पौरी : १.
देहदुर्गं एतावता प्रकारेण अलङ्कृतम् ।
धनाढयः विविधवर्णानि सुन्दराणि क्षौमवस्त्राणि धारयन्ति ।
ते भव्यं सुन्दरं च न्यायालयं धारयन्ति, रक्तशुक्लकालीनयोः उपरि।
किन्तु ते दुःखेन खादन्ति, दुःखेन च भोगम् अन्विषन्ति; ते स्वगर्वस्य अतीव गर्विताः सन्ति।
नानक मर्त्यः नाम अपि न चिन्तयति यत् अन्ते तं मोचयिष्यति। ||२४||
सलोक, तृतीय मेहल : १.
सा शब्दवचने लीना सहजशान्तिं शान्तिं च निद्रां करोति।
ईश्वरः तां स्वस्य आलिंगने निकटतया आलिंगयति, तां च स्वस्य अन्तः विलीयते।
द्वैतं सहजतया सहजतया निर्मूलितं भवति।
नाम तस्याः मनसि स्थातुं आगच्छति।
सः स्वस्य आलिंगने निकटतया आलिंगयति ये स्वसत्त्वानि विदारयन्ति, सुधारयन्ति च।
ये नानक मिलितुम् पूर्वनिर्धारिताः ते आगच्छन्तु इदानीं मिलित्वा । ||१||
तृतीय मेहलः १.
ये नाम भगवतः नाम विस्मरन्ति - तर्हि अन्यजापान् जपन्ति चेत् किम् ?
गोबरेषु कीटाः लौकिकसंलग्नचौरेण लुण्ठिताः।
हे नानक कदापि नाम न विस्मर; अन्यस्य किमपि लोभः मिथ्या भवति। ||२||
पौरी : १.
ये नाम स्तुवन्ति, नाम विश्वासं कुर्वन्ति, ते लोके नित्यं स्थिराः भवन्ति।
हृदयान्तर्गतं भगवन्तं निवसन्ति, नान्यत् किमपि ।
एकैकं केशेन भगवतः नाम जपन्ति, एकैकं क्षणं भगवतः।
गुरमुखस्य जन्म फलप्रदं प्रमाणितं च भवति; शुचिः अकलङ्कः तस्य मलः प्रक्षालितः भवति।
अनादिप्राणेश्वरं ध्यात्वा नानक अमृतत्वस्य स्थितिः प्राप्यते। ||२५||
सलोक, तृतीय मेहल : १.
ये नाम विस्मृत्वा अन्यकार्यं कुर्वन्ति,
हे नानक, बद्धो गगदः, ताडितः च भविष्यति मृत्युपुरे, यथा चोरः रक्तहस्तः गृहीतः। ||१||
पञ्चमः मेहलः १.
पृथिवी रमणीया गगनं च रमणीयं भगवतः नाम जपन् ।
हे नानक, येषां नाम अभावः - तेषां शवः काकैः भक्ष्यते। ||२||
पौरी : १.
ये प्रेम्णा नाम स्तुवन्ति, अन्तः गहने आत्मनः भवने निवसन्ति,
पुनर्जन्मं मा प्रविशतु; ते कदापि न नश्यन्ति।
ते भगवतः प्रेम्णि मग्नाः, लीनाः च तिष्ठन्ति, प्रत्येकं निःश्वासेन, अन्नस्य च ।
भगवतः प्रेमस्य वर्णः कदापि न क्षीणः भवति; गुरमुखाः प्रबुद्धाः भवन्ति।
अनुग्रहं दत्त्वा तान् स्वयमेव एकीकरोति; हे नानक, भगवता तान् पार्श्वे धारयति। ||२६||
सलोक, तृतीय मेहल : १.
यावद् मनः तरङ्गैः व्याकुलं भवति तावत् अहं अहंकाराभिमानेन च गृहीतः भवति।
शबदस्य रसं न विन्दति, नाम्ना प्रेम्णः आलिंगयति।
तस्य सेवा न स्वीक्रियते; चिन्तितः चिन्तितः च सः दुःखे अपव्ययति।
हे नानक, स एव निःस्वार्थः सेवकः उच्यते, यः शिरः छित्त्वा, भगवते समर्पयति।
सः सत्यगुरुस्य इच्छां स्वीकुर्वति, शबदं च स्वहृदयस्य अन्तः निक्षिपति। ||१||
तृतीय मेहलः १.
सा जपं ध्यानं च कार्यं निःस्वार्थसेवा च अस्माकं भगवतः गुरुस्य च प्रियम्।
भगवान् स्वयं क्षमति, आत्मदम्भं हरति, मर्त्यं च स्वेन सह संयोजयति।
भगवता सह संयुक्तः मर्त्यः पुनः कदापि न विरक्तः; तस्य प्रकाशः प्रकाशे विलीयते।
हे नानक गुरुप्रसादेन मर्त्यः अवगच्छति, यदा भगवता अवगन्तुं अनुमन्यते। ||२||
पौरी : १.
सर्वे उत्तरदायी भवन्ति, अहङ्कारिणः स्वेच्छा मनमुखाः अपि।
भगवतः नाम अपि कदापि न चिन्तयन्ति; तेषां शिरसि मृत्युदूतः प्रहरति।