ये सत्यं भगवतः सत्तत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।
ते भगवतः तत्त्वमिदं जानन्ति, किन्तु ते किमपि न वदन्ति, यथा मूकः मधुरं मिष्टान्नं आस्वादयति, किमपि न वदति।
सिद्धगुरुः भगवतः ईश्वरस्य सेवां करोति; तस्य स्पन्दनं मनसि स्पन्दति, प्रतिध्वन्यते च। ||१८||
सलोक, चतुर्थ मेहल : १.
येषां अन्तः व्याप्तः फोडः भवति - ते एव तस्य दुःखं जानन्ति।
ये भगवतः विरहदुःखं जानन्ति - अहं सदा यज्ञः, तेषां यज्ञः।
हे भगवन् गुरुं, आदिभूतं, मम मित्रं, मिलितुं मां नयतु; तस्य पादयोः अधः रजसि मम शिरः आवर्तयिष्यति।
तेषां गुरसिखानां दासानां दासोऽस्मि ये तस्य सेवकाः |
ये भगवतः प्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोताः सन्ति - तेषां वस्त्राणि भगवतः प्रेम्णि सिक्ताः सन्ति।
अनुग्रहं कुरु, नानकं गुरुं मिलितुं नेतुम्; तस्मै मम शिरः विक्रीतवान्। ||१||
चतुर्थ मेहलः १.
शरीरं दोषैः दुष्कृतैः च पूर्णं भवति; कथं शुद्धं भवेत् सन्ताः।
गुरमुखः गुणान् क्रयति, ये अहंकारस्य पापं प्रक्षालन्ति।
सत्यं स व्यापारः यः सच्चिदानन्दं प्रेम्णा क्रीणाति।
अस्मात् कोऽपि हानिः न भविष्यति, लाभः च भगवतः इच्छायाः आधारेण आगच्छति।
ते एव क्रीणन्ति सत्यं नानक, तादृशं पूर्वनिर्धारितं दैवं धन्यम्। ||२||
पौरी : १.
स्तुवामि सत्यमेव स्तुतयोग्यम् । सच्चः आदिमः सत्यः - एषः एव तस्य अद्वितीयः गुणः।
सत्यं भगवन्तं सेवन् सत्यं मनसि निवसति। सत्यस्य सत्यतमः प्रभुः मम रक्षकः अस्ति।
ये सत्यतमं पूजयन्ति आराधयन्ति च, ते गत्वा सत्येश्वरेण सह विलीनाः भविष्यन्ति।
ये सत्यतमं न सेवन्ते - ते स्वेच्छा मनमुखाः मूढा राक्षसाः।
मुखेन इदम् तत् च मद्यपानं पिबन् इव मद्यपानं कुर्वन्ति। ||१९||
सलोक, तृतीय मेहल : १.
गौरी रागः शुभः, यदि तस्य माध्यमेन स्वेश्वरं गुरुं च चिन्तयितुं आगच्छति।
सः सच्चिदानन्दगुरुस्य इच्छायाः अनुरूपं चरितव्यः; एतत् तस्य अलङ्कारं भवेत्।
शब्दस्य सत्यं वचनं अस्माकं पतिः अस्ति; ravish and enjoy it, नित्यं नित्यं च।
उन्मत्तवृक्षस्य गहनः किरमिजीवर्णः इव - एतादृशः रञ्जकः यः भवन्तं वर्णयिष्यति, यदा भवन्तः स्वात्मानं सच्चिदानन्दं समर्पयन्ति।
यः सच्चिदानन्दं प्रेम करोति सः सर्वथा भगवतः प्रेम्णा ओतप्रोतः भवति, यथा खसखसस्य गहनः किरमिजीवर्णः।
असत्यं वञ्चनं च मिथ्यालेपनैः आवृतं स्यात्, किन्तु ते गुप्तरूपेण तिष्ठितुं न शक्नुवन्ति ।
मिथ्या स्तुतिमुच्चारणं, मिथ्याप्रियाभिः।
हे नानक, स एव सत्यः; सः एव स्वस्य अनुग्रहदृष्टिं क्षिपति। ||१||
चतुर्थ मेहलः १.
सत्संगते सत्यसङ्घे भगवतः स्तुतिः गायते। साध-संगते पवित्रस्य सङ्गतिः प्रियेश्वरः मिलति।
धन्यः स मर्त्यः, यः परहिताय उपदेशं भागं करोति।
सः भगवतः नाम रोपयति, सः भगवतः नाम प्रचारयति; भगवतः नामद्वारा जगत् उद्धारं प्राप्नोति।
सर्वे गुरुं द्रष्टुं स्पृहन्ति; जगत्, नव महाद्वीपाः च तं नमन्ति।
त्वया एव सत्यगुरुः स्थापितः; त्वया एव गुरुः अलङ्कृतः।
त्वं स्वयं सच्चि गुरूं भजसे आराधसे च; परान् अपि तं पूजयितुं प्रेरयसि प्रजापति भगवन् |
यदि कश्चित् सत्यगुरुतः वियोगं करोति तर्हि तस्य मुखं कृष्णं भवति, सः मृत्युदूतेन नश्यति।