श्री गुरु ग्रन्थ साहिबः

पुटः - 1247


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੜਿੑ ਕਾਇਆ ਸੀਗਾਰ ਬਹੁ ਭਾਂਤਿ ਬਣਾਈ ॥
गड़ि काइआ सीगार बहु भांति बणाई ॥

देहदुर्गं एतावता प्रकारेण अलङ्कृतम् ।

ਰੰਗ ਪਰੰਗ ਕਤੀਫਿਆ ਪਹਿਰਹਿ ਧਰ ਮਾਈ ॥
रंग परंग कतीफिआ पहिरहि धर माई ॥

धनाढयः विविधवर्णानि सुन्दराणि क्षौमवस्त्राणि धारयन्ति ।

ਲਾਲ ਸੁਪੇਦ ਦੁਲੀਚਿਆ ਬਹੁ ਸਭਾ ਬਣਾਈ ॥
लाल सुपेद दुलीचिआ बहु सभा बणाई ॥

ते भव्यं सुन्दरं च न्यायालयं धारयन्ति, रक्तशुक्लकालीनयोः उपरि।

ਦੁਖੁ ਖਾਣਾ ਦੁਖੁ ਭੋਗਣਾ ਗਰਬੈ ਗਰਬਾਈ ॥
दुखु खाणा दुखु भोगणा गरबै गरबाई ॥

किन्तु ते दुःखेन खादन्ति, दुःखेन च भोगम् अन्विषन्ति; ते स्वगर्वस्य अतीव गर्विताः सन्ति।

ਨਾਨਕ ਨਾਮੁ ਨ ਚੇਤਿਓ ਅੰਤਿ ਲਏ ਛਡਾਈ ॥੨੪॥
नानक नामु न चेतिओ अंति लए छडाई ॥२४॥

नानक मर्त्यः नाम अपि न चिन्तयति यत् अन्ते तं मोचयिष्यति। ||२४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਹਜੇ ਸੁਖਿ ਸੁਤੀ ਸਬਦਿ ਸਮਾਇ ॥
सहजे सुखि सुती सबदि समाइ ॥

सा शब्दवचने लीना सहजशान्तिं शान्तिं च निद्रां करोति।

ਆਪੇ ਪ੍ਰਭਿ ਮੇਲਿ ਲਈ ਗਲਿ ਲਾਇ ॥
आपे प्रभि मेलि लई गलि लाइ ॥

ईश्वरः तां स्वस्य आलिंगने निकटतया आलिंगयति, तां च स्वस्य अन्तः विलीयते।

ਦੁਬਿਧਾ ਚੂਕੀ ਸਹਜਿ ਸੁਭਾਇ ॥
दुबिधा चूकी सहजि सुभाइ ॥

द्वैतं सहजतया सहजतया निर्मूलितं भवति।

ਅੰਤਰਿ ਨਾਮੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥
अंतरि नामु वसिआ मनि आइ ॥

नाम तस्याः मनसि स्थातुं आगच्छति।

ਸੇ ਕੰਠਿ ਲਾਏ ਜਿ ਭੰਨਿ ਘੜਾਇ ॥
से कंठि लाए जि भंनि घड़ाइ ॥

सः स्वस्य आलिंगने निकटतया आलिंगयति ये स्वसत्त्वानि विदारयन्ति, सुधारयन्ति च।

ਨਾਨਕ ਜੋ ਧੁਰਿ ਮਿਲੇ ਸੇ ਹੁਣਿ ਆਣਿ ਮਿਲਾਇ ॥੧॥
नानक जो धुरि मिले से हुणि आणि मिलाइ ॥१॥

ये नानक मिलितुम् पूर्वनिर्धारिताः ते आगच्छन्तु इदानीं मिलित्वा । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜਿਨੑੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਕਿਆ ਜਪੁ ਜਾਪਹਿ ਹੋਰਿ ॥
जिनी नामु विसारिआ किआ जपु जापहि होरि ॥

ये नाम भगवतः नाम विस्मरन्ति - तर्हि अन्यजापान् जपन्ति चेत् किम् ?

ਬਿਸਟਾ ਅੰਦਰਿ ਕੀਟ ਸੇ ਮੁਠੇ ਧੰਧੈ ਚੋਰਿ ॥
बिसटा अंदरि कीट से मुठे धंधै चोरि ॥

गोबरेषु कीटाः लौकिकसंलग्नचौरेण लुण्ठिताः।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਝੂਠੇ ਲਾਲਚ ਹੋਰਿ ॥੨॥
नानक नामु न वीसरै झूठे लालच होरि ॥२॥

हे नानक कदापि नाम न विस्मर; अन्यस्य किमपि लोभः मिथ्या भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਮੁ ਸਲਾਹਨਿ ਨਾਮੁ ਮੰਨਿ ਅਸਥਿਰੁ ਜਗਿ ਸੋਈ ॥
नामु सलाहनि नामु मंनि असथिरु जगि सोई ॥

ये नाम स्तुवन्ति, नाम विश्वासं कुर्वन्ति, ते लोके नित्यं स्थिराः भवन्ति।

ਹਿਰਦੈ ਹਰਿ ਹਰਿ ਚਿਤਵੈ ਦੂਜਾ ਨਹੀ ਕੋਈ ॥
हिरदै हरि हरि चितवै दूजा नही कोई ॥

हृदयान्तर्गतं भगवन्तं निवसन्ति, नान्यत् किमपि ।

ਰੋਮਿ ਰੋਮਿ ਹਰਿ ਉਚਰੈ ਖਿਨੁ ਖਿਨੁ ਹਰਿ ਸੋਈ ॥
रोमि रोमि हरि उचरै खिनु खिनु हरि सोई ॥

एकैकं केशेन भगवतः नाम जपन्ति, एकैकं क्षणं भगवतः।

ਗੁਰਮੁਖਿ ਜਨਮੁ ਸਕਾਰਥਾ ਨਿਰਮਲੁ ਮਲੁ ਖੋਈ ॥
गुरमुखि जनमु सकारथा निरमलु मलु खोई ॥

गुरमुखस्य जन्म फलप्रदं प्रमाणितं च भवति; शुचिः अकलङ्कः तस्य मलः प्रक्षालितः भवति।

ਨਾਨਕ ਜੀਵਦਾ ਪੁਰਖੁ ਧਿਆਇਆ ਅਮਰਾ ਪਦੁ ਹੋਈ ॥੨੫॥
नानक जीवदा पुरखु धिआइआ अमरा पदु होई ॥२५॥

अनादिप्राणेश्वरं ध्यात्वा नानक अमृतत्वस्य स्थितिः प्राप्यते। ||२५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨੀ ਨਾਮੁ ਵਿਸਾਰਿਆ ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ਹੋਰਿ ॥
जिनी नामु विसारिआ बहु करम कमावहि होरि ॥

ये नाम विस्मृत्वा अन्यकार्यं कुर्वन्ति,

ਨਾਨਕ ਜਮ ਪੁਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਜਿਉ ਸੰਨੑੀ ਉਪਰਿ ਚੋਰ ॥੧॥
नानक जम पुरि बधे मारीअहि जिउ संनी उपरि चोर ॥१॥

हे नानक, बद्धो गगदः, ताडितः च भविष्यति मृत्युपुरे, यथा चोरः रक्तहस्तः गृहीतः। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਧਰਤਿ ਸੁਹਾਵੜੀ ਆਕਾਸੁ ਸੁਹੰਦਾ ਜਪੰਦਿਆ ਹਰਿ ਨਾਉ ॥
धरति सुहावड़ी आकासु सुहंदा जपंदिआ हरि नाउ ॥

पृथिवी रमणीया गगनं च रमणीयं भगवतः नाम जपन् ।

ਨਾਨਕ ਨਾਮ ਵਿਹੂਣਿਆ ਤਿਨੑ ਤਨ ਖਾਵਹਿ ਕਾਉ ॥੨॥
नानक नाम विहूणिआ तिन तन खावहि काउ ॥२॥

हे नानक, येषां नाम अभावः - तेषां शवः काकैः भक्ष्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਮੁ ਸਲਾਹਨਿ ਭਾਉ ਕਰਿ ਨਿਜ ਮਹਲੀ ਵਾਸਾ ॥
नामु सलाहनि भाउ करि निज महली वासा ॥

ये प्रेम्णा नाम स्तुवन्ति, अन्तः गहने आत्मनः भवने निवसन्ति,

ਓਇ ਬਾਹੁੜਿ ਜੋਨਿ ਨ ਆਵਨੀ ਫਿਰਿ ਹੋਹਿ ਨ ਬਿਨਾਸਾ ॥
ओइ बाहुड़ि जोनि न आवनी फिरि होहि न बिनासा ॥

पुनर्जन्मं मा प्रविशतु; ते कदापि न नश्यन्ति।

ਹਰਿ ਸੇਤੀ ਰੰਗਿ ਰਵਿ ਰਹੇ ਸਭ ਸਾਸ ਗਿਰਾਸਾ ॥
हरि सेती रंगि रवि रहे सभ सास गिरासा ॥

ते भगवतः प्रेम्णि मग्नाः, लीनाः च तिष्ठन्ति, प्रत्येकं निःश्वासेन, अन्नस्य च ।

ਹਰਿ ਕਾ ਰੰਗੁ ਕਦੇ ਨ ਉਤਰੈ ਗੁਰਮੁਖਿ ਪਰਗਾਸਾ ॥
हरि का रंगु कदे न उतरै गुरमुखि परगासा ॥

भगवतः प्रेमस्य वर्णः कदापि न क्षीणः भवति; गुरमुखाः प्रबुद्धाः भवन्ति।

ਓਇ ਕਿਰਪਾ ਕਰਿ ਕੈ ਮੇਲਿਅਨੁ ਨਾਨਕ ਹਰਿ ਪਾਸਾ ॥੨੬॥
ओइ किरपा करि कै मेलिअनु नानक हरि पासा ॥२६॥

अनुग्रहं दत्त्वा तान् स्वयमेव एकीकरोति; हे नानक, भगवता तान् पार्श्वे धारयति। ||२६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਚਰੁ ਇਹੁ ਮਨੁ ਲਹਰੀ ਵਿਚਿ ਹੈ ਹਉਮੈ ਬਹੁਤੁ ਅਹੰਕਾਰੁ ॥
जिचरु इहु मनु लहरी विचि है हउमै बहुतु अहंकारु ॥

यावद् मनः तरङ्गैः व्याकुलं भवति तावत् अहं अहंकाराभिमानेन च गृहीतः भवति।

ਸਬਦੈ ਸਾਦੁ ਨ ਆਵਈ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
सबदै सादु न आवई नामि न लगै पिआरु ॥

शबदस्य रसं न विन्दति, नाम्ना प्रेम्णः आलिंगयति।

ਸੇਵਾ ਥਾਇ ਨ ਪਵਈ ਤਿਸ ਕੀ ਖਪਿ ਖਪਿ ਹੋਇ ਖੁਆਰੁ ॥
सेवा थाइ न पवई तिस की खपि खपि होइ खुआरु ॥

तस्य सेवा न स्वीक्रियते; चिन्तितः चिन्तितः च सः दुःखे अपव्ययति।

ਨਾਨਕ ਸੇਵਕੁ ਸੋਈ ਆਖੀਐ ਜੋ ਸਿਰੁ ਧਰੇ ਉਤਾਰਿ ॥
नानक सेवकु सोई आखीऐ जो सिरु धरे उतारि ॥

हे नानक, स एव निःस्वार्थः सेवकः उच्यते, यः शिरः छित्त्वा, भगवते समर्पयति।

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿ ਲਏ ਸਬਦੁ ਰਖੈ ਉਰ ਧਾਰਿ ॥੧॥
सतिगुर का भाणा मंनि लए सबदु रखै उर धारि ॥१॥

सः सत्यगुरुस्य इच्छां स्वीकुर्वति, शबदं च स्वहृदयस्य अन्तः निक्षिपति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੋ ਜਪੁ ਤਪੁ ਸੇਵਾ ਚਾਕਰੀ ਜੋ ਖਸਮੈ ਭਾਵੈ ॥
सो जपु तपु सेवा चाकरी जो खसमै भावै ॥

सा जपं ध्यानं च कार्यं निःस्वार्थसेवा च अस्माकं भगवतः गुरुस्य च प्रियम्।

ਆਪੇ ਬਖਸੇ ਮੇਲਿ ਲਏ ਆਪਤੁ ਗਵਾਵੈ ॥
आपे बखसे मेलि लए आपतु गवावै ॥

भगवान् स्वयं क्षमति, आत्मदम्भं हरति, मर्त्यं च स्वेन सह संयोजयति।

ਮਿਲਿਆ ਕਦੇ ਨ ਵੀਛੁੜੈ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਵੈ ॥
मिलिआ कदे न वीछुड़ै जोती जोति मिलावै ॥

भगवता सह संयुक्तः मर्त्यः पुनः कदापि न विरक्तः; तस्य प्रकाशः प्रकाशे विलीयते।

ਨਾਨਕ ਗੁਰਪਰਸਾਦੀ ਸੋ ਬੁਝਸੀ ਜਿਸੁ ਆਪਿ ਬੁਝਾਵੈ ॥੨॥
नानक गुरपरसादी सो बुझसी जिसु आपि बुझावै ॥२॥

हे नानक गुरुप्रसादेन मर्त्यः अवगच्छति, यदा भगवता अवगन्तुं अनुमन्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੁ ਕੋ ਲੇਖੇ ਵਿਚਿ ਹੈ ਮਨਮੁਖੁ ਅਹੰਕਾਰੀ ॥
सभु को लेखे विचि है मनमुखु अहंकारी ॥

सर्वे उत्तरदायी भवन्ति, अहङ्कारिणः स्वेच्छा मनमुखाः अपि।

ਹਰਿ ਨਾਮੁ ਕਦੇ ਨ ਚੇਤਈ ਜਮਕਾਲੁ ਸਿਰਿ ਮਾਰੀ ॥
हरि नामु कदे न चेतई जमकालु सिरि मारी ॥

भगवतः नाम अपि कदापि न चिन्तयन्ति; तेषां शिरसि मृत्युदूतः प्रहरति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430