अमृतं वर्षति ईश्वरचेतनसत्त्वस्य कटाक्षात्।
ईश्वरचेतनः सत्त्वः उलझनविहीनः अस्ति।
ईश्वरचेतनस्य जीवनशैली निर्मलशुद्धा भवति।
आध्यात्मिक प्रज्ञा ईश्वरचेतनजीवस्य भोजनम् अस्ति।
हे नानक ईश्वरध्यानविलीनः सत्त्वः। ||३||
ईश्वरचेतनः जीवः एकस्मिन् एव आशां केन्द्रीक्रियते।
ईश्वरचेतनः सत्त्वः कदापि न नश्यति।
ईश्वरचेतनः जीवः विनयेन मग्नः भवति।
परेषां हितं कृत्वा रमते भगवान् चेतनः।
ईश्वरचैतन्यस्य न लौकिकाः उलझनानि सन्ति।
ईश्वरचेतनः स्वस्य भ्रमन्तं मनः वशं धारयति।
ईश्वरचेतनः जीवः सामान्यहिते कार्यं करोति।
ईश्वर-चेतनः सत्त्वः फल-भावे प्रफुल्लितः भवति।
ईश्वर-चेतन-सत्त्वस्य सङ्गमे सर्वे तारिताः भवन्ति।
हे नानक, ईश्वरचेतनजीवद्वारा सर्वं जगत् ईश्वरं ध्यायति। ||४||
ईश्वरचेतनः एकेश्वरमेव प्रेम करोति।
ईश्वर-विवेकी जीवः ईश्वरेण सह वसति।
ईश्वर-विवेकी जीवः नाम स्वस्य समर्थनं गृह्णाति।
ईश्वरचेतनजीवस्य कुलत्वेन नाम भवति।
ईश्वरचेतनः जागृतः सचेतनः सदा नित्यम्।
ईश्वरचेतनः जीवः स्वस्य गर्वितः अहङ्कारं परित्यजति।
ईश्वरचेतनस्य मनसि परमानन्दः अस्ति।
ईश्वरचेतनस्य गृहे नित्यानन्दः अस्ति।
ईश्वरचेतनः सत्त्वः शान्तसुलभतया वसति।
नानक ईश्वरचेतनः सत्त्वः कदापि न नश्यति। ||५||
ईश्वर-विवेकी जीवः ईश्वरं जानाति।
एकस्यैव प्रेम्णः ईश्वरचेतनः जीवः।
ईश्वर-चेतनः सत्त्वः निश्चिन्ता अस्ति।
शुद्धाः ईश्वरचेतनजीवस्य उपदेशाः सन्ति।
ईश्वर-विवेकी जीवः एवम् ईश्वरेण एव क्रियते।
ईश्वर-चेतनः जीवः महिमामहः अस्ति।
दर्शनं भगवन्तस्य भगवतः दर्शनं महासौभाग्येन लभ्यते।
ईश्वर-चेतन-जीवाय अहं मम जीवनं बलिदानं करोमि।
देव-विवेक-सत्त्वं महादेवेन शिवेन अन्विष्यते |
नानक ईश्वरचेतन जीव स्वयं परमेश्वरः। ||६||
ईश्वरचेतनजीवस्य मूल्याङ्कनं कर्तुं न शक्यते।
ईश्वरचेतनजीवस्य मनसः अन्तः सर्वं भवति।
ईश्वर-चेतन-सत्त्वस्य रहस्यं को ज्ञातुं शक्नोति।
सदा प्रणमध्वं भगवन्तं सत्त्वम्।
ईश्वरचेतनं जीवं न वाच्यम् ।
ईश्वरचेतनः जीवः सर्वेषां प्रभुः स्वामी च।
ईश्वरचेतनसत्त्वस्य सीमां केन वर्णयितुं शक्यते।
ईश्वरचेतनजीवस्य एव स्थितिं ज्ञातुं शक्नोति।
ईश्वर-चेतन-सत्त्वस्य अन्त्यः, सीमा वा नास्ति।
नानक नमस्ते सदा श्रद्धया देवात्मने। ||७||
ईश्वर-विवेकी जीवः सर्वलोकस्य प्रजापतिः अस्ति।
ईश्वरचेतनः सदा जीवति, न म्रियते।
आत्मनः मोक्षमार्गप्रदः ईश्वरचेतनः जीवः।
ईश्वरचेतनः सिद्धः परमात्मा सर्वान् संयोजयति ।
असहायस्य सहायिका ईश्वर-विवेकी जीवः।
ईश्वरचेतनः सर्वेभ्यः हस्तं प्रसारयति।
ईश्वर-विवेकी जीवः सम्पूर्णसृष्टेः स्वामित्वं धारयति।