यावद् शरीरे प्राणः अस्ति, तावत् सः भगवन्तं न स्मरति; परलोके किं करिष्यति ?
यः भगवन्तं स्मरति सः आध्यात्मिकः गुरुः; अज्ञानी अन्धं कर्म करोति।
इह नानक यद्यत्करोति तद्विनिर्णयं करोति यत् परलोके प्राप्स्यति। ||१||
तृतीय मेहलः १.
आदौ एव भगवतः स्वामिनः इच्छा आसीत्, यत् सः सच्चिदानन्दगुरुं विना स्मर्तुं न शक्यते।
सत्यगुरुं मिलित्वा सः अवगच्छति यत् भगवता तस्य अन्तः गहने व्याप्तः व्याप्तः च अस्ति; सः भगवतः प्रेम्णि सदा लीनः तिष्ठति।
प्रत्येकं निःश्वासेन सः नित्यं ध्याने भगवन्तं स्मरति; न कश्चित् निःश्वासः वृथा गच्छति।
तस्य जन्ममरणभयानि प्रयान्ति, सः नित्यजीवनस्य सम्मानितां स्थितिं प्राप्नोति।
तस्मै मर्त्ये नानक इमां पदं प्रयच्छति यस्मै दयां वर्षति। ||२||
पौरी : १.
स्वयं सर्वज्ञः सर्वज्ञः; स एव परमो भवति।
स्वयं स्वरूपं प्रकाशयति, स्वयं च अस्मान् स्वध्यानार्थं आज्ञापयति।
स्वयं मौनमुनिं स्वयम् आध्यात्मिकं प्रज्ञां वदति ।
सः कस्यचित् कटुः इव न दृश्यते; सः सर्वेषां प्रियः अस्ति।
तस्य स्तुतिः वर्णयितुं न शक्यते; नित्यं नित्यं तस्य यज्ञोऽस्मि । ||१९||
सलोक, प्रथम मेहल : १.
अस्मिन् कलियुगस्य कृष्णयुगे नानक दानवाः प्रसूताः |
पुत्रः राक्षसः, कन्या च राक्षसः; भार्या राक्षसानां प्रमुखा। ||१||
प्रथमः मेहलः : १.
हिन्दुः प्राइमलेश्वरं विस्मृतवन्तः; ते गलत् मार्गेण गच्छन्ति।
यथा नारदः तान् निर्देशितवान्, ते मूर्तिपूजयन्ति।
अन्धाः मूकाः च अन्धानाम् अन्धाः।
अविद्या मूढाः शिलामुद्धृत्य पूजयन्ति |
यदा तु ताः शिलाः एव मज्जन्ति तदा त्वां को वहति । ||२||
पौरी : १.
सर्वं तव सामर्थ्ये अस्ति; त्वमेव सच्चिदानन्दः ।
भक्ताः एकस्य भगवतः प्रेम्णा ओतप्रोताः भवन्ति; तेषां तस्मिन् सम्यक् विश्वासः अस्ति।
भगवतः नाम अम्ब्रोसियलभोजनम्; तस्य विनयशीलाः सेवकाः तृप्तिं खादन्ति।
सर्वे निधयः लभन्ते - भगवतः ध्यानात्मकं स्मरणं सच्चिदानन्दः।
सन्ताः परमेश्वरस्य नानक अतीव प्रियाः; भगवान् अगम्यः अगाह्यः च अस्ति। ||२०||
सलोक, तृतीय मेहल : १.
सर्वं भगवतः इच्छया आगच्छति, सर्वं च भगवतः इच्छानुसारं गच्छति।
यदि कश्चन मूर्खः प्रजापतिः इति मन्यते तर्हि सः अन्धः अस्ति, अन्धत्वेन च कार्यं करोति।
हे नानक गुरमुखः भगवतः आज्ञायाः हुकमम् अवगच्छति; भगवान् तस्य उपरि दयां वर्षयति। ||१||
तृतीय मेहलः १.
स एव योगी स एव मार्गं विन्दति, यः गुरमुखत्वेन नाम लभते।
तस्य योगिनः शरीरग्रामे सर्वे आशीर्वादाः सन्ति; अयं योगः बाह्यदर्शनेन न लभ्यते।
हे नानक, तादृशः योगी अतीव दुर्लभः; भगवान् तस्य हृदये प्रकटितः अस्ति। ||२||
पौरी : १.
स्वयं प्राणिनां सृजति स एव तान् समर्थयति ।
स्वयं सूक्ष्मः दृश्यते स एव च स्पष्टः ।
स्वयं एकान्तवासी तिष्ठति, तस्यैव च विशालः परिवारः अस्ति ।
नानकः भगवतः सन्तानाम् पादरजः दानं याचते।
अन्यं दातारं न पश्यामि; त्वमेव दाता भगवन् । ||२१||१|| सुध||