श्री गुरु ग्रन्थ साहिबः

पुटः - 556


ਜਿਚਰੁ ਵਿਚਿ ਦੰਮੁ ਹੈ ਤਿਚਰੁ ਨ ਚੇਤਈ ਕਿ ਕਰੇਗੁ ਅਗੈ ਜਾਇ ॥
जिचरु विचि दंमु है तिचरु न चेतई कि करेगु अगै जाइ ॥

यावद् शरीरे प्राणः अस्ति, तावत् सः भगवन्तं न स्मरति; परलोके किं करिष्यति ?

ਗਿਆਨੀ ਹੋਇ ਸੁ ਚੇਤੰਨੁ ਹੋਇ ਅਗਿਆਨੀ ਅੰਧੁ ਕਮਾਇ ॥
गिआनी होइ सु चेतंनु होइ अगिआनी अंधु कमाइ ॥

यः भगवन्तं स्मरति सः आध्यात्मिकः गुरुः; अज्ञानी अन्धं कर्म करोति।

ਨਾਨਕ ਏਥੈ ਕਮਾਵੈ ਸੋ ਮਿਲੈ ਅਗੈ ਪਾਏ ਜਾਇ ॥੧॥
नानक एथै कमावै सो मिलै अगै पाए जाइ ॥१॥

इह नानक यद्यत्करोति तद्विनिर्णयं करोति यत् परलोके प्राप्स्यति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਧੁਰਿ ਖਸਮੈ ਕਾ ਹੁਕਮੁ ਪਇਆ ਵਿਣੁ ਸਤਿਗੁਰ ਚੇਤਿਆ ਨ ਜਾਇ ॥
धुरि खसमै का हुकमु पइआ विणु सतिगुर चेतिआ न जाइ ॥

आदौ एव भगवतः स्वामिनः इच्छा आसीत्, यत् सः सच्चिदानन्दगुरुं विना स्मर्तुं न शक्यते।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਅੰਤਰਿ ਰਵਿ ਰਹਿਆ ਸਦਾ ਰਹਿਆ ਲਿਵ ਲਾਇ ॥
सतिगुरि मिलिऐ अंतरि रवि रहिआ सदा रहिआ लिव लाइ ॥

सत्यगुरुं मिलित्वा सः अवगच्छति यत् भगवता तस्य अन्तः गहने व्याप्तः व्याप्तः च अस्ति; सः भगवतः प्रेम्णि सदा लीनः तिष्ठति।

ਦਮਿ ਦਮਿ ਸਦਾ ਸਮਾਲਦਾ ਦੰਮੁ ਨ ਬਿਰਥਾ ਜਾਇ ॥
दमि दमि सदा समालदा दंमु न बिरथा जाइ ॥

प्रत्येकं निःश्वासेन सः नित्यं ध्याने भगवन्तं स्मरति; न कश्चित् निःश्वासः वृथा गच्छति।

ਜਨਮ ਮਰਨ ਕਾ ਭਉ ਗਇਆ ਜੀਵਨ ਪਦਵੀ ਪਾਇ ॥
जनम मरन का भउ गइआ जीवन पदवी पाइ ॥

तस्य जन्ममरणभयानि प्रयान्ति, सः नित्यजीवनस्य सम्मानितां स्थितिं प्राप्नोति।

ਨਾਨਕ ਇਹੁ ਮਰਤਬਾ ਤਿਸ ਨੋ ਦੇਇ ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਰਜਾਇ ॥੨॥
नानक इहु मरतबा तिस नो देइ जिस नो किरपा करे रजाइ ॥२॥

तस्मै मर्त्ये नानक इमां पदं प्रयच्छति यस्मै दयां वर्षति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਦਾਨਾਂ ਬੀਨਿਆ ਆਪੇ ਪਰਧਾਨਾਂ ॥
आपे दानां बीनिआ आपे परधानां ॥

स्वयं सर्वज्ञः सर्वज्ञः; स एव परमो भवति।

ਆਪੇ ਰੂਪ ਦਿਖਾਲਦਾ ਆਪੇ ਲਾਇ ਧਿਆਨਾਂ ॥
आपे रूप दिखालदा आपे लाइ धिआनां ॥

स्वयं स्वरूपं प्रकाशयति, स्वयं च अस्मान् स्वध्यानार्थं आज्ञापयति।

ਆਪੇ ਮੋਨੀ ਵਰਤਦਾ ਆਪੇ ਕਥੈ ਗਿਆਨਾਂ ॥
आपे मोनी वरतदा आपे कथै गिआनां ॥

स्वयं मौनमुनिं स्वयम् आध्यात्मिकं प्रज्ञां वदति ।

ਕਉੜਾ ਕਿਸੈ ਨ ਲਗਈ ਸਭਨਾ ਹੀ ਭਾਨਾ ॥
कउड़ा किसै न लगई सभना ही भाना ॥

सः कस्यचित् कटुः इव न दृश्यते; सः सर्वेषां प्रियः अस्ति।

ਉਸਤਤਿ ਬਰਨਿ ਨ ਸਕੀਐ ਸਦ ਸਦ ਕੁਰਬਾਨਾ ॥੧੯॥
उसतति बरनि न सकीऐ सद सद कुरबाना ॥१९॥

तस्य स्तुतिः वर्णयितुं न शक्यते; नित्यं नित्यं तस्य यज्ञोऽस्मि । ||१९||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਕਲੀ ਅੰਦਰਿ ਨਾਨਕਾ ਜਿੰਨਾਂ ਦਾ ਅਉਤਾਰੁ ॥
कली अंदरि नानका जिंनां दा अउतारु ॥

अस्मिन् कलियुगस्य कृष्णयुगे नानक दानवाः प्रसूताः |

ਪੁਤੁ ਜਿਨੂਰਾ ਧੀਅ ਜਿੰਨੂਰੀ ਜੋਰੂ ਜਿੰਨਾ ਦਾ ਸਿਕਦਾਰੁ ॥੧॥
पुतु जिनूरा धीअ जिंनूरी जोरू जिंना दा सिकदारु ॥१॥

पुत्रः राक्षसः, कन्या च राक्षसः; भार्या राक्षसानां प्रमुखा। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਹਿੰਦੂ ਮੂਲੇ ਭੂਲੇ ਅਖੁਟੀ ਜਾਂਹੀ ॥
हिंदू मूले भूले अखुटी जांही ॥

हिन्दुः प्राइमलेश्वरं विस्मृतवन्तः; ते गलत् मार्गेण गच्छन्ति।

ਨਾਰਦਿ ਕਹਿਆ ਸਿ ਪੂਜ ਕਰਾਂਹੀ ॥
नारदि कहिआ सि पूज करांही ॥

यथा नारदः तान् निर्देशितवान्, ते मूर्तिपूजयन्ति।

ਅੰਧੇ ਗੁੰਗੇ ਅੰਧ ਅੰਧਾਰੁ ॥
अंधे गुंगे अंध अंधारु ॥

अन्धाः मूकाः च अन्धानाम् अन्धाः।

ਪਾਥਰੁ ਲੇ ਪੂਜਹਿ ਮੁਗਧ ਗਵਾਰ ॥
पाथरु ले पूजहि मुगध गवार ॥

अविद्या मूढाः शिलामुद्धृत्य पूजयन्ति |

ਓਹਿ ਜਾ ਆਪਿ ਡੁਬੇ ਤੁਮ ਕਹਾ ਤਰਣਹਾਰੁ ॥੨॥
ओहि जा आपि डुबे तुम कहा तरणहारु ॥२॥

यदा तु ताः शिलाः एव मज्जन्ति तदा त्वां को वहति । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੁ ਕਿਹੁ ਤੇਰੈ ਵਸਿ ਹੈ ਤੂ ਸਚਾ ਸਾਹੁ ॥
सभु किहु तेरै वसि है तू सचा साहु ॥

सर्वं तव सामर्थ्ये अस्ति; त्वमेव सच्चिदानन्दः ।

ਭਗਤ ਰਤੇ ਰੰਗਿ ਏਕ ਕੈ ਪੂਰਾ ਵੇਸਾਹੁ ॥
भगत रते रंगि एक कै पूरा वेसाहु ॥

भक्ताः एकस्य भगवतः प्रेम्णा ओतप्रोताः भवन्ति; तेषां तस्मिन् सम्यक् विश्वासः अस्ति।

ਅੰਮ੍ਰਿਤੁ ਭੋਜਨੁ ਨਾਮੁ ਹਰਿ ਰਜਿ ਰਜਿ ਜਨ ਖਾਹੁ ॥
अंम्रितु भोजनु नामु हरि रजि रजि जन खाहु ॥

भगवतः नाम अम्ब्रोसियलभोजनम्; तस्य विनयशीलाः सेवकाः तृप्तिं खादन्ति।

ਸਭਿ ਪਦਾਰਥ ਪਾਈਅਨਿ ਸਿਮਰਣੁ ਸਚੁ ਲਾਹੁ ॥
सभि पदारथ पाईअनि सिमरणु सचु लाहु ॥

सर्वे निधयः लभन्ते - भगवतः ध्यानात्मकं स्मरणं सच्चिदानन्दः।

ਸੰਤ ਪਿਆਰੇ ਪਾਰਬ੍ਰਹਮ ਨਾਨਕ ਹਰਿ ਅਗਮ ਅਗਾਹੁ ॥੨੦॥
संत पिआरे पारब्रहम नानक हरि अगम अगाहु ॥२०॥

सन्ताः परमेश्वरस्य नानक अतीव प्रियाः; भगवान् अगम्यः अगाह्यः च अस्ति। ||२०||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਭੁ ਕਿਛੁ ਹੁਕਮੇ ਆਵਦਾ ਸਭੁ ਕਿਛੁ ਹੁਕਮੇ ਜਾਇ ॥
सभु किछु हुकमे आवदा सभु किछु हुकमे जाइ ॥

सर्वं भगवतः इच्छया आगच्छति, सर्वं च भगवतः इच्छानुसारं गच्छति।

ਜੇ ਕੋ ਮੂਰਖੁ ਆਪਹੁ ਜਾਣੈ ਅੰਧਾ ਅੰਧੁ ਕਮਾਇ ॥
जे को मूरखु आपहु जाणै अंधा अंधु कमाइ ॥

यदि कश्चन मूर्खः प्रजापतिः इति मन्यते तर्हि सः अन्धः अस्ति, अन्धत्वेन च कार्यं करोति।

ਨਾਨਕ ਹੁਕਮੁ ਕੋ ਗੁਰਮੁਖਿ ਬੁਝੈ ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਰਜਾਇ ॥੧॥
नानक हुकमु को गुरमुखि बुझै जिस नो किरपा करे रजाइ ॥१॥

हे नानक गुरमुखः भगवतः आज्ञायाः हुकमम् अवगच्छति; भगवान् तस्य उपरि दयां वर्षयति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੋ ਜੋਗੀ ਜੁਗਤਿ ਸੋ ਪਾਏ ਜਿਸ ਨੋ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਰਾਪਤਿ ਹੋਇ ॥
सो जोगी जुगति सो पाए जिस नो गुरमुखि नामु परापति होइ ॥

स एव योगी स एव मार्गं विन्दति, यः गुरमुखत्वेन नाम लभते।

ਤਿਸੁ ਜੋਗੀ ਕੀ ਨਗਰੀ ਸਭੁ ਕੋ ਵਸੈ ਭੇਖੀ ਜੋਗੁ ਨ ਹੋਇ ॥
तिसु जोगी की नगरी सभु को वसै भेखी जोगु न होइ ॥

तस्य योगिनः शरीरग्रामे सर्वे आशीर्वादाः सन्ति; अयं योगः बाह्यदर्शनेन न लभ्यते।

ਨਾਨਕ ਐਸਾ ਵਿਰਲਾ ਕੋ ਜੋਗੀ ਜਿਸੁ ਘਟਿ ਪਰਗਟੁ ਹੋਇ ॥੨॥
नानक ऐसा विरला को जोगी जिसु घटि परगटु होइ ॥२॥

हे नानक, तादृशः योगी अतीव दुर्लभः; भगवान् तस्य हृदये प्रकटितः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਜੰਤ ਉਪਾਇਅਨੁ ਆਪੇ ਆਧਾਰੁ ॥
आपे जंत उपाइअनु आपे आधारु ॥

स्वयं प्राणिनां सृजति स एव तान् समर्थयति ।

ਆਪੇ ਸੂਖਮੁ ਭਾਲੀਐ ਆਪੇ ਪਾਸਾਰੁ ॥
आपे सूखमु भालीऐ आपे पासारु ॥

स्वयं सूक्ष्मः दृश्यते स एव च स्पष्टः ।

ਆਪਿ ਇਕਾਤੀ ਹੋਇ ਰਹੈ ਆਪੇ ਵਡ ਪਰਵਾਰੁ ॥
आपि इकाती होइ रहै आपे वड परवारु ॥

स्वयं एकान्तवासी तिष्ठति, तस्यैव च विशालः परिवारः अस्ति ।

ਨਾਨਕੁ ਮੰਗੈ ਦਾਨੁ ਹਰਿ ਸੰਤਾ ਰੇਨਾਰੁ ॥
नानकु मंगै दानु हरि संता रेनारु ॥

नानकः भगवतः सन्तानाम् पादरजः दानं याचते।

ਹੋਰੁ ਦਾਤਾਰੁ ਨ ਸੁਝਈ ਤੂ ਦੇਵਣਹਾਰੁ ॥੨੧॥੧॥ ਸੁਧੁ ॥
होरु दातारु न सुझई तू देवणहारु ॥२१॥१॥ सुधु ॥

अन्यं दातारं न पश्यामि; त्वमेव दाता भगवन् । ||२१||१|| सुध||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430