर्त्यः, यः परहिताय उपदेशं भागं करोति।

ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵਹਿ ਹਰਿ ਨਾਮੁ ਸੁਣਾਵਹਿ ਹਰਿ ਨਾਮੇ ਜਗੁ ਨਿਸਤਾਰਿਆ ॥
हरि नामु द्रिड़ावहि हरि नामु सुणावहि हरि नामे जगु निसतारिआ ॥

सः भगवतः नाम रोपयति, सः भगवतः नाम प्रचारयति; भगवतः नामद्वारा जगत् उद्धारं प्राप्नोति।

ਗੁਰ ਵੇਖਣ ਕਉ ਸਭੁ ਕੋਈ ਲੋਚੈ ਨਵ ਖੰਡ ਜਗਤਿ ਨਮਸਕਾਰਿਆ ॥
गुर वेखण कउ सभु कोई लोचै नव खंड जगति नमसकारिआ ॥

सर्वे गुरुं द्रष्टुं स्पृहन्ति; जगत्, नव महाद्वीपाः च तं नमन्ति।

ਤੁਧੁ ਆਪੇ ਆਪੁ ਰਖਿਆ ਸਤਿਗੁਰ ਵਿਚਿ ਗੁਰੁ ਆਪੇ ਤੁਧੁ ਸਵਾਰਿਆ ॥
तुधु आपे आपु रखिआ सतिगुर विचि गुरु आपे तुधु सवारिआ ॥

त्वया एव सत्यगुरुः स्थापितः; त्वया एव गुरुः अलङ्कृतः।

ਤੂ ਆਪੇ ਪੂਜਹਿ ਪੂਜ ਕਰਾਵਹਿ ਸਤਿਗੁਰ ਕਉ ਸਿਰਜਣਹਾਰਿਆ ॥
तू आपे पूजहि पूज करावहि सतिगुर कउ सिरजणहारिआ ॥

त्वं स्वयं सच्चि गुरूं भजसे आराधसे च; परान् अपि तं पूजयितुं प्रेरयसि प्रजापति भगवन् |

ਕੋਈ ਵਿਛੁੜਿ ਜਾਇ ਸਤਿਗੁਰੂ ਪਾਸਹੁ ਤਿਸੁ ਕਾਲਾ ਮੁਹੁ ਜਮਿ ਮਾਰਿਆ ॥
कोई विछुड़ि जाइ सतिगुरू पासहु तिसु काला मुहु जमि मारिआ ॥

यदि कश्चित् सत्यगुरुतः वियोगं करोति तर्हि तस्य मुखं कृष्णं भवति, सः मृत्युदूतेन नश्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430